सः आदिपुरुषः अद्वितीयः अविकारी च।3.
अवर्णचिह्नजातिवंशरहितः ।
स शत्रुः मित्रं पिता माता च विना।
सः सर्वेभ्यः दूरं सर्वेषां समीपस्थः च अस्ति।
जलान्तरे पृथिव्यां स्वर्गे च तस्य निवासः ॥४॥
असीमः सत्त्वः अनन्त आकाशीयतनावः च अस्ति।
तस्य चरणमाश्रित्य देवी तत्रैव तिष्ठति।
ब्रह्मविष्णुश्च तस्य अन्तं ज्ञातुं न शक्तवन्तौ।
चतुर्शिरः देवः ब्रह्मा तं वर्णितवान् ad नेति नेति (न एतत्, न एतत्)।5.
कोटि कोटि इन्द्रोपेन्द्रा (लघुतर इन्द्रा) निर्मितवान्।
ब्रह्मरुद्राश्च सृष्ट्वा नश्यन्ति च ॥२६॥
चतुर्दशलोकक्रीडां तेन निर्मितम्।
ततः च स्वयम् आत्मनः अन्तः विलीयते।6.
अनन्त राक्षसा देवाः शेषनागाः |
गन्धर्वं यक्षं च सृष्ट्वा उच्चशीलं च।
भूतभविष्यवर्तमानयोः कथा।
प्रत्येकं हृदयस्य अन्तः अवकाशाः विषये तस्य ज्ञायन्ते।7.
यस्य पिता माता जाति वंशः नास्ति।
न तेषु कस्यचित् प्रति अविभक्तप्रेमेण ओतप्रोतः।
सः सर्वज्योतिषु (आत्मेषु) विलीनः अस्ति।