अकाल उसतत

(पुटः: 2)


ਆਦਿ ਪੁਰਖ ਅਦ੍ਵੈ ਅਬਿਕਾਰਾ ॥੩॥
आदि पुरख अद्वै अबिकारा ॥३॥

सः आदिपुरुषः अद्वितीयः अविकारी च।3.

ਬਰਨ ਚਿਹਨ ਜਿਹ ਜਾਤ ਨ ਪਾਤਾ ॥
बरन चिहन जिह जात न पाता ॥

अवर्णचिह्नजातिवंशरहितः ।

ਸਤ੍ਰ ਮਿਤ੍ਰ ਜਿਹ ਤਾਤ ਨ ਮਾਤਾ ॥
सत्र मित्र जिह तात न माता ॥

स शत्रुः मित्रं पिता माता च विना।

ਸਭ ਤੇ ਦੂਰਿ ਸਭਨ ਤੇ ਨੇਰਾ ॥
सभ ते दूरि सभन ते नेरा ॥

सः सर्वेभ्यः दूरं सर्वेषां समीपस्थः च अस्ति।

ਜਲ ਥਲ ਮਹੀਅਲ ਜਾਹਿ ਬਸੇਰਾ ॥੪॥
जल थल महीअल जाहि बसेरा ॥४॥

जलान्तरे पृथिव्यां स्वर्गे च तस्य निवासः ॥४॥

ਅਨਹਦ ਰੂਪ ਅਨਾਹਦ ਬਾਨੀ ॥
अनहद रूप अनाहद बानी ॥

असीमः सत्त्वः अनन्त आकाशीयतनावः च अस्ति।

ਚਰਨ ਸਰਨ ਜਿਹ ਬਸਤ ਭਵਾਨੀ ॥
चरन सरन जिह बसत भवानी ॥

तस्य चरणमाश्रित्य देवी तत्रैव तिष्ठति।

ਬ੍ਰਹਮਾ ਬਿਸਨ ਅੰਤੁ ਨਹੀ ਪਾਇਓ ॥
ब्रहमा बिसन अंतु नही पाइओ ॥

ब्रह्मविष्णुश्च तस्य अन्तं ज्ञातुं न शक्तवन्तौ।

ਨੇਤ ਨੇਤ ਮੁਖਚਾਰ ਬਤਾਇਓ ॥੫॥
नेत नेत मुखचार बताइओ ॥५॥

चतुर्शिरः देवः ब्रह्मा तं वर्णितवान् ad नेति नेति (न एतत्, न एतत्)।5.

ਕੋਟਿ ਇੰਦ੍ਰ ਉਪਇੰਦ੍ਰ ਬਨਾਏ ॥
कोटि इंद्र उपइंद्र बनाए ॥

कोटि कोटि इन्द्रोपेन्द्रा (लघुतर इन्द्रा) निर्मितवान्।

ਬ੍ਰਹਮਾ ਰੁਦ੍ਰ ਉਪਾਇ ਖਪਾਏ ॥
ब्रहमा रुद्र उपाइ खपाए ॥

ब्रह्मरुद्राश्च सृष्ट्वा नश्यन्ति च ॥२६॥

ਲੋਕ ਚਤ੍ਰ ਦਸ ਖੇਲ ਰਚਾਇਓ ॥
लोक चत्र दस खेल रचाइओ ॥

चतुर्दशलोकक्रीडां तेन निर्मितम्।

ਬਹੁਰ ਆਪ ਹੀ ਬੀਚ ਮਿਲਾਇਓ ॥੬॥
बहुर आप ही बीच मिलाइओ ॥६॥

ततः च स्वयम् आत्मनः अन्तः विलीयते।6.

ਦਾਨਵ ਦੇਵ ਫਨਿੰਦ ਅਪਾਰਾ ॥
दानव देव फनिंद अपारा ॥

अनन्त राक्षसा देवाः शेषनागाः |

ਗੰਧ੍ਰਬ ਜਛ ਰਚੈ ਸੁਭ ਚਾਰਾ ॥
गंध्रब जछ रचै सुभ चारा ॥

गन्धर्वं यक्षं च सृष्ट्वा उच्चशीलं च।

ਭੂਤ ਭਵਿਖ ਭਵਾਨ ਕਹਾਨੀ ॥
भूत भविख भवान कहानी ॥

भूतभविष्यवर्तमानयोः कथा।

ਘਟ ਘਟ ਕੇ ਪਟ ਪਟ ਕੀ ਜਾਨੀ ॥੭॥
घट घट के पट पट की जानी ॥७॥

प्रत्येकं हृदयस्य अन्तः अवकाशाः विषये तस्य ज्ञायन्ते।7.

ਤਾਤ ਮਾਤ ਜਿਹ ਜਾਤ ਨ ਪਾਤਾ ॥
तात मात जिह जात न पाता ॥

यस्य पिता माता जाति वंशः नास्ति।

ਏਕ ਰੰਗ ਕਾਹੂ ਨਹੀ ਰਾਤਾ ॥
एक रंग काहू नही राता ॥

न तेषु कस्यचित् प्रति अविभक्तप्रेमेण ओतप्रोतः।

ਸਰਬ ਜੋਤ ਕੇ ਬੀਚ ਸਮਾਨਾ ॥
सरब जोत के बीच समाना ॥

सः सर्वज्योतिषु (आत्मेषु) विलीनः अस्ति।