अकाल उसतत

(पुटः: 10)


ਕਹੂੰ ਨਿਵਲੀ ਕਰਮ ਕਰੰਤ ॥
कहूं निवली करम करंत ॥

अनेकाः आन्तरशुद्धियोगिनां नवलीसंस्कारं कुर्वन्ति,

ਕਹੂੰ ਪਉਨ ਅਹਾਰ ਦੁਰੰਤ ॥
कहूं पउन अहार दुरंत ॥

असंख्याकाः सन्ति ये वायुना जीवन्ति।

ਕਹੂੰ ਤੀਰਥ ਦਾਨ ਅਪਾਰ ॥
कहूं तीरथ दान अपार ॥

अनेके तीर्थस्थानेषु महत् दानं कुर्वन्ति । , ९.

ਕਹੂੰ ਜਗ ਕਰਮ ਉਦਾਰ ॥੧੩॥੪੩॥
कहूं जग करम उदार ॥१३॥४३॥

परोपकारी यज्ञक्रियाः क्रियन्ते १३.४३ ।

ਕਹੂੰ ਅਗਨ ਹੋਤ੍ਰ ਅਨੂਪ ॥
कहूं अगन होत्र अनूप ॥

कुत्रचित् उत्तमाग्निपूजना व्यवस्थापिता भवति। , ९.

ਕਹੂੰ ਨਿਆਇ ਰਾਜ ਬਿਭੂਤ ॥
कहूं निआइ राज बिभूत ॥

क्वचित् न्यायः राजकीयचिह्नेन क्रियते।

ਕਹੂੰ ਸਾਸਤ੍ਰ ਸਿੰਮ੍ਰਿਤਿ ਰੀਤ ॥
कहूं सासत्र सिंम्रिति रीत ॥

क्वचित् शास्त्रस्मृत्यानुसारेण अनुष्ठानानि क्रियन्ते ।

ਕਹੂੰ ਬੇਦ ਸਿਉ ਬਿਪ੍ਰੀਤ ॥੧੪॥੪੪॥
कहूं बेद सिउ बिप्रीत ॥१४॥४४॥

कुत्रचित् वैदिकनिषेधविरोधी प्रदर्शनम्। १४.४४ इति ।

ਕਈ ਦੇਸ ਦੇਸ ਫਿਰੰਤ ॥
कई देस देस फिरंत ॥

नानादेशेषु बहवः भ्रमन्ति, २.

ਕਈ ਏਕ ਠੌਰ ਇਸਥੰਤ ॥
कई एक ठौर इसथंत ॥

बहवः एकस्मिन् स्थाने एव तिष्ठन्ति।

ਕਹੂੰ ਕਰਤ ਜਲ ਮਹਿ ਜਾਪ ॥
कहूं करत जल महि जाप ॥

क्वचित् जले ध्यानं क्रियते, २.

ਕਹੂੰ ਸਹਤ ਤਨ ਪਰ ਤਾਪ ॥੧੫॥੪੫॥
कहूं सहत तन पर ताप ॥१५॥४५॥

क्वचित् शरीरे तापः सहते ॥१५.४५॥

ਕਹੂੰ ਬਾਸ ਬਨਹਿ ਕਰੰਤ ॥
कहूं बास बनहि करंत ॥

क्वचित् केचन वने निवसन्ति,

ਕਹੂੰ ਤਾਪ ਤਨਹਿ ਸਹੰਤ ॥
कहूं ताप तनहि सहंत ॥

क्वचित् शरीरे तापः सहते।

ਕਹੂੰ ਗ੍ਰਿਹਸਤ ਧਰਮ ਅਪਾਰ ॥
कहूं ग्रिहसत धरम अपार ॥

कुत्रचित् बहवः गृहस्थस्य मार्गम् अनुसरन्ति, .

ਕਹੂੰ ਰਾਜ ਰੀਤ ਉਦਾਰ ॥੧੬॥੪੬॥
कहूं राज रीत उदार ॥१६॥४६॥

क्वचित् बहवः अनुवर्तन्ते स्म।16.46.

ਕਹੂੰ ਰੋਗ ਰਹਤ ਅਭਰਮ ॥
कहूं रोग रहत अभरम ॥

क्वचित् जनाः व्याधिहीनाः मायाश्च भवन्ति,

ਕਹੂੰ ਕਰਮ ਕਰਤ ਅਕਰਮ ॥
कहूं करम करत अकरम ॥

क्वचित् निषिद्धानि कर्माणि क्रियन्ते।

ਕਹੂੰ ਸੇਖ ਬ੍ਰਹਮ ਸਰੂਪ ॥
कहूं सेख ब्रहम सरूप ॥

क्वचित् शेखाः, क्वचित् ब्राह्मणाः

ਕਹੂੰ ਨੀਤ ਰਾਜ ਅਨੂਪ ॥੧੭॥੪੭॥
कहूं नीत राज अनूप ॥१७॥४७॥

कुत्रचित् अद्वितीयराजनीतेः प्रचलनं वर्तते।17.47.