अनेकाः आन्तरशुद्धियोगिनां नवलीसंस्कारं कुर्वन्ति,
असंख्याकाः सन्ति ये वायुना जीवन्ति।
अनेके तीर्थस्थानेषु महत् दानं कुर्वन्ति । , ९.
परोपकारी यज्ञक्रियाः क्रियन्ते १३.४३ ।
कुत्रचित् उत्तमाग्निपूजना व्यवस्थापिता भवति। , ९.
क्वचित् न्यायः राजकीयचिह्नेन क्रियते।
क्वचित् शास्त्रस्मृत्यानुसारेण अनुष्ठानानि क्रियन्ते ।
कुत्रचित् वैदिकनिषेधविरोधी प्रदर्शनम्। १४.४४ इति ।
नानादेशेषु बहवः भ्रमन्ति, २.
बहवः एकस्मिन् स्थाने एव तिष्ठन्ति।
क्वचित् जले ध्यानं क्रियते, २.
क्वचित् शरीरे तापः सहते ॥१५.४५॥
क्वचित् केचन वने निवसन्ति,
क्वचित् शरीरे तापः सहते।
कुत्रचित् बहवः गृहस्थस्य मार्गम् अनुसरन्ति, .
क्वचित् बहवः अनुवर्तन्ते स्म।16.46.
क्वचित् जनाः व्याधिहीनाः मायाश्च भवन्ति,
क्वचित् निषिद्धानि कर्माणि क्रियन्ते।
क्वचित् शेखाः, क्वचित् ब्राह्मणाः
कुत्रचित् अद्वितीयराजनीतेः प्रचलनं वर्तते।17.47.