कोटिकोटि राजा इन्द्रान् सृष्टवान् यः ।
सृष्ट्वा बहूनि ब्रह्मविष्णुश्च विचार्य।।
सः अनेके रामाः , कृष्णाः, रसूलाः च (भविष्यद्वादिनो) निर्मितवान्,
न तेषु कश्चित् भक्तिं विना भगवता अनुमोदितः। ८.३८ इति ।
विन्ध्याचलादिकं बहूनि सागरान् पर्वतान् च सृजत्,
कूर्मावताराः शेषनागाः च |
अनेक देवता , अनेक मत्स्यावतारा आदि कुमार सृष्टि।,
ब्रह्मपुत्राः (सनक सनन्दन , सनातन तथा संत कुमार) , अनेकाः कृष्णाः विष्णुवताराः च।9.39।
तस्य द्वारे बहवो इन्द्राः व्याप्नुवन्ति,
बहवो वेदश्चतुर्शिरा ब्रह्मास्तत्र सन्ति।
तत्र बहवः रुद्राः (शिवाः) घोररूपाः,
अनेकाः अद्वितीयाः रामाः कृष्णाः च सन्ति। १०.४० इति ।
तत्र बहवः कवयः काव्यं रचयन्ति,
वेदज्ञानभेदं बहवः वदन्ति ।
शास्त्रस्मृतिश्च बहवो विज्ञापयन्ति, २.
अनेकाः पुराणप्रवचनानि धारयन्ति। ११.४१ इति ।
अनेकाः अग्निहोत्रं कुर्वन्ति, .
अनेकाः स्थिताः कष्टं तपः कुर्वन्ति ।
उच्छ्रितबाहुस्तपस्विनः बहवः लंगराः च बहवः ।
बहवः योगिनाम् उदासीनां च वेषधारिणः सन्ति। १२.४२ इति ।