अकाल उसतत

(पुटः: 9)


ਜਿਹ ਕੋਟਿ ਇੰਦ੍ਰ ਨ੍ਰਿਪਾਰ ॥
जिह कोटि इंद्र न्रिपार ॥

कोटिकोटि राजा इन्द्रान् सृष्टवान् यः ।

ਕਈ ਬ੍ਰਹਮ ਬਿਸਨ ਬਿਚਾਰ ॥
कई ब्रहम बिसन बिचार ॥

सृष्ट्वा बहूनि ब्रह्मविष्णुश्च विचार्य।।

ਕਈ ਰਾਮ ਕ੍ਰਿਸਨ ਰਸੂਲ ॥
कई राम क्रिसन रसूल ॥

सः अनेके रामाः , कृष्णाः, रसूलाः च (भविष्यद्वादिनो) निर्मितवान्,

ਬਿਨੁ ਭਗਤ ਕੋ ਨ ਕਬੂਲ ॥੮॥੩੮॥
बिनु भगत को न कबूल ॥८॥३८॥

न तेषु कश्चित् भक्तिं विना भगवता अनुमोदितः। ८.३८ इति ।

ਕਈ ਸਿੰਧ ਬਿੰਧ ਨਗਿੰਦ੍ਰ ॥
कई सिंध बिंध नगिंद्र ॥

विन्ध्याचलादिकं बहूनि सागरान् पर्वतान् च सृजत्,

ਕਈ ਮਛ ਕਛ ਫਨਿੰਦ੍ਰ ॥
कई मछ कछ फनिंद्र ॥

कूर्मावताराः शेषनागाः च |

ਕਈ ਦੇਵ ਆਦਿ ਕੁਮਾਰ ॥
कई देव आदि कुमार ॥

अनेक देवता , अनेक मत्स्यावतारा आदि कुमार सृष्टि।,

ਕਈ ਕ੍ਰਿਸਨ ਬਿਸਨ ਅਵਤਾਰ ॥੯॥੩੯॥
कई क्रिसन बिसन अवतार ॥९॥३९॥

ब्रह्मपुत्राः (सनक सनन्दन , सनातन तथा संत कुमार) , अनेकाः कृष्णाः विष्णुवताराः च।9.39।

ਕਈ ਇੰਦ੍ਰ ਬਾਰ ਬੁਹਾਰ ॥
कई इंद्र बार बुहार ॥

तस्य द्वारे बहवो इन्द्राः व्याप्नुवन्ति,

ਕਈ ਬੇਦ ਅਉ ਮੁਖਚਾਰ ॥
कई बेद अउ मुखचार ॥

बहवो वेदश्चतुर्शिरा ब्रह्मास्तत्र सन्ति।

ਕਈ ਰੁਦ੍ਰ ਛੁਦ੍ਰ ਸਰੂਪ ॥
कई रुद्र छुद्र सरूप ॥

तत्र बहवः रुद्राः (शिवाः) घोररूपाः,

ਕਈ ਰਾਮ ਕ੍ਰਿਸਨ ਅਨੂਪ ॥੧੦॥੪੦॥
कई राम क्रिसन अनूप ॥१०॥४०॥

अनेकाः अद्वितीयाः रामाः कृष्णाः च सन्ति। १०.४० इति ।

ਕਈ ਕੋਕ ਕਾਬ ਭਣੰਤ ॥
कई कोक काब भणंत ॥

तत्र बहवः कवयः काव्यं रचयन्ति,

ਕਈ ਬੇਦ ਭੇਦ ਕਹੰਤ ॥
कई बेद भेद कहंत ॥

वेदज्ञानभेदं बहवः वदन्ति ।

ਕਈ ਸਾਸਤ੍ਰ ਸਿੰਮ੍ਰਿਤਿ ਬਖਾਨ ॥
कई सासत्र सिंम्रिति बखान ॥

शास्त्रस्मृतिश्च बहवो विज्ञापयन्ति, २.

ਕਹੂੰ ਕਥਤ ਹੀ ਸੁ ਪੁਰਾਨ ॥੧੧॥੪੧॥
कहूं कथत ही सु पुरान ॥११॥४१॥

अनेकाः पुराणप्रवचनानि धारयन्ति। ११.४१ इति ।

ਕਈ ਅਗਨ ਹੋਤ੍ਰ ਕਰੰਤ ॥
कई अगन होत्र करंत ॥

अनेकाः अग्निहोत्रं कुर्वन्ति, .

ਕਈ ਉਰਧ ਤਾਪ ਦੁਰੰਤ ॥
कई उरध ताप दुरंत ॥

अनेकाः स्थिताः कष्टं तपः कुर्वन्ति ।

ਕਈ ਉਰਧ ਬਾਹੁ ਸੰਨਿਆਸ ॥
कई उरध बाहु संनिआस ॥

उच्छ्रितबाहुस्तपस्विनः बहवः लंगराः च बहवः ।

ਕਹੂੰ ਜੋਗ ਭੇਸ ਉਦਾਸ ॥੧੨॥੪੨॥
कहूं जोग भेस उदास ॥१२॥४२॥

बहवः योगिनाम् उदासीनां च वेषधारिणः सन्ति। १२.४२ इति ।