सः अकलङ्कः सत्त्वः अनन्तः, .
सर्वलोकानां दुःखनाशकः ।
सः लोहयुगस्य संस्काररहितः, २.
सः सर्वधर्मकार्येषु निपुणः अस्ति । ३.३३ इति ।
तस्य महिमा अविभाज्यम् अमूल्यं च,
सः सर्वेषां संस्थानां संस्थापकः अस्ति।
सः अविनाशी रहस्यैः सह अविनाशी, .
चतुर्हस्तश्च ब्रह्मा वेदं गायति। ४.३४ इति ।
तस्मै निगमाः (वेदाः) नेतिम् आह्वयन्ति (न एतत्),
चतुरहस्तं ब्रह्माऽनमितं ब्रूते |
तस्य महिमा अप्रभावितः अमूल्यः च,
सः अविभक्तः असीमितः अप्रतिष्ठितः च अस्ति। ५.३५ इति ।
विश्वविस्तारं यः सृजति, .
तेन तत् पूर्णचैतन्येन निर्मितम्।
तस्य अनन्तरूपं अविभाज्यम्, २.
तस्य अप्रमेयः महिमा शक्तिशाली ६.३६।
ब्रह्माण्डाण्डात् विश्वं यः सृष्टवान्, .
तेन चतुर्दश प्रदेशाः सृष्टाः।
तेन जगतः सर्वविस्तारः सृष्टः,
सः परोपकारी प्रभुः अव्यक्तः अस्ति। ७.३७ इति ।