अकाल उसतत

(पुटः: 8)


ਅਕਲੰਕ ਰੂਪ ਅਪਾਰ ॥
अकलंक रूप अपार ॥

सः अकलङ्कः सत्त्वः अनन्तः, .

ਸਭ ਲੋਕ ਸੋਕ ਬਿਦਾਰ ॥
सभ लोक सोक बिदार ॥

सर्वलोकानां दुःखनाशकः ।

ਕਲ ਕਾਲ ਕਰਮ ਬਿਹੀਨ ॥
कल काल करम बिहीन ॥

सः लोहयुगस्य संस्काररहितः, २.

ਸਭ ਕਰਮ ਧਰਮ ਪ੍ਰਬੀਨ ॥੩॥੩੩॥
सभ करम धरम प्रबीन ॥३॥३३॥

सः सर्वधर्मकार्येषु निपुणः अस्ति । ३.३३ इति ।

ਅਨਖੰਡ ਅਤੁਲ ਪ੍ਰਤਾਪ ॥
अनखंड अतुल प्रताप ॥

तस्य महिमा अविभाज्यम् अमूल्यं च,

ਸਭ ਥਾਪਿਓ ਜਿਹ ਥਾਪ ॥
सभ थापिओ जिह थाप ॥

सः सर्वेषां संस्थानां संस्थापकः अस्ति।

ਅਨਖੇਦ ਭੇਦ ਅਛੇਦ ॥
अनखेद भेद अछेद ॥

सः अविनाशी रहस्यैः सह अविनाशी, .

ਮੁਖਚਾਰ ਗਾਵਤ ਬੇਦ ॥੪॥੩੪॥
मुखचार गावत बेद ॥४॥३४॥

चतुर्हस्तश्च ब्रह्मा वेदं गायति। ४.३४ इति ।

ਜਿਹ ਨੇਤ ਨਿਗਮ ਕਹੰਤ ॥
जिह नेत निगम कहंत ॥

तस्मै निगमाः (वेदाः) नेतिम् आह्वयन्ति (न एतत्),

ਮੁਖਚਾਰ ਬਕਤ ਬਿਅੰਤ ॥
मुखचार बकत बिअंत ॥

चतुरहस्तं ब्रह्माऽनमितं ब्रूते |

ਅਨਭਿਜ ਅਤੁਲ ਪ੍ਰਤਾਪ ॥
अनभिज अतुल प्रताप ॥

तस्य महिमा अप्रभावितः अमूल्यः च,

ਅਨਖੰਡ ਅਮਿਤ ਅਥਾਪ ॥੫॥੩੫॥
अनखंड अमित अथाप ॥५॥३५॥

सः अविभक्तः असीमितः अप्रतिष्ठितः च अस्ति। ५.३५ इति ।

ਜਿਹ ਕੀਨ ਜਗਤ ਪਸਾਰ ॥
जिह कीन जगत पसार ॥

विश्वविस्तारं यः सृजति, .

ਰਚਿਓ ਬਿਚਾਰ ਬਿਚਾਰ ॥
रचिओ बिचार बिचार ॥

तेन तत् पूर्णचैतन्येन निर्मितम्।

ਅਨੰਤ ਰੂਪ ਅਖੰਡ ॥
अनंत रूप अखंड ॥

तस्य अनन्तरूपं अविभाज्यम्, २.

ਅਤੁਲ ਪ੍ਰਤਾਪ ਪ੍ਰਚੰਡ ॥੬॥੩੬॥
अतुल प्रताप प्रचंड ॥६॥३६॥

तस्य अप्रमेयः महिमा शक्तिशाली ६.३६।

ਜਿਹ ਅੰਡ ਤੇ ਬ੍ਰਹਮੰਡ ॥
जिह अंड ते ब्रहमंड ॥

ब्रह्माण्डाण्डात् विश्वं यः सृष्टवान्, .

ਕੀਨੇ ਸੁ ਚੌਦਹ ਖੰਡ ॥
कीने सु चौदह खंड ॥

तेन चतुर्दश प्रदेशाः सृष्टाः।

ਸਭ ਕੀਨ ਜਗਤ ਪਸਾਰ ॥
सभ कीन जगत पसार ॥

तेन जगतः सर्वविस्तारः सृष्टः,

ਅਬਿਯਕਤ ਰੂਪ ਉਦਾਰ ॥੭॥੩੭॥
अबियकत रूप उदार ॥७॥३७॥

सः परोपकारी प्रभुः अव्यक्तः अस्ति। ७.३७ इति ।