अकाल उसतत

(पुटः: 7)


ਕੋਟਿ ਇਸਨਾਨ ਗਜਾਦਿਕ ਦਾਨ ਅਨੇਕ ਸੁਅੰਬਰ ਸਾਜਿ ਬਰੈਂਗੇ ॥
कोटि इसनान गजादिक दान अनेक सुअंबर साजि बरैंगे ॥

कः कोटि-अभिषेकं कृत्वा, हस्तादि-पशून् दानरूपेण दत्त्वा विवाहेषु बहूनि स्वय्यमुराः (आत्म-विवाह-कार्याणि) व्यवस्थापयिष्यति।

ਬ੍ਰਹਮ ਮਹੇਸਰ ਬਿਸਨ ਸਚੀਪਤਿ ਅੰਤ ਫਸੇ ਜਮ ਫਾਸ ਪਰੈਂਗੇ ॥
ब्रहम महेसर बिसन सचीपति अंत फसे जम फास परैंगे ॥

ब्रह्मा, शिवः, विष्णुः, शचीपत्नी च (इन्द्रः) अन्ते मृत्युपाशं पतन्ति स्म।

ਜੇ ਨਰ ਸ੍ਰੀ ਪਤਿ ਕੇ ਪ੍ਰਸ ਹੈਂ ਪਗ ਤੇ ਨਰ ਫੇਰ ਨ ਦੇਹ ਧਰੈਂਗੇ ॥੮॥੨੮॥
जे नर स्री पति के प्रस हैं पग ते नर फेर न देह धरैंगे ॥८॥२८॥

ये तु भगवान्-ईश्वरस्य चरणयोः पतन्ति, ते पुनः भौतिकरूपेण न प्रादुर्भवन्ति स्म। ८.२८ इति ।

ਕਹਾ ਭਯੋ ਜੋ ਦੋਊ ਲੋਚਨ ਮੂੰਦ ਕੈ ਬੈਠਿ ਰਹਿਓ ਬਕ ਧਿਆਨ ਲਗਾਇਓ ॥
कहा भयो जो दोऊ लोचन मूंद कै बैठि रहिओ बक धिआन लगाइओ ॥

किं प्रयोजनं यदि निमीलितनेत्रः क्रेन इव उपविश्य ध्यायेत्।

ਨ੍ਹਾਤ ਫਿਰਿਓ ਲੀਏ ਸਾਤ ਸਮੁਦ੍ਰਨਿ ਲੋਕ ਗਯੋ ਪਰਲੋਕ ਗਵਾਇਓ ॥
न्हात फिरिओ लीए सात समुद्रनि लोक गयो परलोक गवाइओ ॥

सप्तमसमुद्रपर्यन्तं तीर्थस्थानेषु स्नानं करोति चेत् इमं लोकं परलोकं च नष्टं करोति।

ਬਾਸ ਕੀਓ ਬਿਖਿਆਨ ਸੋਂ ਬੈਠ ਕੈ ਐਸੇ ਹੀ ਐਸੇ ਸੁ ਬੈਸ ਬਿਤਾਇਓ ॥
बास कीओ बिखिआन सों बैठ कै ऐसे ही ऐसे सु बैस बिताइओ ॥

तादृशेषु दुष्कृतेषु जीवनं यापयति, तादृशेषु कार्येषु प्राणान् अपव्ययति च।

ਸਾਚੁ ਕਹੋਂ ਸੁਨ ਲੇਹੁ ਸਭੈ ਜਿਨ ਪ੍ਰੇਮ ਕੀਓ ਤਿਨ ਹੀ ਪ੍ਰਭੁ ਪਾਇਓ ॥੯॥੨੯॥
साचु कहों सुन लेहु सभै जिन प्रेम कीओ तिन ही प्रभु पाइओ ॥९॥२९॥

अहं सत्यं वदामि, सर्वे तत् प्रति कर्णान् भ्रमितव्याः: सः, यः सत्यप्रेमेण लीनः अस्ति, सः भगवन्तं अवगच्छति स्म। ९.२९.

ਕਾਹੂ ਲੈ ਪਾਹਨ ਪੂਜ ਧਰਯੋ ਸਿਰ ਕਾਹੂ ਲੈ ਲਿੰਗ ਗਰੇ ਲਟਕਾਇਓ ॥
काहू लै पाहन पूज धरयो सिर काहू लै लिंग गरे लटकाइओ ॥

कश्चित् शिलां पूजयित्वा तस्य शिरसि स्थापयति स्म । कश्चन तस्य कण्ठात् लिंगं (लिंगं) लम्बितवान्।

ਕਾਹੂ ਲਖਿਓ ਹਰਿ ਅਵਾਚੀ ਦਿਸਾ ਮਹਿ ਕਾਹੂ ਪਛਾਹ ਕੋ ਸੀਸੁ ਨਿਵਾਇਓ ॥
काहू लखिओ हरि अवाची दिसा महि काहू पछाह को सीसु निवाइओ ॥

कश्चन दक्षिणे ईश्वरं कल्पितवान्, कश्चन पश्चिमदिशि शिरः नत्वा।

ਕੋਊ ਬੁਤਾਨ ਕੋ ਪੂਜਤ ਹੈ ਪਸੁ ਕੋਊ ਮ੍ਰਿਤਾਨ ਕੋ ਪੂਜਨ ਧਾਇਓ ॥
कोऊ बुतान को पूजत है पसु कोऊ म्रितान को पूजन धाइओ ॥

मूढः कश्चिद् मूर्तिपूजयति कश्चित् मृतान् पूजयितुं गच्छति।

ਕੂਰ ਕ੍ਰਿਆ ਉਰਝਿਓ ਸਭ ਹੀ ਜਗ ਸ੍ਰੀ ਭਗਵਾਨ ਕੋ ਭੇਦੁ ਨ ਪਾਇਓ ॥੧੦॥੩੦॥
कूर क्रिआ उरझिओ सभ ही जग स्री भगवान को भेदु न पाइओ ॥१०॥३०॥

मिथ्यासंस्कारेषु उलझितं सर्वं जगत् भगवतः ईश्वरस्य रहस्यं न जानाति १०.३०।

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਤੋਮਰ ਛੰਦ ॥
त्व प्रसादि ॥ तोमर छंद ॥

तव अनुग्रहेण। TOMAR STANZA इति

ਹਰਿ ਜਨਮ ਮਰਨ ਬਿਹੀਨ ॥
हरि जनम मरन बिहीन ॥

भगवान् जन्ममरणं विना, .

ਦਸ ਚਾਰ ਚਾਰ ਪ੍ਰਬੀਨ ॥
दस चार चार प्रबीन ॥

सः अष्टादशविज्ञानेषु सर्वेषु स्कीफुलः अस्ति।

ਅਕਲੰਕ ਰੂਪ ਅਪਾਰ ॥
अकलंक रूप अपार ॥

अकलङ्कः सत्त्वम् अनन्तम्, २.

ਅਨਛਿਜ ਤੇਜ ਉਦਾਰ ॥੧॥੩੧॥
अनछिज तेज उदार ॥१॥३१॥

तस्य परोपकारी महिमा शाश्वतः अस्ति। १.३१ इति ।

ਅਨਭਿਜ ਰੂਪ ਦੁਰੰਤ ॥
अनभिज रूप दुरंत ॥

तस्य अप्रभावितः सत्ता सर्वव्यापी अस्ति,

ਸਭ ਜਗਤ ਭਗਤ ਮਹੰਤ ॥
सभ जगत भगत महंत ॥

स सर्वलोकस्य साधूनां परमेश्वरः।

ਜਸ ਤਿਲਕ ਭੂਭ੍ਰਿਤ ਭਾਨ ॥
जस तिलक भूभ्रित भान ॥

महिमास्य अग्रचिह्नः प्राणदाता च पृथिव्याः सूर्यः,

ਦਸ ਚਾਰ ਚਾਰ ਨਿਧਾਨ ॥੨॥੩੨॥
दस चार चार निधान ॥२॥३२॥

सः अष्टादशविज्ञाननिधिः अस्ति। २.३२ इति ।