कः कोटि-अभिषेकं कृत्वा, हस्तादि-पशून् दानरूपेण दत्त्वा विवाहेषु बहूनि स्वय्यमुराः (आत्म-विवाह-कार्याणि) व्यवस्थापयिष्यति।
ब्रह्मा, शिवः, विष्णुः, शचीपत्नी च (इन्द्रः) अन्ते मृत्युपाशं पतन्ति स्म।
ये तु भगवान्-ईश्वरस्य चरणयोः पतन्ति, ते पुनः भौतिकरूपेण न प्रादुर्भवन्ति स्म। ८.२८ इति ।
किं प्रयोजनं यदि निमीलितनेत्रः क्रेन इव उपविश्य ध्यायेत्।
सप्तमसमुद्रपर्यन्तं तीर्थस्थानेषु स्नानं करोति चेत् इमं लोकं परलोकं च नष्टं करोति।
तादृशेषु दुष्कृतेषु जीवनं यापयति, तादृशेषु कार्येषु प्राणान् अपव्ययति च।
अहं सत्यं वदामि, सर्वे तत् प्रति कर्णान् भ्रमितव्याः: सः, यः सत्यप्रेमेण लीनः अस्ति, सः भगवन्तं अवगच्छति स्म। ९.२९.
कश्चित् शिलां पूजयित्वा तस्य शिरसि स्थापयति स्म । कश्चन तस्य कण्ठात् लिंगं (लिंगं) लम्बितवान्।
कश्चन दक्षिणे ईश्वरं कल्पितवान्, कश्चन पश्चिमदिशि शिरः नत्वा।
मूढः कश्चिद् मूर्तिपूजयति कश्चित् मृतान् पूजयितुं गच्छति।
मिथ्यासंस्कारेषु उलझितं सर्वं जगत् भगवतः ईश्वरस्य रहस्यं न जानाति १०.३०।
तव अनुग्रहेण। TOMAR STANZA इति
भगवान् जन्ममरणं विना, .
सः अष्टादशविज्ञानेषु सर्वेषु स्कीफुलः अस्ति।
अकलङ्कः सत्त्वम् अनन्तम्, २.
तस्य परोपकारी महिमा शाश्वतः अस्ति। १.३१ इति ।
तस्य अप्रभावितः सत्ता सर्वव्यापी अस्ति,
स सर्वलोकस्य साधूनां परमेश्वरः।
महिमास्य अग्रचिह्नः प्राणदाता च पृथिव्याः सूर्यः,
सः अष्टादशविज्ञाननिधिः अस्ति। २.३२ इति ।