बहुभिः सुन्दरैः गर्जैः गजैः सह सहस्रैः समीपस्थैः उत्तमजातीयैः गृहैः सह।
पूर्ववर्तमानभविष्यस्य सम्राट् इव तादृशाः गणयितुं निश्चयं कर्तुं च न शक्यन्ते।
परन्तु भगवतः नाम न स्मरन्तः अन्ते स्वस्य अन्तिमनिवासं प्रति गच्छन्ति । ३.२३ इति ।
तीर्थस्नानं दयायाः रागनिग्रहः दानकर्म तपः कर्म विशेषाणि च बहूनि ।
वेद-पुराण-पवित्र-कुरान-अध्ययनं च सर्वम् अस्य जगतः परलोकस्य च स्कैनिङ्गम्।
केवलं वायुमार्गेण जीवनं यापयन् संयमस्य अभ्यासं कृत्वा सर्वेषां सद्विचारानाम् सहस्राणि व्यक्तिभिः सह मिलित्वा।
किन्तु हे राजन् ! भगवतः नामस्मरणं विना एतत् सर्वं भगवतः अनुग्रहस्य एकं आयोटं विना भवितुं न किमपि कारणम्। ४.२४.
प्रशिक्षिताः सैनिकाः पराक्रमिणः दुर्जेयाः च, मेलकोटधारिणः, ये शत्रून् मर्दयितुं शक्नुवन्ति स्म।
पक्षैश्चरन्ति पर्वताः अपि न जयेयुः इति मनसि महताहंकारं कृत्वा।
शत्रून् नाशयन्ति स्म, विद्रोहिणः विवर्तयन्ति स्म, मत्तगजानां गर्वं च भञ्जयन्ति स्म ।
परन्तु भगवतः-ईश्वरस्य अनुग्रहं विना ते अन्ततः जगत् त्यक्ष्यन्ति स्म। ५.२५.
असंख्य शूरा महावीराः खड्गधाराभिमुखाः निर्भयाः |
देशान् जित्वा विद्रोहिणः वशीकृत्य मत्तगजानां गौरवं मर्दयन्।
दृढदुर्गान् गृहीत्वा सर्वतः तर्जनमात्रेण जित्वा |
भगवान् ईश्वरः सर्वेषां कैमण्डरः एकमात्रः दाता, याचकाः बहवः। ६.२६ इति ।
राक्षसाः, देवाः, विशालाः नागाः, भूताः, भूताः, वर्तमानाः, भविष्याः च तस्य नाम पुनः पुनः वदन्ति स्म।
समुद्रे स्थले च सर्वे प्राणिनः वर्धन्ते स्म पापराशिः च नश्यति स्म।
गुणवैभवस्य स्तुतिः वर्धते स्म पापराशिः च नश्यति स्म
आनन्देन लोके भ्रमन्ति स्म सर्वे साधवः दृष्ट्वा शत्रवः क्लिष्टाः भवन्ति स्म।।7.27।।
नृणां गजानां राजानं सम्राट् ये त्रैलोक्यं शासिष्यन्ति |