अकाल उसतत

(पुटः: 6)


ਗੁੰਜਤ ਗੂੜ ਗਜਾਨ ਕੇ ਸੁੰਦਰ ਹਿੰਸਤ ਹੈਂ ਹਯਰਾਜ ਹਜਾਰੇ ॥
गुंजत गूड़ गजान के सुंदर हिंसत हैं हयराज हजारे ॥

बहुभिः सुन्दरैः गर्जैः गजैः सह सहस्रैः समीपस्थैः उत्तमजातीयैः गृहैः सह।

ਭੂਤ ਭਵਿਖ ਭਵਾਨ ਕੇ ਭੂਪਤ ਕਉਨੁ ਗਨੈ ਨਹੀਂ ਜਾਤ ਬਿਚਾਰੇ ॥
भूत भविख भवान के भूपत कउनु गनै नहीं जात बिचारे ॥

पूर्ववर्तमानभविष्यस्य सम्राट् इव तादृशाः गणयितुं निश्चयं कर्तुं च न शक्यन्ते।

ਸ੍ਰੀ ਪਤਿ ਸ੍ਰੀ ਭਗਵਾਨ ਭਜੇ ਬਿਨੁ ਅੰਤ ਕਉ ਅੰਤ ਕੇ ਧਾਮ ਸਿਧਾਰੇ ॥੩॥੨੩॥
स्री पति स्री भगवान भजे बिनु अंत कउ अंत के धाम सिधारे ॥३॥२३॥

परन्तु भगवतः नाम न स्मरन्तः अन्ते स्वस्य अन्तिमनिवासं प्रति गच्छन्ति । ३.२३ इति ।

ਤੀਰਥ ਨਾਨ ਦਇਆ ਦਮ ਦਾਨ ਸੁ ਸੰਜਮ ਨੇਮ ਅਨੇਕ ਬਿਸੇਖੈ ॥
तीरथ नान दइआ दम दान सु संजम नेम अनेक बिसेखै ॥

तीर्थस्नानं दयायाः रागनिग्रहः दानकर्म तपः कर्म विशेषाणि च बहूनि ।

ਬੇਦ ਪੁਰਾਨ ਕਤੇਬ ਕੁਰਾਨ ਜਮੀਨ ਜਮਾਨ ਸਬਾਨ ਕੇ ਪੇਖੈ ॥
बेद पुरान कतेब कुरान जमीन जमान सबान के पेखै ॥

वेद-पुराण-पवित्र-कुरान-अध्ययनं च सर्वम् अस्य जगतः परलोकस्य च स्कैनिङ्गम्।

ਪਉਨ ਅਹਾਰ ਜਤੀ ਜਤ ਧਾਰ ਸਬੈ ਸੁ ਬਿਚਾਰ ਹਜਾਰ ਕ ਦੇਖੈ ॥
पउन अहार जती जत धार सबै सु बिचार हजार क देखै ॥

केवलं वायुमार्गेण जीवनं यापयन् संयमस्य अभ्यासं कृत्वा सर्वेषां सद्विचारानाम् सहस्राणि व्यक्तिभिः सह मिलित्वा।

ਸ੍ਰੀ ਭਗਵਾਨ ਭਜੇ ਬਿਨੁ ਭੂਪਤਿ ਏਕ ਰਤੀ ਬਿਨੁ ਏਕ ਨ ਲੇਖੈ ॥੪॥੨੪॥
स्री भगवान भजे बिनु भूपति एक रती बिनु एक न लेखै ॥४॥२४॥

किन्तु हे राजन् ! भगवतः नामस्मरणं विना एतत् सर्वं भगवतः अनुग्रहस्य एकं आयोटं विना भवितुं न किमपि कारणम्। ४.२४.

ਸੁਧ ਸਿਪਾਹ ਦੁਰੰਤ ਦੁਬਾਹ ਸੁ ਸਾਜ ਸਨਾਹ ਦੁਰਜਾਨ ਦਲੈਂਗੇ ॥
सुध सिपाह दुरंत दुबाह सु साज सनाह दुरजान दलैंगे ॥

प्रशिक्षिताः सैनिकाः पराक्रमिणः दुर्जेयाः च, मेलकोटधारिणः, ये शत्रून् मर्दयितुं शक्नुवन्ति स्म।

ਭਾਰੀ ਗੁਮਾਨ ਭਰੇ ਮਨ ਮੈਂ ਕਰ ਪਰਬਤ ਪੰਖ ਹਲੇ ਨ ਹਲੈਂਗੇ ॥
भारी गुमान भरे मन मैं कर परबत पंख हले न हलैंगे ॥

पक्षैश्चरन्ति पर्वताः अपि न जयेयुः इति मनसि महताहंकारं कृत्वा।

ਤੋਰਿ ਅਰੀਨ ਮਰੋਰਿ ਮਵਾਸਨ ਮਾਤੇ ਮਤੰਗਨਿ ਮਾਨ ਮਲੈਂਗੇ ॥
तोरि अरीन मरोरि मवासन माते मतंगनि मान मलैंगे ॥

शत्रून् नाशयन्ति स्म, विद्रोहिणः विवर्तयन्ति स्म, मत्तगजानां गर्वं च भञ्जयन्ति स्म ।

ਸ੍ਰੀ ਪਤਿ ਸ੍ਰੀ ਭਗਵਾਨ ਕ੍ਰਿਪਾ ਬਿਨੁ ਤਿਆਗਿ ਜਹਾਨ ਨਿਦਾਨ ਚਲੈਂਗੇ ॥੫॥੨੫॥
स्री पति स्री भगवान क्रिपा बिनु तिआगि जहान निदान चलैंगे ॥५॥२५॥

परन्तु भगवतः-ईश्वरस्य अनुग्रहं विना ते अन्ततः जगत् त्यक्ष्यन्ति स्म। ५.२५.

ਬੀਰ ਅਪਾਰ ਬਡੇ ਬਰਿਆਰ ਅਬਿਚਾਰਹਿ ਸਾਰ ਕੀ ਧਾਰ ਭਛਯਾ ॥
बीर अपार बडे बरिआर अबिचारहि सार की धार भछया ॥

असंख्य शूरा महावीराः खड्गधाराभिमुखाः निर्भयाः |

ਤੋਰਤ ਦੇਸ ਮਲਿੰਦ ਮਵਾਸਨ ਮਾਤੇ ਗਜਾਨ ਕੇ ਮਾਨ ਮਲਯਾ ॥
तोरत देस मलिंद मवासन माते गजान के मान मलया ॥

देशान् जित्वा विद्रोहिणः वशीकृत्य मत्तगजानां गौरवं मर्दयन्।

ਗਾੜ੍ਹੇ ਗੜ੍ਹਾਨ ਕੋ ਤੋੜਨਹਾਰ ਸੁ ਬਾਤਨ ਹੀਂ ਚਕ ਚਾਰ ਲਵਯਾ ॥
गाढ़े गढ़ान को तोड़नहार सु बातन हीं चक चार लवया ॥

दृढदुर्गान् गृहीत्वा सर्वतः तर्जनमात्रेण जित्वा |

ਸਾਹਿਬੁ ਸ੍ਰੀ ਸਭ ਕੋ ਸਿਰਨਾਇਕ ਜਾਚਕ ਅਨੇਕ ਸੁ ਏਕ ਦਿਵਯਾ ॥੬॥੨੬॥
साहिबु स्री सभ को सिरनाइक जाचक अनेक सु एक दिवया ॥६॥२६॥

भगवान् ईश्वरः सर्वेषां कैमण्डरः एकमात्रः दाता, याचकाः बहवः। ६.२६ इति ।

ਦਾਨਵ ਦੇਵ ਫਨਿੰਦ ਨਿਸਾਚਰ ਭੂਤ ਭਵਿਖ ਭਵਾਨ ਜਪੈਂਗੇ ॥
दानव देव फनिंद निसाचर भूत भविख भवान जपैंगे ॥

राक्षसाः, देवाः, विशालाः नागाः, भूताः, भूताः, वर्तमानाः, भविष्याः च तस्य नाम पुनः पुनः वदन्ति स्म।

ਜੀਵ ਜਿਤੇ ਜਲ ਮੈ ਥਲ ਮੈ ਪਲ ਹੀ ਪਲ ਮੈ ਸਭ ਥਾਪ ਥਪੈਂਗੇ ॥
जीव जिते जल मै थल मै पल ही पल मै सभ थाप थपैंगे ॥

समुद्रे स्थले च सर्वे प्राणिनः वर्धन्ते स्म पापराशिः च नश्यति स्म।

ਪੁੰਨ ਪ੍ਰਤਾਪਨ ਬਾਢ ਜੈਤ ਧੁਨ ਪਾਪਨ ਕੇ ਬਹੁ ਪੁੰਜ ਖਪੈਂਗੇ ॥
पुंन प्रतापन बाढ जैत धुन पापन के बहु पुंज खपैंगे ॥

गुणवैभवस्य स्तुतिः वर्धते स्म पापराशिः च नश्यति स्म

ਸਾਧ ਸਮੂਹ ਪ੍ਰਸੰਨ ਫਿਰੈਂ ਜਗ ਸਤ੍ਰ ਸਭੈ ਅਵਲੋਕ ਚਪੈਂਗੇ ॥੭॥੨੭॥
साध समूह प्रसंन फिरैं जग सत्र सभै अवलोक चपैंगे ॥७॥२७॥

आनन्देन लोके भ्रमन्ति स्म सर्वे साधवः दृष्ट्वा शत्रवः क्लिष्टाः भवन्ति स्म।।7.27।।

ਮਾਨਵ ਇੰਦ੍ਰ ਗਜਿੰਦ੍ਰ ਨਰਾਧਪ ਜੌਨ ਤ੍ਰਿਲੋਕ ਕੋ ਰਾਜੁ ਕਰੈਂਗੇ ॥
मानव इंद्र गजिंद्र नराधप जौन त्रिलोक को राजु करैंगे ॥

नृणां गजानां राजानं सम्राट् ये त्रैलोक्यं शासिष्यन्ति |