क्वचित् त्वं वेणुवादकः क्वचित् गोचरः क्वचित् त्वं सुन्दरयौवनं लक्षप्रलोभनकर्ता (कामदासीनां)।।
क्वचित् त्वं शुद्धिवैभवं साधुजीवनं महादानदातारं निर्मलं निराकारं च। ८.१८.
हे भगवन् ! त्वं अदृश्य मोतियाबिन्दुः सुन्दरतमः भूपराजः महान् दानदाता च असि ।
त्वं जीवनस्य त्राता क्षीरसन्ततिदाता व्याधिदुःखहरः कुत्रचित् परमसम्मानेश्वरः।
त्वं सर्वविद्यासारः एकत्वमूर्तिः सर्वशक्तिभावः पवित्रीकरणमहिमा च।
त्वं यौवनजालं मृत्युमृत्युः शत्रुदुःखं मित्राणां च जीवनम्। ९.१९.
हे भगवन् ! कुत्रचित् त्वं क्षुद्राचारे, क्वचित् त्वं क्वचित् शिक्षणे विवादरूपेण दृश्यसे त्वं शब्दस्य धुनः कुत्रचित् सिद्धः साधुः (आकाशीयतनावसङ्गतः)।
क्वचित् त्वं वैदिकसंस्कारः, क्वचित् विद्याप्रेमः, क्वचित्नीति-अनैतिकः, क्वचित् अग्निप्रकाशः इव भासते।
क्वचित् त्वं सम्यक् महिमा क्वचित् एकान्तपाठनिमग्नः क्वचित् दुःखहर्ता महता पीडायां क्वचित् पतितः योगी भवसि।
क्वचित् त्वं वरं प्रयच्छसि क्वचित् च शञ्चया निवर्तय। त्वं सर्वदा सर्वेषु स्थानेषु च समानरूपेण दृष्टिगोचरसि। १०.२० इति ।
तव प्रसादेन स्वय्यः
मया भ्रमणकाले शुद्धाः श्रावकाः (जैन-बौद्ध-भिक्षवः), निपुणानां समूहः, तपस्वीनां, योगिनां च निवासस्थानानि च दृष्टानि।
वीराः वीराः, देवहन्ता राक्षसाः, देवाः अमृतपानाः, विविधसम्प्रदायानां साधुसभाः च।
सर्वेषां देशानाम् धर्मव्यवस्थानां अनुशासनं मया दृष्टं, परन्तु मम जीवनस्य स्वामी भगवतः कश्चन अपि न दृष्टः।
भगवतः प्रसादस्य एकं आयोटां विना तेषां किमपि मूल्यं नास्ति। १.२१.
मत्तगजैः सुवर्णाच्छादितैः अतुलैः विशालैः च उज्ज्वलवर्णैः चित्रितैः।
मृगवत् द्रुततरं वातात् द्रुततरं गच्छन्तीभिः कोटिभिः अश्वैः ।
बहुभिः अनिर्वचनीयैः राजाभिः दीर्घबाहुभिः (गुरुभिः मित्रबलैः) शिरः प्रणिपत्य सूक्ष्मसङ्ग्रहैः।
किं महत्त्वपूर्णं यदि तादृशाः महाबलाः सम्राटाः आसन्, यतः तेषां नग्नपदैः जगत् त्यक्तव्यम् आसीत्।२.२२।
ढोल-तुरही-ताडनेन यदि सम्राट् सर्वान् देशान् जियेत् |