क्वचित् शुभाशुभबुद्धिविवेचसे क्वचित् स्वपत्न्या सह क्वचित् परपत्न्या सह ।
क्वचित् वैदिकसंस्कारानुसारं कार्यं कुत्रचित् सर्वथा विरुध्यसे क्वचित् मायागुणत्रयरहितोऽसि क्वचित् सर्वदेवगुणाः। ३.१३ इति ।
हे भगवन् ! क्वचित् त्वं सशस्त्रो योद्धा क्वचित् विद्वान् चिन्तकः क्वचित् लुब्धकः क्वचित् नारीभोक्ता ।
क्वचित् त्वं दिव्यं वाक् क्वचित् सरदा भवानी च क्वचित् दुर्गा शवपदानी क्वचित् कृष्णवर्णः क्वचित् शुक्लवर्णः।
क्वचित् धर्मनिवासः क्वचित् सर्वव्यापी क्वचित् ब्रह्मचारी क्वचित् कामुकः क्वचित् दाता क्वचिद्ग्राहकः।
क्वचित् त्वं वैदिकसंस्कारानुसारेण कार्यं करोषि, क्वचित् तु तस्य सर्वथा विरुद्धोऽसि, क्वचित् त्वं मायागुणत्रयरहितः कुत्रचित् त्वं सर्वाणि gldly गुणाः।४।१४।।
हे भगवन् ! क्वचित् त्वं जटाधारिणी मुनिः क्वचित् तु मालाधारी ब्रह्मचारी क्वचित् मालाधारी ब्रह्मचारी क्वचित् योगं कृतवान् क्वचित् योगं करोषि।
क्वचित् त्वं कण्फत युगी कुत्रचित् दण्डी साधु इव भ्रमसि क्वचित् अतीव सावधानतया पृथिव्यां पदानि स्थापयसि।
क्वचित्सैनिकं भूत्वा बाहूभ्याससि क्वचित् क्षत्रियत्वं च शत्रुं हन्ति स्वयं वा हन्ति वा।
क्वचित् त्वं पृथिव्याः भारं हरसि परमेश्वर! क्वचित् च त्वं लौकिकसत्त्वानां कामनाम्। ५.१५.
हे भगवन् ! क्वचित् गीतध्वनिलक्षणं विवृणोषि क्वचित् नृत्यचित्रनिधिः ।
क्वचित् त्वं अम्ब्रोसिया असि यत् त्वं पिबसि पिबसि, क्वचित् त्वं मधु इक्षुरसः कुत्रचित् त्वं मद्यमत्त इव दृश्यसे।
क्वचित् महान् योद्धा भूत्वा शत्रून् हन्ति क्वचित् मुख्यदेवसदृशः।
क्वचित् अति विनयस्त्वं कुत्रचित् अहंकारपूर्णः क्वचित् विद्यानिपुणः क्वचित् पृथिवी क्वचित् सूर्यः। ६.१६.
हे भगवन् ! क्वचित् निर्दोषः क्वचित् चन्द्रमाहसि क्वचित् पर्यङ्के भोगे निमग्नः क्वचित् शुद्धिसारः।
कुत्रचित् त्वं देवकर्माणि कुत्रचित् धर्मानुशासनं क्वचित् कुत्रचित् दुष्टकर्माणि कुत्रचित् कुत्रचित् कुत्रचित् गुणैर्विविधेषु क्वचित् प्रादुर्भवसि।
क्वचित् त्वं वायुना जीवसि, क्वचित् त्वं विद्वान् विचारकः कुत्रचित् त्वं योगी ब्रह्मचारी ब्रह्मचारी ( अनुशासितः छात्रः) पुरुषः स्त्री च।
क्वचित् त्वं महाबलः सार्वभौमः क्वचित् मृगचर्म उपविष्टः महान् गुरुः क्वचित् वञ्चनप्रवणः क्वचित् स्वयं नानाविधः वञ्चनः। ७.१७ इति ।
हे भगवन् ! क्वचित् गीतगायकोऽसि क्वचित् त्वं वेणुवादकः क्वचित् नर्तकी क्वचित् पुरुषरूपः।
क्वचित् त्वं वैदिकस्तोत्राणि क्वचित् च प्रेमरहस्यप्रकाशककथा, क्वचित् त्वं स्वयं राजा राज्ञी तथा च नानाविधा।