सुखमनी साहिब

(पुटः: 14)


ਜਿਨਿ ਕੀਆ ਤਿਸੁ ਚੀਤਿ ਰਖੁ ਨਾਨਕ ਨਿਬਹੀ ਨਾਲਿ ॥੧॥
जिनि कीआ तिसु चीति रखु नानक निबही नालि ॥१॥

यः त्वां सृष्टवान् तं चैतन्ये पोषय; स एव त्वया सह गमिष्यति नानक । ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਰਮਈਆ ਕੇ ਗੁਨ ਚੇਤਿ ਪਰਾਨੀ ॥
रमईआ के गुन चेति परानी ॥

सर्वव्यापी भगवतः महिमा चिन्तय मर्त्य;

ਕਵਨ ਮੂਲ ਤੇ ਕਵਨ ਦ੍ਰਿਸਟਾਨੀ ॥
कवन मूल ते कवन द्रिसटानी ॥

किं तव उत्पत्तिः किं च स्वरूपम् ?

ਜਿਨਿ ਤੂੰ ਸਾਜਿ ਸਵਾਰਿ ਸੀਗਾਰਿਆ ॥
जिनि तूं साजि सवारि सीगारिआ ॥

यः त्वां कल्पितवान्, अलङ्कृतवान्, अलङ्कृतवान् च

ਗਰਭ ਅਗਨਿ ਮਹਿ ਜਿਨਹਿ ਉਬਾਰਿਆ ॥
गरभ अगनि महि जिनहि उबारिआ ॥

गर्भाग्नौ, सः त्वां रक्षितवान्।

ਬਾਰ ਬਿਵਸਥਾ ਤੁਝਹਿ ਪਿਆਰੈ ਦੂਧ ॥
बार बिवसथा तुझहि पिआरै दूध ॥

शैशवावस्थायां त्वां दुग्धं पिबितुं दत्तवान् ।

ਭਰਿ ਜੋਬਨ ਭੋਜਨ ਸੁਖ ਸੂਧ ॥
भरि जोबन भोजन सुख सूध ॥

यौवनपुष्पे स ते अन्नं सुखं बोधं च दत्तवान् ।

ਬਿਰਧਿ ਭਇਆ ਊਪਰਿ ਸਾਕ ਸੈਨ ॥
बिरधि भइआ ऊपरि साक सैन ॥

यथा यथा त्वं वृद्धः भवसि, कुटुम्बमित्राणि च ।

ਮੁਖਿ ਅਪਿਆਉ ਬੈਠ ਕਉ ਦੈਨ ॥
मुखि अपिआउ बैठ कउ दैन ॥

किं भवतः विश्रामं कुर्वन् भवतः पोषणं कर्तुं।

ਇਹੁ ਨਿਰਗੁਨੁ ਗੁਨੁ ਕਛੂ ਨ ਬੂਝੈ ॥
इहु निरगुनु गुनु कछू न बूझै ॥

अयं निरर्थकः किञ्चित् अपि न प्रशंसितवान्, तस्य कृते कृतानि सर्वाणि सुकृतानि।

ਬਖਸਿ ਲੇਹੁ ਤਉ ਨਾਨਕ ਸੀਝੈ ॥੧॥
बखसि लेहु तउ नानक सीझै ॥१॥

क्षमयाऽशिषयसि नानक तदा एव सः मोक्षं प्राप्स्यति। ||१||

ਜਿਹ ਪ੍ਰਸਾਦਿ ਧਰ ਊਪਰਿ ਸੁਖਿ ਬਸਹਿ ॥
जिह प्रसादि धर ऊपरि सुखि बसहि ॥

तस्य प्रसादेन त्वं पृथिव्यां आरामेन तिष्ठसि।

ਸੁਤ ਭ੍ਰਾਤ ਮੀਤ ਬਨਿਤਾ ਸੰਗਿ ਹਸਹਿ ॥
सुत भ्रात मीत बनिता संगि हसहि ॥

बालकैः भ्रातृभ्रातृभिः मित्रैः पतिभिः सह त्वं हससि ।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਪੀਵਹਿ ਸੀਤਲ ਜਲਾ ॥
जिह प्रसादि पीवहि सीतल जला ॥

तस्य प्रसादात् त्वं शीतलजले पिबसि ।

ਸੁਖਦਾਈ ਪਵਨੁ ਪਾਵਕੁ ਅਮੁਲਾ ॥
सुखदाई पवनु पावकु अमुला ॥

भवतः शान्तवायुः अमूल्यः अग्निः च अस्ति।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਭੋਗਹਿ ਸਭਿ ਰਸਾ ॥
जिह प्रसादि भोगहि सभि रसा ॥

तस्य प्रसादात् त्वं सर्वान् भोगान् भुङ्क्ते ।

ਸਗਲ ਸਮਗ੍ਰੀ ਸੰਗਿ ਸਾਥਿ ਬਸਾ ॥
सगल समग्री संगि साथि बसा ॥

भवतः जीवनस्य सर्वाणि आवश्यकानि वस्तूनि प्रदत्तानि सन्ति।

ਦੀਨੇ ਹਸਤ ਪਾਵ ਕਰਨ ਨੇਤ੍ਰ ਰਸਨਾ ॥
दीने हसत पाव करन नेत्र रसना ॥

हस्तपादकर्णाक्षिजिह्वा च ददौ ।

ਤਿਸਹਿ ਤਿਆਗਿ ਅਵਰ ਸੰਗਿ ਰਚਨਾ ॥
तिसहि तिआगि अवर संगि रचना ॥

तथापि त्वं तं त्यक्त्वा परेषु सङ्गच्छसि।