सुखमनी साहिब

(पुटः: 13)


ਨਿਮਾਨੇ ਕਉ ਪ੍ਰਭ ਤੇਰੋ ਮਾਨੁ ॥
निमाने कउ प्रभ तेरो मानु ॥

अपमानितानां कृते त्वं देव गौरवम् असि।

ਸਗਲ ਘਟਾ ਕਉ ਦੇਵਹੁ ਦਾਨੁ ॥
सगल घटा कउ देवहु दानु ॥

सर्वेभ्यः त्वं दानदाता असि ।

ਕਰਨ ਕਰਾਵਨਹਾਰ ਸੁਆਮੀ ॥
करन करावनहार सुआमी ॥

प्रजापतिर्हेतुहेतवे भगवन्गुरो च ।।

ਸਗਲ ਘਟਾ ਕੇ ਅੰਤਰਜਾਮੀ ॥
सगल घटा के अंतरजामी ॥

अन्तः-ज्ञः, सर्वहृदयानां अन्वेषकः : १.

ਅਪਨੀ ਗਤਿ ਮਿਤਿ ਜਾਨਹੁ ਆਪੇ ॥
अपनी गति मिति जानहु आपे ॥

त्वमेव स्वदशां स्थितिं च जानासि ।

ਆਪਨ ਸੰਗਿ ਆਪਿ ਪ੍ਰਭ ਰਾਤੇ ॥
आपन संगि आपि प्रभ राते ॥

त्वं स्वयं देव आत्मना ओतप्रोतः असि।

ਤੁਮੑਰੀ ਉਸਤਤਿ ਤੁਮ ਤੇ ਹੋਇ ॥
तुमरी उसतति तुम ते होइ ॥

त्वमेव भवतः स्तुतिम् आयोजयितुं शक्नोषि।

ਨਾਨਕ ਅਵਰੁ ਨ ਜਾਨਸਿ ਕੋਇ ॥੭॥
नानक अवरु न जानसि कोइ ॥७॥

हे नानक, अन्यः कोऽपि न जानाति। ||७||

ਸਰਬ ਧਰਮ ਮਹਿ ਸ੍ਰੇਸਟ ਧਰਮੁ ॥
सरब धरम महि स्रेसट धरमु ॥

सर्वधर्मेषु उत्तमः धर्मः

ਹਰਿ ਕੋ ਨਾਮੁ ਜਪਿ ਨਿਰਮਲ ਕਰਮੁ ॥
हरि को नामु जपि निरमल करमु ॥

इति भगवतः नाम जपः शुद्धाचरणं च।

ਸਗਲ ਕ੍ਰਿਆ ਮਹਿ ਊਤਮ ਕਿਰਿਆ ॥
सगल क्रिआ महि ऊतम किरिआ ॥

सर्वेषु धर्मेषु संस्कारेषु उदात्ततमः

ਸਾਧਸੰਗਿ ਦੁਰਮਤਿ ਮਲੁ ਹਿਰਿਆ ॥
साधसंगि दुरमति मलु हिरिआ ॥

पवित्रसङ्घस्य मलिनचित्तस्य मलिनतां मेटयितुं भवति।

ਸਗਲ ਉਦਮ ਮਹਿ ਉਦਮੁ ਭਲਾ ॥
सगल उदम महि उदमु भला ॥

सर्वेषां प्रयत्नानाम् उत्तमः प्रयासः

ਹਰਿ ਕਾ ਨਾਮੁ ਜਪਹੁ ਜੀਅ ਸਦਾ ॥
हरि का नामु जपहु जीअ सदा ॥

इति हृदि भगवतः नाम जपः, सदा।

ਸਗਲ ਬਾਨੀ ਮਹਿ ਅੰਮ੍ਰਿਤ ਬਾਨੀ ॥
सगल बानी महि अंम्रित बानी ॥

सर्वेषां वाक्सु अम्ब्रोसियलतमं वाक्यम्

ਹਰਿ ਕੋ ਜਸੁ ਸੁਨਿ ਰਸਨ ਬਖਾਨੀ ॥
हरि को जसु सुनि रसन बखानी ॥

इति भगवतः स्तुतिं श्रुत्वा जिह्वाया जपः।

ਸਗਲ ਥਾਨ ਤੇ ਓਹੁ ਊਤਮ ਥਾਨੁ ॥
सगल थान ते ओहु ऊतम थानु ॥

सर्वस्थानेषु उदात्ततमं स्थानं .

ਨਾਨਕ ਜਿਹ ਘਟਿ ਵਸੈ ਹਰਿ ਨਾਮੁ ॥੮॥੩॥
नानक जिह घटि वसै हरि नामु ॥८॥३॥

नानक तदेव हृदयं यस्मिन् भगवतः नाम तिष्ठति। ||८||३||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਨਿਰਗੁਨੀਆਰ ਇਆਨਿਆ ਸੋ ਪ੍ਰਭੁ ਸਦਾ ਸਮਾਲਿ ॥
निरगुनीआर इआनिआ सो प्रभु सदा समालि ॥

त्वं निरर्थकः अज्ञानी मूर्खः - ईश्वरे सदा निवससि।