सुखमनी साहिब

(पुटः: 102)


ਦੁਲਭ ਦੇਹ ਤਤਕਾਲ ਉਧਾਰੈ ॥
दुलभ देह ततकाल उधारै ॥

तावद्दुर्लब्धं मानवशरीरं तत्क्षणमेव मोच्यते ।

ਨਿਰਮਲ ਸੋਭਾ ਅੰਮ੍ਰਿਤ ਤਾ ਕੀ ਬਾਨੀ ॥
निरमल सोभा अंम्रित ता की बानी ॥

निर्मलशुद्धं तस्य कीर्तिः, अम्ब्रोसियलं च तस्य वाक्।

ਏਕੁ ਨਾਮੁ ਮਨ ਮਾਹਿ ਸਮਾਨੀ ॥
एकु नामु मन माहि समानी ॥

एकनाम तस्य मनसि व्याप्तम् अस्ति।

ਦੂਖ ਰੋਗ ਬਿਨਸੇ ਭੈ ਭਰਮ ॥
दूख रोग बिनसे भै भरम ॥

शोकः व्याधिश्च भयं संशयं च प्रयान्ति।

ਸਾਧ ਨਾਮ ਨਿਰਮਲ ਤਾ ਕੇ ਕਰਮ ॥
साध नाम निरमल ता के करम ॥

सः पवित्रः इति उच्यते; तस्य कर्माणि निर्मलानि शुद्धानि च सन्ति।

ਸਭ ਤੇ ਊਚ ਤਾ ਕੀ ਸੋਭਾ ਬਨੀ ॥
सभ ते ऊच ता की सोभा बनी ॥

तस्य महिमा सर्वेभ्यः परमं भवति।

ਨਾਨਕ ਇਹ ਗੁਣਿ ਨਾਮੁ ਸੁਖਮਨੀ ॥੮॥੨੪॥
नानक इह गुणि नामु सुखमनी ॥८॥२४॥

हे नानक एतैः गौरवैः गुणैः सुखमणि इति नाम्ना मनःशान्तिः। ||८||२४||