तावद्दुर्लब्धं मानवशरीरं तत्क्षणमेव मोच्यते ।
निर्मलशुद्धं तस्य कीर्तिः, अम्ब्रोसियलं च तस्य वाक्।
एकनाम तस्य मनसि व्याप्तम् अस्ति।
शोकः व्याधिश्च भयं संशयं च प्रयान्ति।
सः पवित्रः इति उच्यते; तस्य कर्माणि निर्मलानि शुद्धानि च सन्ति।
तस्य महिमा सर्वेभ्यः परमं भवति।
हे नानक एतैः गौरवैः गुणैः सुखमणि इति नाम्ना मनःशान्तिः। ||८||२४||