सुखमनी साहिब

(पुटः: 101)


ਗਿਆਨੁ ਸ੍ਰੇਸਟ ਊਤਮ ਇਸਨਾਨੁ ॥
गिआनु स्रेसट ऊतम इसनानु ॥

अत्यन्तं उदात्तं प्रज्ञा शुद्धिकरणं स्नानं च;

ਚਾਰਿ ਪਦਾਰਥ ਕਮਲ ਪ੍ਰਗਾਸ ॥
चारि पदारथ कमल प्रगास ॥

चत्वारः कार्डिनल् आशीर्वादाः, हृदयकमलस्य उद्घाटनं;

ਸਭ ਕੈ ਮਧਿ ਸਗਲ ਤੇ ਉਦਾਸ ॥
सभ कै मधि सगल ते उदास ॥

सर्वेषां मध्ये तथापि सर्वेभ्यः विरक्तः;

ਸੁੰਦਰੁ ਚਤੁਰੁ ਤਤ ਕਾ ਬੇਤਾ ॥
सुंदरु चतुरु तत का बेता ॥

सौन्दर्यं बुद्धिः, वास्तविकतायाः साक्षात्कारः च;

ਸਮਦਰਸੀ ਏਕ ਦ੍ਰਿਸਟੇਤਾ ॥
समदरसी एक द्रिसटेता ॥

सर्वान् निष्पक्षतया पश्यन् एकमेव द्रष्टुं च

ਇਹ ਫਲ ਤਿਸੁ ਜਨ ਕੈ ਮੁਖਿ ਭਨੇ ॥
इह फल तिसु जन कै मुखि भने ॥

- एते आशीर्वादाः तस्य आगच्छन्ति यः,

ਗੁਰ ਨਾਨਕ ਨਾਮ ਬਚਨ ਮਨਿ ਸੁਨੇ ॥੬॥
गुर नानक नाम बचन मनि सुने ॥६॥

गुरुनानकस्य माध्यमेन मुखेन नाम जपति, कर्णेन च वचनं शृणोति। ||६||

ਇਹੁ ਨਿਧਾਨੁ ਜਪੈ ਮਨਿ ਕੋਇ ॥
इहु निधानु जपै मनि कोइ ॥

मनसि जपेदं निधिं यो जपेत्

ਸਭ ਜੁਗ ਮਹਿ ਤਾ ਕੀ ਗਤਿ ਹੋਇ ॥
सभ जुग महि ता की गति होइ ॥

प्रतियुगे मोक्षमाप्नोति।

ਗੁਣ ਗੋਬਿੰਦ ਨਾਮ ਧੁਨਿ ਬਾਣੀ ॥
गुण गोबिंद नाम धुनि बाणी ॥

तस्मिन् ईश्वरस्य महिमा नाम गुरबानीजपः।

ਸਿਮ੍ਰਿਤਿ ਸਾਸਤ੍ਰ ਬੇਦ ਬਖਾਣੀ ॥
सिम्रिति सासत्र बेद बखाणी ॥

सिमृतयः शास्त्राः वेदाः च तद् वदन्ति।

ਸਗਲ ਮਤਾਂਤ ਕੇਵਲ ਹਰਿ ਨਾਮ ॥
सगल मतांत केवल हरि नाम ॥

सर्वधर्मस्य सारं भगवतः नाम एव।

ਗੋਬਿੰਦ ਭਗਤ ਕੈ ਮਨਿ ਬਿਸ੍ਰਾਮ ॥
गोबिंद भगत कै मनि बिस्राम ॥

ईश्वरभक्तानां मनसि तिष्ठति।

ਕੋਟਿ ਅਪ੍ਰਾਧ ਸਾਧਸੰਗਿ ਮਿਟੈ ॥
कोटि अप्राध साधसंगि मिटै ॥

कोटिशो पापानि मेट्यन्ते, पवित्रस्य सङ्गमे।

ਸੰਤ ਕ੍ਰਿਪਾ ਤੇ ਜਮ ਤੇ ਛੁਟੈ ॥
संत क्रिपा ते जम ते छुटै ॥

सन्तस्य प्रसादात् मृत्युदूतात् पलाय्यते ।

ਜਾ ਕੈ ਮਸਤਕਿ ਕਰਮ ਪ੍ਰਭਿ ਪਾਏ ॥
जा कै मसतकि करम प्रभि पाए ॥

येषां ललाटेषु तादृशं पूर्वनिर्धारितं दैवम् ।

ਸਾਧ ਸਰਣਿ ਨਾਨਕ ਤੇ ਆਏ ॥੭॥
साध सरणि नानक ते आए ॥७॥

हे नानक प्रविश सन्तस्य अभयारण्यम् | ||७||

ਜਿਸੁ ਮਨਿ ਬਸੈ ਸੁਨੈ ਲਾਇ ਪ੍ਰੀਤਿ ॥
जिसु मनि बसै सुनै लाइ प्रीति ॥

एकः यस्य मनसि तिष्ठति, यः प्रेम्णा शृणोति

ਤਿਸੁ ਜਨ ਆਵੈ ਹਰਿ ਪ੍ਰਭੁ ਚੀਤਿ ॥
तिसु जन आवै हरि प्रभु चीति ॥

सः विनयशीलः व्यक्तिः सचेतनतया भगवन्तं परमेश्वरं स्मरति।

ਜਨਮ ਮਰਨ ਤਾ ਕਾ ਦੂਖੁ ਨਿਵਾਰੈ ॥
जनम मरन ता का दूखु निवारै ॥

जन्ममरणयोः वेदनाः अपहृताः भवन्ति।