अत्यन्तं उदात्तं प्रज्ञा शुद्धिकरणं स्नानं च;
चत्वारः कार्डिनल् आशीर्वादाः, हृदयकमलस्य उद्घाटनं;
सर्वेषां मध्ये तथापि सर्वेभ्यः विरक्तः;
सौन्दर्यं बुद्धिः, वास्तविकतायाः साक्षात्कारः च;
सर्वान् निष्पक्षतया पश्यन् एकमेव द्रष्टुं च
- एते आशीर्वादाः तस्य आगच्छन्ति यः,
गुरुनानकस्य माध्यमेन मुखेन नाम जपति, कर्णेन च वचनं शृणोति। ||६||
मनसि जपेदं निधिं यो जपेत्
प्रतियुगे मोक्षमाप्नोति।
तस्मिन् ईश्वरस्य महिमा नाम गुरबानीजपः।
सिमृतयः शास्त्राः वेदाः च तद् वदन्ति।
सर्वधर्मस्य सारं भगवतः नाम एव।
ईश्वरभक्तानां मनसि तिष्ठति।
कोटिशो पापानि मेट्यन्ते, पवित्रस्य सङ्गमे।
सन्तस्य प्रसादात् मृत्युदूतात् पलाय्यते ।
येषां ललाटेषु तादृशं पूर्वनिर्धारितं दैवम् ।
हे नानक प्रविश सन्तस्य अभयारण्यम् | ||७||
एकः यस्य मनसि तिष्ठति, यः प्रेम्णा शृणोति
सः विनयशीलः व्यक्तिः सचेतनतया भगवन्तं परमेश्वरं स्मरति।
जन्ममरणयोः वेदनाः अपहृताः भवन्ति।