सुखमनी साहिब

(पुटः: 100)


ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਸਾਧਸੰਗਿ ਲੈਨ ॥
अंम्रित नामु साधसंगि लैन ॥

मया पवित्रस्य कम्पनीयां अम्ब्रोसियलनाम प्राप्तम्।

ਸੁਪ੍ਰਸੰਨ ਭਏ ਗੁਰਦੇਵ ॥
सुप्रसंन भए गुरदेव ॥

भगवान् गुरुः सम्यक् प्रसन्नः भवति;

ਪੂਰਨ ਹੋਈ ਸੇਵਕ ਕੀ ਸੇਵ ॥
पूरन होई सेवक की सेव ॥

तस्य सेवकस्य सेवा फलं प्राप्तवती अस्ति।

ਆਲ ਜੰਜਾਲ ਬਿਕਾਰ ਤੇ ਰਹਤੇ ॥
आल जंजाल बिकार ते रहते ॥

अहं लौकिकसंलग्नेभ्यः भ्रष्टाचारेभ्यः च मुक्तः अभवम्,

ਰਾਮ ਨਾਮ ਸੁਨਿ ਰਸਨਾ ਕਹਤੇ ॥
राम नाम सुनि रसना कहते ॥

भगवतः नाम श्रुत्वा जिह्वाया जपन् |

ਕਰਿ ਪ੍ਰਸਾਦੁ ਦਇਆ ਪ੍ਰਭਿ ਧਾਰੀ ॥
करि प्रसादु दइआ प्रभि धारी ॥

ईश्वरः स्वप्रसादेन स्वस्य कृपां दत्तवान्।

ਨਾਨਕ ਨਿਬਹੀ ਖੇਪ ਹਮਾਰੀ ॥੪॥
नानक निबही खेप हमारी ॥४॥

नानक, मम वणिजः प्राप्तः रक्षः ध्वनयः। ||४||

ਪ੍ਰਭ ਕੀ ਉਸਤਤਿ ਕਰਹੁ ਸੰਤ ਮੀਤ ॥
प्रभ की उसतति करहु संत मीत ॥

ईश्वरस्य स्तुतिं गायन्तु सन्ताः मित्राणि।

ਸਾਵਧਾਨ ਏਕਾਗਰ ਚੀਤ ॥
सावधान एकागर चीत ॥

सर्वथा एकाग्रतायाः एकबिन्दुचित्तस्य च सह।

ਸੁਖਮਨੀ ਸਹਜ ਗੋਬਿੰਦ ਗੁਨ ਨਾਮ ॥
सुखमनी सहज गोबिंद गुन नाम ॥

सुखमणि शान्त सहजता ईश्वरस्य महिमा नाम।

ਜਿਸੁ ਮਨਿ ਬਸੈ ਸੁ ਹੋਤ ਨਿਧਾਨ ॥
जिसु मनि बसै सु होत निधान ॥

यदा मनसि तिष्ठति तदा धनवान् भवति ।

ਸਰਬ ਇਛਾ ਤਾ ਕੀ ਪੂਰਨ ਹੋਇ ॥
सरब इछा ता की पूरन होइ ॥

सर्वे कामाः सिद्धाः भवन्ति।

ਪ੍ਰਧਾਨ ਪੁਰਖੁ ਪ੍ਰਗਟੁ ਸਭ ਲੋਇ ॥
प्रधान पुरखु प्रगटु सभ लोइ ॥

एकः आदरणीयः व्यक्तिः भवति, सर्वत्र प्रसिद्धः ।

ਸਭ ਤੇ ਊਚ ਪਾਏ ਅਸਥਾਨੁ ॥
सभ ते ऊच पाए असथानु ॥

सर्वेभ्यः उच्चतमं स्थानं प्राप्नोति।

ਬਹੁਰਿ ਨ ਹੋਵੈ ਆਵਨ ਜਾਨੁ ॥
बहुरि न होवै आवन जानु ॥

पुनर्जन्मनि न पुनः आगत्य याति च।

ਹਰਿ ਧਨੁ ਖਾਟਿ ਚਲੈ ਜਨੁ ਸੋਇ ॥
हरि धनु खाटि चलै जनु सोइ ॥

यः गच्छति, भगवतः नामधनं अर्जयित्वा ।

ਨਾਨਕ ਜਿਸਹਿ ਪਰਾਪਤਿ ਹੋਇ ॥੫॥
नानक जिसहि परापति होइ ॥५॥

हे नानक साक्षात्करोति। ||५||

ਖੇਮ ਸਾਂਤਿ ਰਿਧਿ ਨਵ ਨਿਧਿ ॥
खेम सांति रिधि नव निधि ॥

आरामः शान्तिः शान्तिश्च धनं नवनिधयः च;

ਬੁਧਿ ਗਿਆਨੁ ਸਰਬ ਤਹ ਸਿਧਿ ॥
बुधि गिआनु सरब तह सिधि ॥

प्रज्ञा, ज्ञानं, सर्वाणि आध्यात्मिकशक्तयः च;

ਬਿਦਿਆ ਤਪੁ ਜੋਗੁ ਪ੍ਰਭ ਧਿਆਨੁ ॥
बिदिआ तपु जोगु प्रभ धिआनु ॥

विद्या, तपः, योगः, ईश्वरस्य ध्यानं च;