सुखमनी साहिब

(पुटः: 99)


ਗੁਨ ਗੋਬਿੰਦ ਅੰਮ੍ਰਿਤ ਰਸੁ ਪੀਉ ॥
गुन गोबिंद अंम्रित रसु पीउ ॥

विश्वेश्वरस्य गौरवपूर्णस्तुतिषु अम्ब्रोसियलसारं पिबन्तु।

ਚਿਤਿ ਚਿਤਵਹੁ ਨਾਰਾਇਣ ਏਕ ॥
चिति चितवहु नाराइण एक ॥

एकस्मिन् सर्वव्यापी भगवते चैतन्यं केन्द्रीकुरु

ਏਕ ਰੂਪ ਜਾ ਕੇ ਰੰਗ ਅਨੇਕ ॥
एक रूप जा के रंग अनेक ॥

एकं रूपं तस्य, किन्तु तस्य अनेकाः अभिव्यक्तयः सन्ति।

ਗੋਪਾਲ ਦਾਮੋਦਰ ਦੀਨ ਦਇਆਲ ॥
गोपाल दामोदर दीन दइआल ॥

जगतः पालकः जगतः प्रभुः, दीनानां दयालुः,

ਦੁਖ ਭੰਜਨ ਪੂਰਨ ਕਿਰਪਾਲ ॥
दुख भंजन पूरन किरपाल ॥

शोकनाशकः सम्यक् दयालुः |

ਸਿਮਰਿ ਸਿਮਰਿ ਨਾਮੁ ਬਾਰੰ ਬਾਰ ॥
सिमरि सिमरि नामु बारं बार ॥

ध्याय ध्याय नाम स्मरणे पुनः पुनः।

ਨਾਨਕ ਜੀਅ ਕਾ ਇਹੈ ਅਧਾਰ ॥੨॥
नानक जीअ का इहै अधार ॥२॥

हे नानक आत्मनः आश्रयः । ||२||

ਉਤਮ ਸਲੋਕ ਸਾਧ ਕੇ ਬਚਨ ॥
उतम सलोक साध के बचन ॥

अत्यन्तं उदात्तं स्तोत्रं पवित्रस्य वचनम् अस्ति।

ਅਮੁਲੀਕ ਲਾਲ ਏਹਿ ਰਤਨ ॥
अमुलीक लाल एहि रतन ॥

एतानि अमूल्यानि माणिक्याणि रत्नानि च।

ਸੁਨਤ ਕਮਾਵਤ ਹੋਤ ਉਧਾਰ ॥
सुनत कमावत होत उधार ॥

शृणोति कर्म च त्राता भवति ।

ਆਪਿ ਤਰੈ ਲੋਕਹ ਨਿਸਤਾਰ ॥
आपि तरै लोकह निसतार ॥

सः स्वयमेव तरति, अन्येषां अपि तारयति।

ਸਫਲ ਜੀਵਨੁ ਸਫਲੁ ਤਾ ਕਾ ਸੰਗੁ ॥
सफल जीवनु सफलु ता का संगु ॥

तस्य जीवनं समृद्धं, तस्य सङ्गतिः च फलप्रदः;

ਜਾ ਕੈ ਮਨਿ ਲਾਗਾ ਹਰਿ ਰੰਗੁ ॥
जा कै मनि लागा हरि रंगु ॥

तस्य मनः भगवतः प्रेम्णा ओतप्रोतं भवति।

ਜੈ ਜੈ ਸਬਦੁ ਅਨਾਹਦੁ ਵਾਜੈ ॥
जै जै सबदु अनाहदु वाजै ॥

जय, जय तस्मै शबदस्य शब्दप्रवाहः स्पन्दते।

ਸੁਨਿ ਸੁਨਿ ਅਨਦ ਕਰੇ ਪ੍ਰਭੁ ਗਾਜੈ ॥
सुनि सुनि अनद करे प्रभु गाजै ॥

पुनः पुनः श्रुत्वा सः आनन्दे अस्ति, ईश्वरस्य स्तुतिं घोषयन्।

ਪ੍ਰਗਟੇ ਗੁਪਾਲ ਮਹਾਂਤ ਕੈ ਮਾਥੇ ॥
प्रगटे गुपाल महांत कै माथे ॥

पवित्रस्य ललाटात् भगवान् विकिरणं करोति।

ਨਾਨਕ ਉਧਰੇ ਤਿਨ ਕੈ ਸਾਥੇ ॥੩॥
नानक उधरे तिन कै साथे ॥३॥

तेषां सङ्गमे नानकः रक्षितः भवति। ||३||

ਸਰਨਿ ਜੋਗੁ ਸੁਨਿ ਸਰਨੀ ਆਏ ॥
सरनि जोगु सुनि सरनी आए ॥

सः अभयारण्यं दातुं शक्नोति इति श्रुत्वा अहं तस्य अभयारण्यम् अन्विष्य आगतः।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਆਪ ਮਿਲਾਏ ॥
करि किरपा प्रभ आप मिलाए ॥

दयां दत्त्वा ईश्वरः मां स्वेन सह मिश्रितवान्।

ਮਿਟਿ ਗਏ ਬੈਰ ਭਏ ਸਭ ਰੇਨ ॥
मिटि गए बैर भए सभ रेन ॥

द्वेषः गतः, अहं सर्वेषां रजः अभवम्।