सुखमनी साहिब

(पुटः: 1)


ਗਉੜੀ ਸੁਖਮਨੀ ਮਃ ੫ ॥
गउड़ी सुखमनी मः ५ ॥

गौरी सुखमणि, पंचम मेहल, ८.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਆਦਿ ਗੁਰਏ ਨਮਹ ॥
आदि गुरए नमह ॥

प्राइमल गुरुं नमामि।

ਜੁਗਾਦਿ ਗੁਰਏ ਨਮਹ ॥
जुगादि गुरए नमह ॥

युगगुरुं नमामि।

ਸਤਿਗੁਰਏ ਨਮਹ ॥
सतिगुरए नमह ॥

सत्यगुरुं नमामि।

ਸ੍ਰੀ ਗੁਰਦੇਵਏ ਨਮਹ ॥੧॥
स्री गुरदेवए नमह ॥१॥

महादेवं गुरुं नमामि। ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਸਿਮਰਉ ਸਿਮਰਿ ਸਿਮਰਿ ਸੁਖੁ ਪਾਵਉ ॥
सिमरउ सिमरि सिमरि सुखु पावउ ॥

ध्याय ध्याय तस्य स्मरणं ध्याय शान्तिं प्राप्नुयात्।

ਕਲਿ ਕਲੇਸ ਤਨ ਮਾਹਿ ਮਿਟਾਵਉ ॥
कलि कलेस तन माहि मिटावउ ॥

चिन्ता पीडा च तव शरीरात् निवर्तते।

ਸਿਮਰਉ ਜਾਸੁ ਬਿਸੁੰਭਰ ਏਕੈ ॥
सिमरउ जासु बिसुंभर एकै ॥

स्तुतिं स्मर्यतां यं समग्रं जगत् व्याप्तम्।

ਨਾਮੁ ਜਪਤ ਅਗਨਤ ਅਨੇਕੈ ॥
नामु जपत अगनत अनेकै ॥

तस्य नाम असंख्यजनैः जप्यते, एतावता प्रकारेण।

ਬੇਦ ਪੁਰਾਨ ਸਿੰਮ੍ਰਿਤਿ ਸੁਧਾਖੵਰ ॥
बेद पुरान सिंम्रिति सुधाख्यर ॥

वेदाः पुराणाः सिमृताः च वाक्यानां शुद्धतमाः ।

ਕੀਨੇ ਰਾਮ ਨਾਮ ਇਕ ਆਖੵਰ ॥
कीने राम नाम इक आख्यर ॥

भगवतः नाम एकवचनात् निर्मिताः आसन्।

ਕਿਨਕਾ ਏਕ ਜਿਸੁ ਜੀਅ ਬਸਾਵੈ ॥
किनका एक जिसु जीअ बसावै ॥

स यस्य आत्माने एकेश्वरः वसति

ਤਾ ਕੀ ਮਹਿਮਾ ਗਨੀ ਨ ਆਵੈ ॥
ता की महिमा गनी न आवै ॥

तस्य वैभवस्य स्तुतिः न कथयितुं शक्यते।

ਕਾਂਖੀ ਏਕੈ ਦਰਸ ਤੁਹਾਰੋ ॥
कांखी एकै दरस तुहारो ॥

ये तव दर्शनस्य आशीर्वादमात्रम् आकांक्षन्ति

ਨਾਨਕ ਉਨ ਸੰਗਿ ਮੋਹਿ ਉਧਾਰੋ ॥੧॥
नानक उन संगि मोहि उधारो ॥१॥

- नानकः - ताभ्यां सह मां त्राहि ! ||१||

ਸੁਖਮਨੀ ਸੁਖ ਅੰਮ੍ਰਿਤ ਪ੍ਰਭ ਨਾਮੁ ॥
सुखमनी सुख अंम्रित प्रभ नामु ॥

सुखमणिः- मनःशान्तिः, ईश्वरनाममृतम्।

ਭਗਤ ਜਨਾ ਕੈ ਮਨਿ ਬਿਸ੍ਰਾਮ ॥ ਰਹਾਉ ॥
भगत जना कै मनि बिस्राम ॥ रहाउ ॥

भक्तानां मनः प्रमुदशान्तिं तिष्ठति। ||विरामः||