सुखमनी साहिब

(पुटः: 2)


ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਗਰਭਿ ਨ ਬਸੈ ॥
प्रभ कै सिमरनि गरभि न बसै ॥

ईश्वरस्य स्मरणं कृत्वा पुनः गर्भे प्रवेशः न करणीयः।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਦੂਖੁ ਜਮੁ ਨਸੈ ॥
प्रभ कै सिमरनि दूखु जमु नसै ॥

ईश्वरं स्मरन् मृत्युदुःखं निवर्तते।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਕਾਲੁ ਪਰਹਰੈ ॥
प्रभ कै सिमरनि कालु परहरै ॥

ईश्वरस्य स्मरणं कृत्वा मृत्युः निराकृतः भवति।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਦੁਸਮਨੁ ਟਰੈ ॥
प्रभ कै सिमरनि दुसमनु टरै ॥

ईश्वरं स्मृत्वा शत्रवः प्रतिहृताः भवन्ति।

ਪ੍ਰਭ ਸਿਮਰਤ ਕਛੁ ਬਿਘਨੁ ਨ ਲਾਗੈ ॥
प्रभ सिमरत कछु बिघनु न लागै ॥

ईश्वरं स्मरन् न कोऽपि विघ्नाः पूर्यन्ते।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਅਨਦਿਨੁ ਜਾਗੈ ॥
प्रभ कै सिमरनि अनदिनु जागै ॥

ईश्वरं स्मृत्वा जागरितं जागरूकं च तिष्ठति रात्रौ दिवा।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਭਉ ਨ ਬਿਆਪੈ ॥
प्रभ कै सिमरनि भउ न बिआपै ॥

ईश्वरं स्मरन् भयेन न स्पृश्यते।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਦੁਖੁ ਨ ਸੰਤਾਪੈ ॥
प्रभ कै सिमरनि दुखु न संतापै ॥

ईश्वरं स्मरन् दुःखं न प्राप्नोति।

ਪ੍ਰਭ ਕਾ ਸਿਮਰਨੁ ਸਾਧ ਕੈ ਸੰਗਿ ॥
प्रभ का सिमरनु साध कै संगि ॥

ईश्वरस्य ध्यानात्मकं स्मरणं पवित्रस्य सङ्गमे अस्ति।

ਸਰਬ ਨਿਧਾਨ ਨਾਨਕ ਹਰਿ ਰੰਗਿ ॥੨॥
सरब निधान नानक हरि रंगि ॥२॥

सर्वे निधयः नानक भगवतः प्रेम्णि सन्ति। ||२||

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਰਿਧਿ ਸਿਧਿ ਨਉ ਨਿਧਿ ॥
प्रभ कै सिमरनि रिधि सिधि नउ निधि ॥

ईश्वरस्य स्मरणे धनं चमत्कारिकं आध्यात्मिकशक्तयः नवनिधयः च सन्ति।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਗਿਆਨੁ ਧਿਆਨੁ ਤਤੁ ਬੁਧਿ ॥
प्रभ कै सिमरनि गिआनु धिआनु ततु बुधि ॥

ईश्वरस्य स्मरणे ज्ञानं ध्यानं प्रज्ञासारं च।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਜਪ ਤਪ ਪੂਜਾ ॥
प्रभ कै सिमरनि जप तप पूजा ॥

ईश्वरस्मृतौ जपं तीव्रध्यानं भक्तिपूजा च भवन्ति।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਬਿਨਸੈ ਦੂਜਾ ॥
प्रभ कै सिमरनि बिनसै दूजा ॥

ईश्वरस्य स्मरणे द्वन्द्वः अपहृतः भवति।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਤੀਰਥ ਇਸਨਾਨੀ ॥
प्रभ कै सिमरनि तीरथ इसनानी ॥

ईश्वरस्य स्मरणार्थं तीर्थतीर्थेषु शुद्धिस्नानानि सन्ति।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਦਰਗਹ ਮਾਨੀ ॥
प्रभ कै सिमरनि दरगह मानी ॥

ईश्वरस्य स्मरणे भगवतः प्राङ्गणे गौरवं प्राप्नोति।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਹੋਇ ਸੁ ਭਲਾ ॥
प्रभ कै सिमरनि होइ सु भला ॥

ईश्वरस्य स्मरणे सद्भवति।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਸੁਫਲ ਫਲਾ ॥
प्रभ कै सिमरनि सुफल फला ॥

ईश्वरस्य स्मरणे एकः फले पुष्पते।

ਸੇ ਸਿਮਰਹਿ ਜਿਨ ਆਪਿ ਸਿਮਰਾਏ ॥
से सिमरहि जिन आपि सिमराए ॥

ते एव तं स्मरन्ति ध्याने, यं सः ध्यानार्थं प्रेरयति।

ਨਾਨਕ ਤਾ ਕੈ ਲਾਗਉ ਪਾਏ ॥੩॥
नानक ता कै लागउ पाए ॥३॥

नानकः तेषां विनयानां पादौ गृह्णाति। ||३||