ईश्वरस्य स्मरणं कृत्वा पुनः गर्भे प्रवेशः न करणीयः।
ईश्वरं स्मरन् मृत्युदुःखं निवर्तते।
ईश्वरस्य स्मरणं कृत्वा मृत्युः निराकृतः भवति।
ईश्वरं स्मृत्वा शत्रवः प्रतिहृताः भवन्ति।
ईश्वरं स्मरन् न कोऽपि विघ्नाः पूर्यन्ते।
ईश्वरं स्मृत्वा जागरितं जागरूकं च तिष्ठति रात्रौ दिवा।
ईश्वरं स्मरन् भयेन न स्पृश्यते।
ईश्वरं स्मरन् दुःखं न प्राप्नोति।
ईश्वरस्य ध्यानात्मकं स्मरणं पवित्रस्य सङ्गमे अस्ति।
सर्वे निधयः नानक भगवतः प्रेम्णि सन्ति। ||२||
ईश्वरस्य स्मरणे धनं चमत्कारिकं आध्यात्मिकशक्तयः नवनिधयः च सन्ति।
ईश्वरस्य स्मरणे ज्ञानं ध्यानं प्रज्ञासारं च।
ईश्वरस्मृतौ जपं तीव्रध्यानं भक्तिपूजा च भवन्ति।
ईश्वरस्य स्मरणे द्वन्द्वः अपहृतः भवति।
ईश्वरस्य स्मरणार्थं तीर्थतीर्थेषु शुद्धिस्नानानि सन्ति।
ईश्वरस्य स्मरणे भगवतः प्राङ्गणे गौरवं प्राप्नोति।
ईश्वरस्य स्मरणे सद्भवति।
ईश्वरस्य स्मरणे एकः फले पुष्पते।
ते एव तं स्मरन्ति ध्याने, यं सः ध्यानार्थं प्रेरयति।
नानकः तेषां विनयानां पादौ गृह्णाति। ||३||