सुखमनी साहिब

(पुटः: 3)


ਪ੍ਰਭ ਕਾ ਸਿਮਰਨੁ ਸਭ ਤੇ ਊਚਾ ॥
प्रभ का सिमरनु सभ ते ऊचा ॥

ईश्वरस्य स्मरणं सर्वेभ्यः उच्चतमं उच्चतमं च अस्ति।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਉਧਰੇ ਮੂਚਾ ॥
प्रभ कै सिमरनि उधरे मूचा ॥

ईश्वरस्य स्मरणे बहवः उद्धारिताः भवन्ति।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਤ੍ਰਿਸਨਾ ਬੁਝੈ ॥
प्रभ कै सिमरनि त्रिसना बुझै ॥

ईश्वरस्य स्मरणे तृष्णा शाम्यति।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਸਭੁ ਕਿਛੁ ਸੁਝੈ ॥
प्रभ कै सिमरनि सभु किछु सुझै ॥

ईश्वरस्य स्मरणे सर्वाणि वस्तूनि ज्ञायन्ते।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਨਾਹੀ ਜਮ ਤ੍ਰਾਸਾ ॥
प्रभ कै सिमरनि नाही जम त्रासा ॥

ईश्वरस्य स्मरणे मृत्युभयं नास्ति।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਪੂਰਨ ਆਸਾ ॥
प्रभ कै सिमरनि पूरन आसा ॥

ईश्वरस्य स्मरणे आशाः पूर्णाः भवन्ति।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਮਨ ਕੀ ਮਲੁ ਜਾਇ ॥
प्रभ कै सिमरनि मन की मलु जाइ ॥

ईश्वरस्य स्मरणे मनसः मलः अपहृतः भवति।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਰਿਦ ਮਾਹਿ ਸਮਾਇ ॥
अंम्रित नामु रिद माहि समाइ ॥

अम्ब्रोसियल नाम भगवतः नाम हृदये लीनः भवति।

ਪ੍ਰਭ ਜੀ ਬਸਹਿ ਸਾਧ ਕੀ ਰਸਨਾ ॥
प्रभ जी बसहि साध की रसना ॥

ईश्वरः स्वसन्तानाम् जिह्वासु तिष्ठति।

ਨਾਨਕ ਜਨ ਕਾ ਦਾਸਨਿ ਦਸਨਾ ॥੪॥
नानक जन का दासनि दसना ॥४॥

नानकः तस्य दासदासस्य सेवकः अस्ति। ||४||

ਪ੍ਰਭ ਕਉ ਸਿਮਰਹਿ ਸੇ ਧਨਵੰਤੇ ॥
प्रभ कउ सिमरहि से धनवंते ॥

ये ईश्वरं स्मरन्ति ते धनिनः।

ਪ੍ਰਭ ਕਉ ਸਿਮਰਹਿ ਸੇ ਪਤਿਵੰਤੇ ॥
प्रभ कउ सिमरहि से पतिवंते ॥

ये ईश्वरं स्मरन्ति ते माननीयाः।

ਪ੍ਰਭ ਕਉ ਸਿਮਰਹਿ ਸੇ ਜਨ ਪਰਵਾਨ ॥
प्रभ कउ सिमरहि से जन परवान ॥

ये ईश्वरं स्मरन्ति ते अनुमोदिताः भवन्ति।

ਪ੍ਰਭ ਕਉ ਸਿਮਰਹਿ ਸੇ ਪੁਰਖ ਪ੍ਰਧਾਨ ॥
प्रभ कउ सिमरहि से पुरख प्रधान ॥

ये ईश्वरं स्मरन्ति ते एव विशिष्टाः व्यक्तिः।

ਪ੍ਰਭ ਕਉ ਸਿਮਰਹਿ ਸਿ ਬੇਮੁਹਤਾਜੇ ॥
प्रभ कउ सिमरहि सि बेमुहताजे ॥

ये ईश्वरं स्मरन्ति तेषां अभावः नास्ति।

ਪ੍ਰਭ ਕਉ ਸਿਮਰਹਿ ਸਿ ਸਰਬ ਕੇ ਰਾਜੇ ॥
प्रभ कउ सिमरहि सि सरब के राजे ॥

ये ईश्वरं स्मरन्ति ते सर्वेषां शासकाः।

ਪ੍ਰਭ ਕਉ ਸਿਮਰਹਿ ਸੇ ਸੁਖਵਾਸੀ ॥
प्रभ कउ सिमरहि से सुखवासी ॥

ये ईश्वरं स्मरन्ति ते शान्तिपूर्वकं निवसन्ति।

ਪ੍ਰਭ ਕਉ ਸਿਮਰਹਿ ਸਦਾ ਅਬਿਨਾਸੀ ॥
प्रभ कउ सिमरहि सदा अबिनासी ॥

ये ईश्वरं स्मरन्ति ते अमराः शाश्वताः च।

ਸਿਮਰਨ ਤੇ ਲਾਗੇ ਜਿਨ ਆਪਿ ਦਇਆਲਾ ॥
सिमरन ते लागे जिन आपि दइआला ॥

ते एव तस्य स्मरणं धारयन्ति, यस्मै सः स्वयमेव दयां करोति।

ਨਾਨਕ ਜਨ ਕੀ ਮੰਗੈ ਰਵਾਲਾ ॥੫॥
नानक जन की मंगै रवाला ॥५॥

नानकः तेषां पादस्य रजः याचते। ||५||