सुखमनी साहिब

(पुटः: 4)


ਪ੍ਰਭ ਕਉ ਸਿਮਰਹਿ ਸੇ ਪਰਉਪਕਾਰੀ ॥
प्रभ कउ सिमरहि से परउपकारी ॥

ये ईश्वरं स्मरन्ति ते उदारतया अन्येषां साहाय्यं कुर्वन्ति।

ਪ੍ਰਭ ਕਉ ਸਿਮਰਹਿ ਤਿਨ ਸਦ ਬਲਿਹਾਰੀ ॥
प्रभ कउ सिमरहि तिन सद बलिहारी ॥

ये ईश्वरं स्मरन्ति - तेभ्यः अहं सदा यज्ञः अस्मि।

ਪ੍ਰਭ ਕਉ ਸਿਮਰਹਿ ਸੇ ਮੁਖ ਸੁਹਾਵੇ ॥
प्रभ कउ सिमरहि से मुख सुहावे ॥

ये ईश्वरं स्मरन्ति - तेषां मुखं सुन्दरं भवति।

ਪ੍ਰਭ ਕਉ ਸਿਮਰਹਿ ਤਿਨ ਸੂਖਿ ਬਿਹਾਵੈ ॥
प्रभ कउ सिमरहि तिन सूखि बिहावै ॥

ये ईश्वरं स्मरन्ति ते शान्तिपूर्वकं तिष्ठन्ति।

ਪ੍ਰਭ ਕਉ ਸਿਮਰਹਿ ਤਿਨ ਆਤਮੁ ਜੀਤਾ ॥
प्रभ कउ सिमरहि तिन आतमु जीता ॥

ये ईश्वरं स्मरन्ति ते स्वात्मानं जयन्ति।

ਪ੍ਰਭ ਕਉ ਸਿਮਰਹਿ ਤਿਨ ਨਿਰਮਲ ਰੀਤਾ ॥
प्रभ कउ सिमरहि तिन निरमल रीता ॥

ये ईश्वरं स्मरन्ति तेषां शुद्धा निर्मलजीवनशैली भवति।

ਪ੍ਰਭ ਕਉ ਸਿਮਰਹਿ ਤਿਨ ਅਨਦ ਘਨੇਰੇ ॥
प्रभ कउ सिमरहि तिन अनद घनेरे ॥

ये ईश्वरं स्मरन्ति ते सर्वविधं आनन्दं अनुभवन्ति।

ਪ੍ਰਭ ਕਉ ਸਿਮਰਹਿ ਬਸਹਿ ਹਰਿ ਨੇਰੇ ॥
प्रभ कउ सिमरहि बसहि हरि नेरे ॥

ये ईश्वरं स्मरन्ति ते भगवतः समीपे एव तिष्ठन्ति।

ਸੰਤ ਕ੍ਰਿਪਾ ਤੇ ਅਨਦਿਨੁ ਜਾਗਿ ॥
संत क्रिपा ते अनदिनु जागि ॥

सन्तप्रसादात् जागृतः जागृतश्च तिष्ठति रात्रौ दिवा च ।

ਨਾਨਕ ਸਿਮਰਨੁ ਪੂਰੈ ਭਾਗਿ ॥੬॥
नानक सिमरनु पूरै भागि ॥६॥

सम्यक् दैवमात्रेणायं ध्यानस्मरणं नानक। ||६||

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਕਾਰਜ ਪੂਰੇ ॥
प्रभ कै सिमरनि कारज पूरे ॥

ईश्वरस्य स्मरणं कृत्वा कार्याणि सिद्धानि भवन्ति।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਕਬਹੁ ਨ ਝੂਰੇ ॥
प्रभ कै सिमरनि कबहु न झूरे ॥

ईश्वरं स्मरन् कदापि न शोचति।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਹਰਿ ਗੁਨ ਬਾਨੀ ॥
प्रभ कै सिमरनि हरि गुन बानी ॥

ईश्वरं स्मृत्वा भगवतः गौरवं स्तुतिं वदति।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਸਹਜਿ ਸਮਾਨੀ ॥
प्रभ कै सिमरनि सहजि समानी ॥

ईश्वरं स्मरन् सहजसुलभतायाः अवस्थायां लीनः भवति ।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਨਿਹਚਲ ਆਸਨੁ ॥
प्रभ कै सिमरनि निहचल आसनु ॥

ईश्वरं स्मरन् अविचलं स्थानं प्राप्नोति।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਕਮਲ ਬਿਗਾਸਨੁ ॥
प्रभ कै सिमरनि कमल बिगासनु ॥

ईश्वरं स्मरन् हृदय-कमलं प्रफुल्लते।

ਪ੍ਰਭ ਕੈ ਸਿਮਰਨਿ ਅਨਹਦ ਝੁਨਕਾਰ ॥
प्रभ कै सिमरनि अनहद झुनकार ॥

ईश्वरं स्मरन् अप्रहृतः रागः स्पन्दते।

ਸੁਖੁ ਪ੍ਰਭ ਸਿਮਰਨ ਕਾ ਅੰਤੁ ਨ ਪਾਰ ॥
सुखु प्रभ सिमरन का अंतु न पार ॥

ईश्वरस्य ध्यानस्मृतेः शान्तिः न अन्त्यः सीमा वा नास्ति।

ਸਿਮਰਹਿ ਸੇ ਜਨ ਜਿਨ ਕਉ ਪ੍ਰਭ ਮਇਆ ॥
सिमरहि से जन जिन कउ प्रभ मइआ ॥

ते एव तं स्मरन्ति, यस्मै ईश्वरः स्वस्य अनुग्रहं प्रयच्छति।

ਨਾਨਕ ਤਿਨ ਜਨ ਸਰਨੀ ਪਇਆ ॥੭॥
नानक तिन जन सरनी पइआ ॥७॥

नानकः तेषां विनयशीलानाम् अभयारण्यम् अन्वेषयति। ||७||