सुखमनी साहिब

(पुटः: 5)


ਹਰਿ ਸਿਮਰਨੁ ਕਰਿ ਭਗਤ ਪ੍ਰਗਟਾਏ ॥
हरि सिमरनु करि भगत प्रगटाए ॥

भगवन्तं स्मरन्तः तस्य भक्ताः प्रसिद्धाः दीप्ताः च ।

ਹਰਿ ਸਿਮਰਨਿ ਲਗਿ ਬੇਦ ਉਪਾਏ ॥
हरि सिमरनि लगि बेद उपाए ॥

भगवन्तं स्मृत्वा वेदाः रचिताः ।

ਹਰਿ ਸਿਮਰਨਿ ਭਏ ਸਿਧ ਜਤੀ ਦਾਤੇ ॥
हरि सिमरनि भए सिध जती दाते ॥

भगवन्तं स्मृत्वा वयं सिद्धब्रह्मचारिणः दातारः भवेम।

ਹਰਿ ਸਿਮਰਨਿ ਨੀਚ ਚਹੁ ਕੁੰਟ ਜਾਤੇ ॥
हरि सिमरनि नीच चहु कुंट जाते ॥

भगवन्तं स्मृत्वा नीचाः चतुर्दिक्षु विश्रुता भवन्ति ।

ਹਰਿ ਸਿਮਰਨਿ ਧਾਰੀ ਸਭ ਧਰਨਾ ॥
हरि सिमरनि धारी सभ धरना ॥

भगवतः स्मरणार्थं सर्वं जगत् प्रतिष्ठितम्।

ਸਿਮਰਿ ਸਿਮਰਿ ਹਰਿ ਕਾਰਨ ਕਰਨਾ ॥
सिमरि सिमरि हरि कारन करना ॥

स्मर्यतां ध्यानेन स्मर्यतां भगवन्तं प्रजापतिं कारणकारणं।

ਹਰਿ ਸਿਮਰਨਿ ਕੀਓ ਸਗਲ ਅਕਾਰਾ ॥
हरि सिमरनि कीओ सगल अकारा ॥

भगवतः स्मरणार्थं सृष्टिं समस्तं सृष्टिम् ।

ਹਰਿ ਸਿਮਰਨ ਮਹਿ ਆਪਿ ਨਿਰੰਕਾਰਾ ॥
हरि सिमरन महि आपि निरंकारा ॥

भगवतः स्मरणे स्वयं निराकारः।

ਕਰਿ ਕਿਰਪਾ ਜਿਸੁ ਆਪਿ ਬੁਝਾਇਆ ॥
करि किरपा जिसु आपि बुझाइआ ॥

स्वप्रसादात् स्वयं अवगमनं प्रयच्छति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਹਰਿ ਸਿਮਰਨੁ ਤਿਨਿ ਪਾਇਆ ॥੮॥੧॥
नानक गुरमुखि हरि सिमरनु तिनि पाइआ ॥८॥१॥

गुरमुखः भगवतः स्मरणं प्राप्नोति नानक। ||८||१||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਦੀਨ ਦਰਦ ਦੁਖ ਭੰਜਨਾ ਘਟਿ ਘਟਿ ਨਾਥ ਅਨਾਥ ॥
दीन दरद दुख भंजना घटि घटि नाथ अनाथ ॥

दरिद्राणां दुःखदुःखनाशक, एकैकस्य हृदयस्य स्वामिने, अस्वामिने।

ਸਰਣਿ ਤੁਮੑਾਰੀ ਆਇਓ ਨਾਨਕ ਕੇ ਪ੍ਰਭ ਸਾਥ ॥੧॥
सरणि तुमारी आइओ नानक के प्रभ साथ ॥१॥

अहं तव अभयारण्यम् अन्विष्य आगतः। हे देव नानक सह भव ! ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਜਹ ਮਾਤ ਪਿਤਾ ਸੁਤ ਮੀਤ ਨ ਭਾਈ ॥
जह मात पिता सुत मीत न भाई ॥

यत्र माता, पिता, बालकः, मित्राणि, भ्रातरः वा नास्ति

ਮਨ ਊਹਾ ਨਾਮੁ ਤੇਰੈ ਸੰਗਿ ਸਹਾਈ ॥
मन ऊहा नामु तेरै संगि सहाई ॥

हे मम मनः तत्र केवलं नाम भगवतः नाम एव भवतः सहाय्यं आश्रयं च भविष्यति।

ਜਹ ਮਹਾ ਭਇਆਨ ਦੂਤ ਜਮ ਦਲੈ ॥
जह महा भइआन दूत जम दलै ॥

यत्र त्वां मर्दयितुं प्रयतते महाघोरः मृत्युदूतः।

ਤਹ ਕੇਵਲ ਨਾਮੁ ਸੰਗਿ ਤੇਰੈ ਚਲੈ ॥
तह केवल नामु संगि तेरै चलै ॥

तत्र त्वया सह नाम एव गमिष्यति।

ਜਹ ਮੁਸਕਲ ਹੋਵੈ ਅਤਿ ਭਾਰੀ ॥
जह मुसकल होवै अति भारी ॥

यत्र विघ्नाः एतावन्तः अतीव गुरुः,

ਹਰਿ ਕੋ ਨਾਮੁ ਖਿਨ ਮਾਹਿ ਉਧਾਰੀ ॥
हरि को नामु खिन माहि उधारी ॥

भगवतः नाम त्वां क्षणमात्रेण उद्धारयिष्यति।