सुखमनी साहिब

(पुटः: 6)


ਅਨਿਕ ਪੁਨਹਚਰਨ ਕਰਤ ਨਹੀ ਤਰੈ ॥
अनिक पुनहचरन करत नही तरै ॥

असंख्यधर्मं कृत्वा न त्राता भविष्यसि ।

ਹਰਿ ਕੋ ਨਾਮੁ ਕੋਟਿ ਪਾਪ ਪਰਹਰੈ ॥
हरि को नामु कोटि पाप परहरै ॥

भगवतः नाम पापं कोटिप्रक्षालयति।

ਗੁਰਮੁਖਿ ਨਾਮੁ ਜਪਹੁ ਮਨ ਮੇਰੇ ॥
गुरमुखि नामु जपहु मन मेरे ॥

गुरमुखत्वेन नाम जपे मनसि |

ਨਾਨਕ ਪਾਵਹੁ ਸੂਖ ਘਨੇਰੇ ॥੧॥
नानक पावहु सूख घनेरे ॥१॥

असंख्यातान् आनन्दान् प्राप्स्यसि नानक । ||१||

ਸਗਲ ਸ੍ਰਿਸਟਿ ਕੋ ਰਾਜਾ ਦੁਖੀਆ ॥
सगल स्रिसटि को राजा दुखीआ ॥

सर्वलोकस्य शासकाः दुःखिताः सन्ति;

ਹਰਿ ਕਾ ਨਾਮੁ ਜਪਤ ਹੋਇ ਸੁਖੀਆ ॥
हरि का नामु जपत होइ सुखीआ ॥

भगवतः नाम जपन् सुखी भवति।

ਲਾਖ ਕਰੋਰੀ ਬੰਧੁ ਨ ਪਰੈ ॥
लाख करोरी बंधु न परै ॥

शतसहस्राणि कोटिकानि च संगृह्य ते कामाः न संगृहीताः।

ਹਰਿ ਕਾ ਨਾਮੁ ਜਪਤ ਨਿਸਤਰੈ ॥
हरि का नामु जपत निसतरै ॥

भगवतः नाम जपन् विमोचनं प्राप्स्यसि ।

ਅਨਿਕ ਮਾਇਆ ਰੰਗ ਤਿਖ ਨ ਬੁਝਾਵੈ ॥
अनिक माइआ रंग तिख न बुझावै ॥

असंख्यभोगैर्मायास्तव तृष्णा न शाम्येत |

ਹਰਿ ਕਾ ਨਾਮੁ ਜਪਤ ਆਘਾਵੈ ॥
हरि का नामु जपत आघावै ॥

भगवतः नाम जपन् तुष्टो भविष्यसि ।

ਜਿਹ ਮਾਰਗਿ ਇਹੁ ਜਾਤ ਇਕੇਲਾ ॥
जिह मारगि इहु जात इकेला ॥

तस्मिन् मार्गे यत्र त्वया एकान्ते गन्तव्यम्,

ਤਹ ਹਰਿ ਨਾਮੁ ਸੰਗਿ ਹੋਤ ਸੁਹੇਲਾ ॥
तह हरि नामु संगि होत सुहेला ॥

तत्र केवलं भगवतः नाम एव भवद्भिः सह गमिष्यति भवतः पोषणार्थम्।

ਐਸਾ ਨਾਮੁ ਮਨ ਸਦਾ ਧਿਆਈਐ ॥
ऐसा नामु मन सदा धिआईऐ ॥

तादृशं नाम मनसि ध्याय सदा।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਪਰਮ ਗਤਿ ਪਾਈਐ ॥੨॥
नानक गुरमुखि परम गति पाईऐ ॥२॥

नानक गुरमुखत्वेन परमगौरवमवस्थां प्राप्स्यसि। ||२||

ਛੂਟਤ ਨਹੀ ਕੋਟਿ ਲਖ ਬਾਹੀ ॥
छूटत नही कोटि लख बाही ॥

शतसहस्राणि कोटिभिः सहायहस्तैः न तारयिष्यसि ।

ਨਾਮੁ ਜਪਤ ਤਹ ਪਾਰਿ ਪਰਾਹੀ ॥
नामु जपत तह पारि पराही ॥

नाम जपन् उत्थाप्य पारं वहिष्यसि ।

ਅਨਿਕ ਬਿਘਨ ਜਹ ਆਇ ਸੰਘਾਰੈ ॥
अनिक बिघन जह आइ संघारै ॥

यत्र त्वां विनाशयितुं तर्जयन्ति असंख्यदुर्भागाः ।

ਹਰਿ ਕਾ ਨਾਮੁ ਤਤਕਾਲ ਉਧਾਰੈ ॥
हरि का नामु ततकाल उधारै ॥

भगवतः नाम त्वां क्षणमात्रेण उद्धारयिष्यति।

ਅਨਿਕ ਜੋਨਿ ਜਨਮੈ ਮਰਿ ਜਾਮ ॥
अनिक जोनि जनमै मरि जाम ॥

असंख्यावतारद्वारा जनाः जायन्ते म्रियन्ते च ।

ਨਾਮੁ ਜਪਤ ਪਾਵੈ ਬਿਸ੍ਰਾਮ ॥
नामु जपत पावै बिस्राम ॥

भगवतः नाम जपन् शान्तिं गमिष्यसि ।