सुखमनी साहिब

(पुटः: 7)


ਹਉ ਮੈਲਾ ਮਲੁ ਕਬਹੁ ਨ ਧੋਵੈ ॥
हउ मैला मलु कबहु न धोवै ॥

अहङ्कारः मलया दूषितः भवति यत् कदापि प्रक्षालितुं न शक्यते।

ਹਰਿ ਕਾ ਨਾਮੁ ਕੋਟਿ ਪਾਪ ਖੋਵੈ ॥
हरि का नामु कोटि पाप खोवै ॥

भगवतः नाम पापकोटिः मेटयति।

ਐਸਾ ਨਾਮੁ ਜਪਹੁ ਮਨ ਰੰਗਿ ॥
ऐसा नामु जपहु मन रंगि ॥

तादृशं नाम जपे प्रीत्या मनसि।

ਨਾਨਕ ਪਾਈਐ ਸਾਧ ਕੈ ਸੰਗਿ ॥੩॥
नानक पाईऐ साध कै संगि ॥३॥

हे नानक, पवित्रसङ्घे लभ्यते। ||३||

ਜਿਹ ਮਾਰਗ ਕੇ ਗਨੇ ਜਾਹਿ ਨ ਕੋਸਾ ॥
जिह मारग के गने जाहि न कोसा ॥

तस्मिन् मार्गे यत्र माइलाः गणयितुं न शक्यन्ते,

ਹਰਿ ਕਾ ਨਾਮੁ ਊਹਾ ਸੰਗਿ ਤੋਸਾ ॥
हरि का नामु ऊहा संगि तोसा ॥

तत्र भगवतः नाम भवतः पोषणं भविष्यति।

ਜਿਹ ਪੈਡੈ ਮਹਾ ਅੰਧ ਗੁਬਾਰਾ ॥
जिह पैडै महा अंध गुबारा ॥

तस्मिन् यात्रायां सर्वस्य, पिच-कृष्ण-तमस्य,

ਹਰਿ ਕਾ ਨਾਮੁ ਸੰਗਿ ਉਜੀਆਰਾ ॥
हरि का नामु संगि उजीआरा ॥

भगवतः नाम भवता सह प्रकाशः भविष्यति।

ਜਹਾ ਪੰਥਿ ਤੇਰਾ ਕੋ ਨ ਸਿਞਾਨੂ ॥
जहा पंथि तेरा को न सिञानू ॥

तस्मिन् यात्रायां यत्र त्वां कोऽपि न जानाति,

ਹਰਿ ਕਾ ਨਾਮੁ ਤਹ ਨਾਲਿ ਪਛਾਨੂ ॥
हरि का नामु तह नालि पछानू ॥

भगवतः नाम्ना सह, त्वं प्रत्यभिज्ञास्यसि।

ਜਹ ਮਹਾ ਭਇਆਨ ਤਪਤਿ ਬਹੁ ਘਾਮ ॥
जह महा भइआन तपति बहु घाम ॥

यत्र भयंकरः घोरः उष्णः प्रज्वलितः सूर्यप्रकाशः ।

ਤਹ ਹਰਿ ਕੇ ਨਾਮ ਕੀ ਤੁਮ ਊਪਰਿ ਛਾਮ ॥
तह हरि के नाम की तुम ऊपरि छाम ॥

तत्र भगवतः नाम त्वां छायां दास्यति।

ਜਹਾ ਤ੍ਰਿਖਾ ਮਨ ਤੁਝੁ ਆਕਰਖੈ ॥
जहा त्रिखा मन तुझु आकरखै ॥

यत्र तृष्णा त्वां मनसि क्रन्दति ।

ਤਹ ਨਾਨਕ ਹਰਿ ਹਰਿ ਅੰਮ੍ਰਿਤੁ ਬਰਖੈ ॥੪॥
तह नानक हरि हरि अंम्रितु बरखै ॥४॥

तत्र नानक अम्ब्रोसियलनाम हर हरः तव वर्षति। ||४||

ਭਗਤ ਜਨਾ ਕੀ ਬਰਤਨਿ ਨਾਮੁ ॥
भगत जना की बरतनि नामु ॥

भक्तस्य कृते नाम नित्यप्रयोगस्य लेखः अस्ति।

ਸੰਤ ਜਨਾ ਕੈ ਮਨਿ ਬਿਸ੍ਰਾਮੁ ॥
संत जना कै मनि बिस्रामु ॥

विनयशीलसन्तानाम् मनः शान्तम् अस्ति।

ਹਰਿ ਕਾ ਨਾਮੁ ਦਾਸ ਕੀ ਓਟ ॥
हरि का नामु दास की ओट ॥

भगवतः नाम तस्य भृत्यानां आश्रयः अस्ति।

ਹਰਿ ਕੈ ਨਾਮਿ ਉਧਰੇ ਜਨ ਕੋਟਿ ॥
हरि कै नामि उधरे जन कोटि ॥

भगवतः नाम्ना कोटिजनाः उद्धारिताः।

ਹਰਿ ਜਸੁ ਕਰਤ ਸੰਤ ਦਿਨੁ ਰਾਤਿ ॥
हरि जसु करत संत दिनु राति ॥

सन्ताः भगवतः स्तुतिं जपन्ति दिवारात्रौ |

ਹਰਿ ਹਰਿ ਅਉਖਧੁ ਸਾਧ ਕਮਾਤਿ ॥
हरि हरि अउखधु साध कमाति ॥

हर, हर - भगवतः नाम - पवित्राः तस्य उपयोगं स्वस्य चिकित्सा औषधरूपेण कुर्वन्ति।