भगवतः नाम भगवतः सेवकस्य निधिः अस्ति।
अनेन दानेन परमेश्वरः स्वस्य विनयशीलं सेवकं आशीर्वादं दत्तवान्।
मनः शरीरं च एकेश्वरप्रेमेण आनन्देन ओतप्रोतम्।
सावधानं विवेकशीलं च बोधं भगवतः विनयसेवकस्य मार्गः नानक। ||५||
विनयभृत्यानां मोक्षमार्गः भगवतः नाम एव ।
भगवन्नामभोजनेन तस्य सेवकाः तृप्ताः भवन्ति।
भगवतः नाम तस्य भृत्यानां सौन्दर्यं आनन्दं च।
भगवन्नामजपन् विघ्नैः कदापि न निरुद्धः ।
भगवतः नाम तस्य भृत्यानां महिमामहात्म्यम्।
भगवतः नाम्ना तस्य सेवकाः गौरवं प्राप्नुवन्ति ।
भगवतः नाम भृत्यानां भोगः योगः च।
भगवतः नाम जपन्, तस्मात् वियोगः नास्ति।
तस्य सेवकाः भगवतः नामसेवायां ओतप्रोताः सन्ति।
नानक भगवन्तं भगवन्तं भगवन्तं हरं हरं भजस्व। ||६||
हरः हरः नाम भगवतः भृत्यानां धननिधिः।
भगवतः निधिः स्वसेवकानां कृते ईश्वरेण एव प्रदत्तः अस्ति।
भगवान् हरः हरः सर्वशक्तिमान् भृत्यानां रक्षणम् |
तस्य सेवकाः भगवतः महिम्ना अन्यत् न जानन्ति।
माध्यमेन तस्य सेवकाः भगवतः प्रेम्णा ओतप्रोताः भवन्ति।
गभीरे समाधिषु ते नाम सारेण मत्ताः भवन्ति।