सुखमनी साहिब

(पुटः: 8)


ਹਰਿ ਜਨ ਕੈ ਹਰਿ ਨਾਮੁ ਨਿਧਾਨੁ ॥
हरि जन कै हरि नामु निधानु ॥

भगवतः नाम भगवतः सेवकस्य निधिः अस्ति।

ਪਾਰਬ੍ਰਹਮਿ ਜਨ ਕੀਨੋ ਦਾਨ ॥
पारब्रहमि जन कीनो दान ॥

अनेन दानेन परमेश्‍वरः स्वस्य विनयशीलं सेवकं आशीर्वादं दत्तवान्।

ਮਨ ਤਨ ਰੰਗਿ ਰਤੇ ਰੰਗ ਏਕੈ ॥
मन तन रंगि रते रंग एकै ॥

मनः शरीरं च एकेश्वरप्रेमेण आनन्देन ओतप्रोतम्।

ਨਾਨਕ ਜਨ ਕੈ ਬਿਰਤਿ ਬਿਬੇਕੈ ॥੫॥
नानक जन कै बिरति बिबेकै ॥५॥

सावधानं विवेकशीलं च बोधं भगवतः विनयसेवकस्य मार्गः नानक। ||५||

ਹਰਿ ਕਾ ਨਾਮੁ ਜਨ ਕਉ ਮੁਕਤਿ ਜੁਗਤਿ ॥
हरि का नामु जन कउ मुकति जुगति ॥

विनयभृत्यानां मोक्षमार्गः भगवतः नाम एव ।

ਹਰਿ ਕੈ ਨਾਮਿ ਜਨ ਕਉ ਤ੍ਰਿਪਤਿ ਭੁਗਤਿ ॥
हरि कै नामि जन कउ त्रिपति भुगति ॥

भगवन्नामभोजनेन तस्य सेवकाः तृप्ताः भवन्ति।

ਹਰਿ ਕਾ ਨਾਮੁ ਜਨ ਕਾ ਰੂਪ ਰੰਗੁ ॥
हरि का नामु जन का रूप रंगु ॥

भगवतः नाम तस्य भृत्यानां सौन्दर्यं आनन्दं च।

ਹਰਿ ਨਾਮੁ ਜਪਤ ਕਬ ਪਰੈ ਨ ਭੰਗੁ ॥
हरि नामु जपत कब परै न भंगु ॥

भगवन्नामजपन् विघ्नैः कदापि न निरुद्धः ।

ਹਰਿ ਕਾ ਨਾਮੁ ਜਨ ਕੀ ਵਡਿਆਈ ॥
हरि का नामु जन की वडिआई ॥

भगवतः नाम तस्य भृत्यानां महिमामहात्म्यम्।

ਹਰਿ ਕੈ ਨਾਮਿ ਜਨ ਸੋਭਾ ਪਾਈ ॥
हरि कै नामि जन सोभा पाई ॥

भगवतः नाम्ना तस्य सेवकाः गौरवं प्राप्नुवन्ति ।

ਹਰਿ ਕਾ ਨਾਮੁ ਜਨ ਕਉ ਭੋਗ ਜੋਗ ॥
हरि का नामु जन कउ भोग जोग ॥

भगवतः नाम भृत्यानां भोगः योगः च।

ਹਰਿ ਨਾਮੁ ਜਪਤ ਕਛੁ ਨਾਹਿ ਬਿਓਗੁ ॥
हरि नामु जपत कछु नाहि बिओगु ॥

भगवतः नाम जपन्, तस्मात् वियोगः नास्ति।

ਜਨੁ ਰਾਤਾ ਹਰਿ ਨਾਮ ਕੀ ਸੇਵਾ ॥
जनु राता हरि नाम की सेवा ॥

तस्य सेवकाः भगवतः नामसेवायां ओतप्रोताः सन्ति।

ਨਾਨਕ ਪੂਜੈ ਹਰਿ ਹਰਿ ਦੇਵਾ ॥੬॥
नानक पूजै हरि हरि देवा ॥६॥

नानक भगवन्तं भगवन्तं भगवन्तं हरं हरं भजस्व। ||६||

ਹਰਿ ਹਰਿ ਜਨ ਕੈ ਮਾਲੁ ਖਜੀਨਾ ॥
हरि हरि जन कै मालु खजीना ॥

हरः हरः नाम भगवतः भृत्यानां धननिधिः।

ਹਰਿ ਧਨੁ ਜਨ ਕਉ ਆਪਿ ਪ੍ਰਭਿ ਦੀਨਾ ॥
हरि धनु जन कउ आपि प्रभि दीना ॥

भगवतः निधिः स्वसेवकानां कृते ईश्वरेण एव प्रदत्तः अस्ति।

ਹਰਿ ਹਰਿ ਜਨ ਕੈ ਓਟ ਸਤਾਣੀ ॥
हरि हरि जन कै ओट सताणी ॥

भगवान् हरः हरः सर्वशक्तिमान् भृत्यानां रक्षणम् |

ਹਰਿ ਪ੍ਰਤਾਪਿ ਜਨ ਅਵਰ ਨ ਜਾਣੀ ॥
हरि प्रतापि जन अवर न जाणी ॥

तस्य सेवकाः भगवतः महिम्ना अन्यत् न जानन्ति।

ਓਤਿ ਪੋਤਿ ਜਨ ਹਰਿ ਰਸਿ ਰਾਤੇ ॥
ओति पोति जन हरि रसि राते ॥

माध्यमेन तस्य सेवकाः भगवतः प्रेम्णा ओतप्रोताः भवन्ति।

ਸੁੰਨ ਸਮਾਧਿ ਨਾਮ ਰਸ ਮਾਤੇ ॥
सुंन समाधि नाम रस माते ॥

गभीरे समाधिषु ते नाम सारेण मत्ताः भवन्ति।