सुखमनी साहिब

(पुटः: 9)


ਆਠ ਪਹਰ ਜਨੁ ਹਰਿ ਹਰਿ ਜਪੈ ॥
आठ पहर जनु हरि हरि जपै ॥

चतुर्विंशतिः घण्टाः तस्य सेवकाः हरः हर इति जपन्ति ।

ਹਰਿ ਕਾ ਭਗਤੁ ਪ੍ਰਗਟ ਨਹੀ ਛਪੈ ॥
हरि का भगतु प्रगट नही छपै ॥

भगवतः भक्ताः प्रसिद्धाः आदरणीयाः च; ते गुप्तरूपेण न निगूहन्ति।

ਹਰਿ ਕੀ ਭਗਤਿ ਮੁਕਤਿ ਬਹੁ ਕਰੇ ॥
हरि की भगति मुकति बहु करे ॥

भगवद्भक्त्या बहवः मुक्ताः अभवन् ।

ਨਾਨਕ ਜਨ ਸੰਗਿ ਕੇਤੇ ਤਰੇ ॥੭॥
नानक जन संगि केते तरे ॥७॥

भृत्यैः सह नानक त्राता बहवः अन्ये । ||७||

ਪਾਰਜਾਤੁ ਇਹੁ ਹਰਿ ਕੋ ਨਾਮ ॥
पारजातु इहु हरि को नाम ॥

चमत्कारिकशक्तयः अयं एलिसियन् वृक्षः भगवतः नाम अस्ति।

ਕਾਮਧੇਨ ਹਰਿ ਹਰਿ ਗੁਣ ਗਾਮ ॥
कामधेन हरि हरि गुण गाम ॥

चमत्कारशक्तीनां गोः खमाधयणः हर, हर इति भगवतः नाम महिमा गायनम्।

ਸਭ ਤੇ ਊਤਮ ਹਰਿ ਕੀ ਕਥਾ ॥
सभ ते ऊतम हरि की कथा ॥

सर्वोच्चं भगवतः भाषणम् अस्ति।

ਨਾਮੁ ਸੁਨਤ ਦਰਦ ਦੁਖ ਲਥਾ ॥
नामु सुनत दरद दुख लथा ॥

नाम श्रुत्वा दुःखं दुःखं च निवर्तते।

ਨਾਮ ਕੀ ਮਹਿਮਾ ਸੰਤ ਰਿਦ ਵਸੈ ॥
नाम की महिमा संत रिद वसै ॥

नामस्य महिमा तस्य सन्तानाम् हृदयेषु तिष्ठति।

ਸੰਤ ਪ੍ਰਤਾਪਿ ਦੁਰਤੁ ਸਭੁ ਨਸੈ ॥
संत प्रतापि दुरतु सभु नसै ॥

सन्तस्य दयालुहस्तक्षेपेण सर्वः अपराधः निवृत्तः भवति।

ਸੰਤ ਕਾ ਸੰਗੁ ਵਡਭਾਗੀ ਪਾਈਐ ॥
संत का संगु वडभागी पाईऐ ॥

महासौभाग्येन लभ्यते सन्तसङ्घः ।

ਸੰਤ ਕੀ ਸੇਵਾ ਨਾਮੁ ਧਿਆਈਐ ॥
संत की सेवा नामु धिआईऐ ॥

सन्तं सेवन् नाम ध्यायति ।

ਨਾਮ ਤੁਲਿ ਕਛੁ ਅਵਰੁ ਨ ਹੋਇ ॥
नाम तुलि कछु अवरु न होइ ॥

नाम समं किमपि नास्ति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਨਾਮੁ ਪਾਵੈ ਜਨੁ ਕੋਇ ॥੮॥੨॥
नानक गुरमुखि नामु पावै जनु कोइ ॥८॥२॥

हे नानक दुर्लभास्ते, ये गुर्मुखत्वेन नाम लभन्ते। ||८||२||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਬਹੁ ਸਾਸਤ੍ਰ ਬਹੁ ਸਿਮ੍ਰਿਤੀ ਪੇਖੇ ਸਰਬ ਢਢੋਲਿ ॥
बहु सासत्र बहु सिम्रिती पेखे सरब ढढोलि ॥

अनेकाः शास्त्राणि बहूनि च सिमृतयः - तान् सर्वान् मया दृष्टाः अन्वेषिताः च।

ਪੂਜਸਿ ਨਾਹੀ ਹਰਿ ਹਰੇ ਨਾਨਕ ਨਾਮ ਅਮੋਲ ॥੧॥
पूजसि नाही हरि हरे नानक नाम अमोल ॥१॥

न समाः हरय हरय - हे नानक भगवतः अमूल्यं नाम। ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਜਾਪ ਤਾਪ ਗਿਆਨ ਸਭਿ ਧਿਆਨ ॥
जाप ताप गिआन सभि धिआन ॥

जपं तीव्रं ध्यानं आध्यात्मिकं प्रज्ञां सर्वं ध्यानं च;

ਖਟ ਸਾਸਤ੍ਰ ਸਿਮ੍ਰਿਤਿ ਵਖਿਆਨ ॥
खट सासत्र सिम्रिति वखिआन ॥

दर्शनस्य षट् विद्यालयाः शास्त्रप्रवचनानि च;