चतुर्विंशतिः घण्टाः तस्य सेवकाः हरः हर इति जपन्ति ।
भगवतः भक्ताः प्रसिद्धाः आदरणीयाः च; ते गुप्तरूपेण न निगूहन्ति।
भगवद्भक्त्या बहवः मुक्ताः अभवन् ।
भृत्यैः सह नानक त्राता बहवः अन्ये । ||७||
चमत्कारिकशक्तयः अयं एलिसियन् वृक्षः भगवतः नाम अस्ति।
चमत्कारशक्तीनां गोः खमाधयणः हर, हर इति भगवतः नाम महिमा गायनम्।
सर्वोच्चं भगवतः भाषणम् अस्ति।
नाम श्रुत्वा दुःखं दुःखं च निवर्तते।
नामस्य महिमा तस्य सन्तानाम् हृदयेषु तिष्ठति।
सन्तस्य दयालुहस्तक्षेपेण सर्वः अपराधः निवृत्तः भवति।
महासौभाग्येन लभ्यते सन्तसङ्घः ।
सन्तं सेवन् नाम ध्यायति ।
नाम समं किमपि नास्ति।
हे नानक दुर्लभास्ते, ये गुर्मुखत्वेन नाम लभन्ते। ||८||२||
सलोक् : १.
अनेकाः शास्त्राणि बहूनि च सिमृतयः - तान् सर्वान् मया दृष्टाः अन्वेषिताः च।
न समाः हरय हरय - हे नानक भगवतः अमूल्यं नाम। ||१||
अष्टपदीः १.
जपं तीव्रं ध्यानं आध्यात्मिकं प्रज्ञां सर्वं ध्यानं च;
दर्शनस्य षट् विद्यालयाः शास्त्रप्रवचनानि च;