सुखमनी साहिब

(पुटः: 98)


ਜਨ ਕੈ ਸੰਗਿ ਚਿਤਿ ਆਵੈ ਨਾਉ ॥
जन कै संगि चिति आवै नाउ ॥

अस्य विनयशीलस्य सेवकस्य सङ्गमे भगवतः नाम मनसि आगच्छति।

ਆਪਿ ਮੁਕਤੁ ਮੁਕਤੁ ਕਰੈ ਸੰਸਾਰੁ ॥
आपि मुकतु मुकतु करै संसारु ॥

स्वयं मुक्तः स विश्वं मुञ्चति ।

ਨਾਨਕ ਤਿਸੁ ਜਨ ਕਉ ਸਦਾ ਨਮਸਕਾਰੁ ॥੮॥੨੩॥
नानक तिसु जन कउ सदा नमसकारु ॥८॥२३॥

तस्मै विनयेन सेवकाय नानक नमामि सदा। ||८||२३||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਪੂਰਾ ਪ੍ਰਭੁ ਆਰਾਧਿਆ ਪੂਰਾ ਜਾ ਕਾ ਨਾਉ ॥
पूरा प्रभु आराधिआ पूरा जा का नाउ ॥

अहं सिद्धं भगवन्तं ईश्वरं पूजयामि, पूजयामि च। सिद्धं तस्य नाम।

ਨਾਨਕ ਪੂਰਾ ਪਾਇਆ ਪੂਰੇ ਕੇ ਗੁਨ ਗਾਉ ॥੧॥
नानक पूरा पाइआ पूरे के गुन गाउ ॥१॥

सिद्धं मया नानक लब्धम्; सिद्धेश्वरस्य गौरवं स्तुतिं गायामि। ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਪੂਰੇ ਗੁਰ ਕਾ ਸੁਨਿ ਉਪਦੇਸੁ ॥
पूरे गुर का सुनि उपदेसु ॥

सिद्धगुरुस्य उपदेशं शृणुत;

ਪਾਰਬ੍ਰਹਮੁ ਨਿਕਟਿ ਕਰਿ ਪੇਖੁ ॥
पारब्रहमु निकटि करि पेखु ॥

भवतः समीपे परमेश्वरं पश्यतु।

ਸਾਸਿ ਸਾਸਿ ਸਿਮਰਹੁ ਗੋਬਿੰਦ ॥
सासि सासि सिमरहु गोबिंद ॥

एकैकं निःश्वासेन विश्वेश्वरं स्मरणं ध्याय ।

ਮਨ ਅੰਤਰ ਕੀ ਉਤਰੈ ਚਿੰਦ ॥
मन अंतर की उतरै चिंद ॥

भवतः मनसः अन्तः चिन्ता च गमिष्यति।

ਆਸ ਅਨਿਤ ਤਿਆਗਹੁ ਤਰੰਗ ॥
आस अनित तिआगहु तरंग ॥

क्षणिककामस्य तरङ्गाः परित्यजन्तु, २.

ਸੰਤ ਜਨਾ ਕੀ ਧੂਰਿ ਮਨ ਮੰਗ ॥
संत जना की धूरि मन मंग ॥

सन्तपादरजः च प्रार्थयन्तु।

ਆਪੁ ਛੋਡਿ ਬੇਨਤੀ ਕਰਹੁ ॥
आपु छोडि बेनती करहु ॥

स्वार्थं अभिमानं च परित्यज्य प्रार्थनां कुरु।

ਸਾਧਸੰਗਿ ਅਗਨਿ ਸਾਗਰੁ ਤਰਹੁ ॥
साधसंगि अगनि सागरु तरहु ॥

साध-संगते पवित्रस्य कम्पनी अग्निसागरं लङ्घयन्ति।

ਹਰਿ ਧਨ ਕੇ ਭਰਿ ਲੇਹੁ ਭੰਡਾਰ ॥
हरि धन के भरि लेहु भंडार ॥

भगवतः धनेन स्वभण्डारं पूरयतु।

ਨਾਨਕ ਗੁਰ ਪੂਰੇ ਨਮਸਕਾਰ ॥੧॥
नानक गुर पूरे नमसकार ॥१॥

नानकः सिद्धगुरुं विनयेन श्रद्धया च नमति। ||१||

ਖੇਮ ਕੁਸਲ ਸਹਜ ਆਨੰਦ ॥
खेम कुसल सहज आनंद ॥

सुखं, सहजं शान्तिं, संयमं, आनन्दं च

ਸਾਧਸੰਗਿ ਭਜੁ ਪਰਮਾਨੰਦ ॥
साधसंगि भजु परमानंद ॥

पवित्रसङ्घे ध्याय परमानन्देश्वरम्।

ਨਰਕ ਨਿਵਾਰਿ ਉਧਾਰਹੁ ਜੀਉ ॥
नरक निवारि उधारहु जीउ ॥

त्वं नरकात् मुक्तः भविष्यसि - आत्मानं त्राहि !