सुखमनी साहिब

(पुटः: 97)


ਜੋ ਕਿਛੁ ਕਹਣਾ ਸੁ ਆਪੇ ਕਹੈ ॥
जो किछु कहणा सु आपे कहै ॥

यद् उच्यते, सः एव वदति।

ਆਗਿਆ ਆਵੈ ਆਗਿਆ ਜਾਇ ॥
आगिआ आवै आगिआ जाइ ॥

तस्य इच्छायाः कारणात् वयं आगच्छामः, तस्य इच्छायाः कारणात् वयं गच्छामः।

ਨਾਨਕ ਜਾ ਭਾਵੈ ਤਾ ਲਏ ਸਮਾਇ ॥੬॥
नानक जा भावै ता लए समाइ ॥६॥

यदा प्रीतिं करोति तदा नः आत्मनि अवशोषयति नानक। ||६||

ਇਸ ਤੇ ਹੋਇ ਸੁ ਨਾਹੀ ਬੁਰਾ ॥
इस ते होइ सु नाही बुरा ॥

यदि तस्मात् आगच्छति तर्हि दुष्टं न भवितुमर्हति।

ਓਰੈ ਕਹਹੁ ਕਿਨੈ ਕਛੁ ਕਰਾ ॥
ओरै कहहु किनै कछु करा ॥

तस्मात् परं कः किमपि कर्तुं शक्नोति ?

ਆਪਿ ਭਲਾ ਕਰਤੂਤਿ ਅਤਿ ਨੀਕੀ ॥
आपि भला करतूति अति नीकी ॥

सः एव सत्; तस्य कर्माणि अत्यन्तं श्रेष्ठानि सन्ति।

ਆਪੇ ਜਾਨੈ ਅਪਨੇ ਜੀ ਕੀ ॥
आपे जानै अपने जी की ॥

स एव स्वभावं जानाति।

ਆਪਿ ਸਾਚੁ ਧਾਰੀ ਸਭ ਸਾਚੁ ॥
आपि साचु धारी सभ साचु ॥

स्वयं सत्यं सर्वं सत्यं यत्प्रतिष्ठितं तत् ।

ਓਤਿ ਪੋਤਿ ਆਪਨ ਸੰਗਿ ਰਾਚੁ ॥
ओति पोति आपन संगि राचु ॥

माध्यमेन माध्यमेन च सः स्वसृष्ट्या सह मिश्रितः भवति।

ਤਾ ਕੀ ਗਤਿ ਮਿਤਿ ਕਹੀ ਨ ਜਾਇ ॥
ता की गति मिति कही न जाइ ॥

तस्य स्थितिः व्याप्तिः च वर्णयितुं न शक्यते ।

ਦੂਸਰ ਹੋਇ ਤ ਸੋਝੀ ਪਾਇ ॥
दूसर होइ त सोझी पाइ ॥

यदि तस्य सदृशः अन्यः स्यात् तर्हि सः एव तं अवगन्तुं शक्नोति स्म ।

ਤਿਸ ਕਾ ਕੀਆ ਸਭੁ ਪਰਵਾਨੁ ॥
तिस का कीआ सभु परवानु ॥

तस्य कर्माणि सर्वाणि अनुमोदितानि स्वीकृतानि च।

ਗੁਰਪ੍ਰਸਾਦਿ ਨਾਨਕ ਇਹੁ ਜਾਨੁ ॥੭॥
गुरप्रसादि नानक इहु जानु ॥७॥

गुरुप्रसादेन नानक इदं ज्ञायते। ||७||

ਜੋ ਜਾਨੈ ਤਿਸੁ ਸਦਾ ਸੁਖੁ ਹੋਇ ॥
जो जानै तिसु सदा सुखु होइ ॥

तं वेद, शाश्वतं शान्तिं लभते।

ਆਪਿ ਮਿਲਾਇ ਲਏ ਪ੍ਰਭੁ ਸੋਇ ॥
आपि मिलाइ लए प्रभु सोइ ॥

ईश्वरः तम् एकं स्वयमेव मिश्रयति।

ਓਹੁ ਧਨਵੰਤੁ ਕੁਲਵੰਤੁ ਪਤਿਵੰਤੁ ॥
ओहु धनवंतु कुलवंतु पतिवंतु ॥

धनं श्रीमान् च आर्यजन्मः |

ਜੀਵਨ ਮੁਕਤਿ ਜਿਸੁ ਰਿਦੈ ਭਗਵੰਤੁ ॥
जीवन मुकति जिसु रिदै भगवंतु ॥

सः जीवन् मुक्तः - जीवितः एव मुक्तः; प्रभुः परमेश्वरः तस्य हृदये तिष्ठति।

ਧੰਨੁ ਧੰਨੁ ਧੰਨੁ ਜਨੁ ਆਇਆ ॥
धंनु धंनु धंनु जनु आइआ ॥

धन्यः, धन्यः, धन्यः तस्य विनयशीलस्य आगमनम्;

ਜਿਸੁ ਪ੍ਰਸਾਦਿ ਸਭੁ ਜਗਤੁ ਤਰਾਇਆ ॥
जिसु प्रसादि सभु जगतु तराइआ ॥

तस्य प्रसादात् सर्वं जगत् तारितम्।

ਜਨ ਆਵਨ ਕਾ ਇਹੈ ਸੁਆਉ ॥
जन आवन का इहै सुआउ ॥

एतत् तस्य जीवने प्रयोजनम्;