यद् उच्यते, सः एव वदति।
तस्य इच्छायाः कारणात् वयं आगच्छामः, तस्य इच्छायाः कारणात् वयं गच्छामः।
यदा प्रीतिं करोति तदा नः आत्मनि अवशोषयति नानक। ||६||
यदि तस्मात् आगच्छति तर्हि दुष्टं न भवितुमर्हति।
तस्मात् परं कः किमपि कर्तुं शक्नोति ?
सः एव सत्; तस्य कर्माणि अत्यन्तं श्रेष्ठानि सन्ति।
स एव स्वभावं जानाति।
स्वयं सत्यं सर्वं सत्यं यत्प्रतिष्ठितं तत् ।
माध्यमेन माध्यमेन च सः स्वसृष्ट्या सह मिश्रितः भवति।
तस्य स्थितिः व्याप्तिः च वर्णयितुं न शक्यते ।
यदि तस्य सदृशः अन्यः स्यात् तर्हि सः एव तं अवगन्तुं शक्नोति स्म ।
तस्य कर्माणि सर्वाणि अनुमोदितानि स्वीकृतानि च।
गुरुप्रसादेन नानक इदं ज्ञायते। ||७||
तं वेद, शाश्वतं शान्तिं लभते।
ईश्वरः तम् एकं स्वयमेव मिश्रयति।
धनं श्रीमान् च आर्यजन्मः |
सः जीवन् मुक्तः - जीवितः एव मुक्तः; प्रभुः परमेश्वरः तस्य हृदये तिष्ठति।
धन्यः, धन्यः, धन्यः तस्य विनयशीलस्य आगमनम्;
तस्य प्रसादात् सर्वं जगत् तारितम्।
एतत् तस्य जीवने प्रयोजनम्;