सः ईश्वरं कर्तारं कारणकारणं जानाति।
सः अन्तः निवसति, बहिः अपि च।
तस्य दर्शनं भगवन्तं दृष्ट्वा नानक सर्वे मुग्धाः | ||४||
स्वयं सत्यं तस्य कृतं सर्वं सत्यम् ।
सम्पूर्णा सृष्टिः ईश्वरतः आगता।
यथा तस्य प्रीतिः सृजति विस्तारं सृजति।
यथा प्रीतिस्तस्य, एक एव भवति पुनः।
तस्य शक्तिः एतावन्तः सन्ति, ताः ज्ञातुं न शक्यन्ते।
यथा रोचते तथा अस्मान् पुनः स्वस्मिन् विलीयते ।
कः समीपस्थः कः दूरः?
स्वयं सर्वत्र व्याप्तः स्वयम्।
यस्य ईश्वरः हृदयस्य अन्तः अस्ति इति ज्ञापयति
हे नानक तं व्यक्तिं तं बोधयति । ||५||
सर्वरूपेषु सः स्वयं व्याप्तः अस्ति।
सर्वनेत्रेण सः स्वयमेव पश्यति।
सृष्टिः सर्वा तस्य शरीरम् एव।
सः एव स्वस्य स्तुतिं शृणोति।
एकेन आगमनगमनस्य नाटकं निर्मितम् अस्ति।
सः मायाम् स्वस्य इच्छायाः अधीनतां कृतवान्।
सर्वेषां मध्ये सः असक्तः तिष्ठति।