सुखमनी साहिब

(पुटः: 96)


ਕਰਨ ਕਰਾਵਨਹਾਰੁ ਪ੍ਰਭੁ ਜਾਨੈ ॥
करन करावनहारु प्रभु जानै ॥

सः ईश्वरं कर्तारं कारणकारणं जानाति।

ਅੰਤਰਿ ਬਸੇ ਬਾਹਰਿ ਭੀ ਓਹੀ ॥
अंतरि बसे बाहरि भी ओही ॥

सः अन्तः निवसति, बहिः अपि च।

ਨਾਨਕ ਦਰਸਨੁ ਦੇਖਿ ਸਭ ਮੋਹੀ ॥੪॥
नानक दरसनु देखि सभ मोही ॥४॥

तस्य दर्शनं भगवन्तं दृष्ट्वा नानक सर्वे मुग्धाः | ||४||

ਆਪਿ ਸਤਿ ਕੀਆ ਸਭੁ ਸਤਿ ॥
आपि सति कीआ सभु सति ॥

स्वयं सत्यं तस्य कृतं सर्वं सत्यम् ।

ਤਿਸੁ ਪ੍ਰਭ ਤੇ ਸਗਲੀ ਉਤਪਤਿ ॥
तिसु प्रभ ते सगली उतपति ॥

सम्पूर्णा सृष्टिः ईश्वरतः आगता।

ਤਿਸੁ ਭਾਵੈ ਤਾ ਕਰੇ ਬਿਸਥਾਰੁ ॥
तिसु भावै ता करे बिसथारु ॥

यथा तस्य प्रीतिः सृजति विस्तारं सृजति।

ਤਿਸੁ ਭਾਵੈ ਤਾ ਏਕੰਕਾਰੁ ॥
तिसु भावै ता एकंकारु ॥

यथा प्रीतिस्तस्य, एक एव भवति पुनः।

ਅਨਿਕ ਕਲਾ ਲਖੀ ਨਹ ਜਾਇ ॥
अनिक कला लखी नह जाइ ॥

तस्य शक्तिः एतावन्तः सन्ति, ताः ज्ञातुं न शक्यन्ते।

ਜਿਸੁ ਭਾਵੈ ਤਿਸੁ ਲਏ ਮਿਲਾਇ ॥
जिसु भावै तिसु लए मिलाइ ॥

यथा रोचते तथा अस्मान् पुनः स्वस्मिन् विलीयते ।

ਕਵਨ ਨਿਕਟਿ ਕਵਨ ਕਹੀਐ ਦੂਰਿ ॥
कवन निकटि कवन कहीऐ दूरि ॥

कः समीपस्थः कः दूरः?

ਆਪੇ ਆਪਿ ਆਪ ਭਰਪੂਰਿ ॥
आपे आपि आप भरपूरि ॥

स्वयं सर्वत्र व्याप्तः स्वयम्।

ਅੰਤਰ ਗਤਿ ਜਿਸੁ ਆਪਿ ਜਨਾਏ ॥
अंतर गति जिसु आपि जनाए ॥

यस्य ईश्वरः हृदयस्य अन्तः अस्ति इति ज्ञापयति

ਨਾਨਕ ਤਿਸੁ ਜਨ ਆਪਿ ਬੁਝਾਏ ॥੫॥
नानक तिसु जन आपि बुझाए ॥५॥

हे नानक तं व्यक्तिं तं बोधयति । ||५||

ਸਰਬ ਭੂਤ ਆਪਿ ਵਰਤਾਰਾ ॥
सरब भूत आपि वरतारा ॥

सर्वरूपेषु सः स्वयं व्याप्तः अस्ति।

ਸਰਬ ਨੈਨ ਆਪਿ ਪੇਖਨਹਾਰਾ ॥
सरब नैन आपि पेखनहारा ॥

सर्वनेत्रेण सः स्वयमेव पश्यति।

ਸਗਲ ਸਮਗ੍ਰੀ ਜਾ ਕਾ ਤਨਾ ॥
सगल समग्री जा का तना ॥

सृष्टिः सर्वा तस्य शरीरम् एव।

ਆਪਨ ਜਸੁ ਆਪ ਹੀ ਸੁਨਾ ॥
आपन जसु आप ही सुना ॥

सः एव स्वस्य स्तुतिं शृणोति।

ਆਵਨ ਜਾਨੁ ਇਕੁ ਖੇਲੁ ਬਨਾਇਆ ॥
आवन जानु इकु खेलु बनाइआ ॥

एकेन आगमनगमनस्य नाटकं निर्मितम् अस्ति।

ਆਗਿਆਕਾਰੀ ਕੀਨੀ ਮਾਇਆ ॥
आगिआकारी कीनी माइआ ॥

सः मायाम् स्वस्य इच्छायाः अधीनतां कृतवान्।

ਸਭ ਕੈ ਮਧਿ ਅਲਿਪਤੋ ਰਹੈ ॥
सभ कै मधि अलिपतो रहै ॥

सर्वेषां मध्ये सः असक्तः तिष्ठति।