सुखमनी साहिब

(पुटः: 95)


ਚਾਰਿ ਕੁੰਟ ਦਹ ਦਿਸੇ ਸਮਾਹਿ ॥
चारि कुंट दह दिसे समाहि ॥

चतुर्कोणेषु दशदिशेषु च व्याप्तः।

ਤਿਸ ਤੇ ਭਿੰਨ ਨਹੀ ਕੋ ਠਾਉ ॥
तिस ते भिंन नही को ठाउ ॥

तया विना स्थानं सर्वथा नास्ति।

ਗੁਰਪ੍ਰਸਾਦਿ ਨਾਨਕ ਸੁਖੁ ਪਾਉ ॥੨॥
गुरप्रसादि नानक सुखु पाउ ॥२॥

गुरुप्रसादेन नानक शान्तिर्भवति। ||२||

ਬੇਦ ਪੁਰਾਨ ਸਿੰਮ੍ਰਿਤਿ ਮਹਿ ਦੇਖੁ ॥
बेद पुरान सिंम्रिति महि देखु ॥

वेदे पुराणसिमृतेषु च तं पश्यतु |

ਸਸੀਅਰ ਸੂਰ ਨਖੵਤ੍ਰ ਮਹਿ ਏਕੁ ॥
ससीअर सूर नख्यत्र महि एकु ॥

चन्द्रे सूर्ये नक्षत्रे च स एव ।

ਬਾਣੀ ਪ੍ਰਭ ਕੀ ਸਭੁ ਕੋ ਬੋਲੈ ॥
बाणी प्रभ की सभु को बोलै ॥

ईश्वरस्य वचनस्य बाणी सर्वैः भाष्यते।

ਆਪਿ ਅਡੋਲੁ ਨ ਕਬਹੂ ਡੋਲੈ ॥
आपि अडोलु न कबहू डोलै ॥

सः एव अचञ्चलः - सः कदापि न भ्रमति।

ਸਰਬ ਕਲਾ ਕਰਿ ਖੇਲੈ ਖੇਲ ॥
सरब कला करि खेलै खेल ॥

निरपेक्षशक्त्या सः स्वक्रीडां क्रीडति।

ਮੋਲਿ ਨ ਪਾਈਐ ਗੁਣਹ ਅਮੋਲ ॥
मोलि न पाईऐ गुणह अमोल ॥

तस्य मूल्यं अनुमानितुं न शक्यते; तस्य गुणाः अमूल्याः सन्ति।

ਸਰਬ ਜੋਤਿ ਮਹਿ ਜਾ ਕੀ ਜੋਤਿ ॥
सरब जोति महि जा की जोति ॥

सर्वप्रकाशे, तस्य प्रकाशः अस्ति।

ਧਾਰਿ ਰਹਿਓ ਸੁਆਮੀ ਓਤਿ ਪੋਤਿ ॥
धारि रहिओ सुआमी ओति पोति ॥

विश्वस्य पटस्य बुनानं भगवान् गुरुः समर्थयति।

ਗੁਰਪਰਸਾਦਿ ਭਰਮ ਕਾ ਨਾਸੁ ॥
गुरपरसादि भरम का नासु ॥

गुरुप्रसादेन संशयः निवर्तते।

ਨਾਨਕ ਤਿਨ ਮਹਿ ਏਹੁ ਬਿਸਾਸੁ ॥੩॥
नानक तिन महि एहु बिसासु ॥३॥

इयं श्रद्धा नानक अन्तः दृढतया निहितः अस्ति। ||३||

ਸੰਤ ਜਨਾ ਕਾ ਪੇਖਨੁ ਸਭੁ ਬ੍ਰਹਮ ॥
संत जना का पेखनु सभु ब्रहम ॥

सन्तस्य दृष्टौ सर्वं ईश्वरः एव।

ਸੰਤ ਜਨਾ ਕੈ ਹਿਰਦੈ ਸਭਿ ਧਰਮ ॥
संत जना कै हिरदै सभि धरम ॥

सन्तस्य हृदये सर्वं धर्म एव।

ਸੰਤ ਜਨਾ ਸੁਨਹਿ ਸੁਭ ਬਚਨ ॥
संत जना सुनहि सुभ बचन ॥

साधुः सद्वचनं शृणोति।

ਸਰਬ ਬਿਆਪੀ ਰਾਮ ਸੰਗਿ ਰਚਨ ॥
सरब बिआपी राम संगि रचन ॥

सः सर्वव्यापी भगवते लीनः भवति।

ਜਿਨਿ ਜਾਤਾ ਤਿਸ ਕੀ ਇਹ ਰਹਤ ॥
जिनि जाता तिस की इह रहत ॥

ईश्वरं ज्ञातस्य जीवनस्य एषः एव मार्गः।

ਸਤਿ ਬਚਨ ਸਾਧੂ ਸਭਿ ਕਹਤ ॥
सति बचन साधू सभि कहत ॥

सत्यानि सर्वाणि वचनानि पवित्रेण उक्तानि।

ਜੋ ਜੋ ਹੋਇ ਸੋਈ ਸੁਖੁ ਮਾਨੈ ॥
जो जो होइ सोई सुखु मानै ॥

यत्किमपि भवति तत् शान्तिपूर्वकं स्वीकुर्वति।