सुखमनी साहिब

(पुटः: 94)


ਗਿਆਨ ਅੰਜਨੁ ਗੁਰਿ ਦੀਆ ਅਗਿਆਨ ਅੰਧੇਰ ਬਿਨਾਸੁ ॥
गिआन अंजनु गुरि दीआ अगिआन अंधेर बिनासु ॥

गुरुणा आध्यात्मिकप्रज्ञायाः चिकित्सालेपं दत्तं, अज्ञानस्य अन्धकारं च दूरीकृतम्।

ਹਰਿ ਕਿਰਪਾ ਤੇ ਸੰਤ ਭੇਟਿਆ ਨਾਨਕ ਮਨਿ ਪਰਗਾਸੁ ॥੧॥
हरि किरपा ते संत भेटिआ नानक मनि परगासु ॥१॥

भगवतः प्रसादेन अहं साधुं मिलितवान्; हे नानक मम मनः प्रबुद्धम्। ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਸੰਤਸੰਗਿ ਅੰਤਰਿ ਪ੍ਰਭੁ ਡੀਠਾ ॥
संतसंगि अंतरि प्रभु डीठा ॥

सन्तसङ्घे अहं ईश्वरं मम सत्तायाः अन्तः गभीरं पश्यामि।

ਨਾਮੁ ਪ੍ਰਭੂ ਕਾ ਲਾਗਾ ਮੀਠਾ ॥
नामु प्रभू का लागा मीठा ॥

ईश्वरस्य नाम मम कृते मधुरम् अस्ति।

ਸਗਲ ਸਮਿਗ੍ਰੀ ਏਕਸੁ ਘਟ ਮਾਹਿ ॥
सगल समिग्री एकसु घट माहि ॥

एकस्य हृदि सर्वाणि वस्तूनि समाहितानि, .

ਅਨਿਕ ਰੰਗ ਨਾਨਾ ਦ੍ਰਿਸਟਾਹਿ ॥
अनिक रंग नाना द्रिसटाहि ॥

यद्यपि एतावता विविधवर्णेषु दृश्यन्ते।

ਨਉ ਨਿਧਿ ਅੰਮ੍ਰਿਤੁ ਪ੍ਰਭ ਕਾ ਨਾਮੁ ॥
नउ निधि अंम्रितु प्रभ का नामु ॥

नव निधयः ईश्वरस्य अम्ब्रोसियलनाम्नि सन्ति।

ਦੇਹੀ ਮਹਿ ਇਸ ਕਾ ਬਿਸ੍ਰਾਮੁ ॥
देही महि इस का बिस्रामु ॥

मनुष्यशरीरस्य अन्तः तस्य विश्रामस्थानम् अस्ति ।

ਸੁੰਨ ਸਮਾਧਿ ਅਨਹਤ ਤਹ ਨਾਦ ॥
सुंन समाधि अनहत तह नाद ॥

गहनतमसमाधिः, नादस्य च अप्रहृतः शब्दप्रवाहः तत्रैव अस्ति।

ਕਹਨੁ ਨ ਜਾਈ ਅਚਰਜ ਬਿਸਮਾਦ ॥
कहनु न जाई अचरज बिसमाद ॥

तस्य आश्चर्यं विस्मयञ्च न वर्णयितुं शक्यते।

ਤਿਨਿ ਦੇਖਿਆ ਜਿਸੁ ਆਪਿ ਦਿਖਾਏ ॥
तिनि देखिआ जिसु आपि दिखाए ॥

स एव तत् पश्यति, यस्मै ईश्वरः एव तत् प्रकाशयति।

ਨਾਨਕ ਤਿਸੁ ਜਨ ਸੋਝੀ ਪਾਏ ॥੧॥
नानक तिसु जन सोझी पाए ॥१॥

हे नानक, सः विनयशीलः जीवः अवगच्छति। ||१||

ਸੋ ਅੰਤਰਿ ਸੋ ਬਾਹਰਿ ਅਨੰਤ ॥
सो अंतरि सो बाहरि अनंत ॥

अनन्तेश्वरः अन्तः, बहिश्च तथा।

ਘਟਿ ਘਟਿ ਬਿਆਪਿ ਰਹਿਆ ਭਗਵੰਤ ॥
घटि घटि बिआपि रहिआ भगवंत ॥

प्रत्येकस्य हृदयस्य गहने भगवान् ईश्वरः व्याप्तः अस्ति।

ਧਰਨਿ ਮਾਹਿ ਆਕਾਸ ਪਇਆਲ ॥
धरनि माहि आकास पइआल ॥

पृथिव्यां आकाशी ईथरेषु पातालस्य पातालप्रदेशेषु च

ਸਰਬ ਲੋਕ ਪੂਰਨ ਪ੍ਰਤਿਪਾਲ ॥
सरब लोक पूरन प्रतिपाल ॥

सर्वेषु लोकेषु सः एव सम्यक् पोषकः अस्ति।

ਬਨਿ ਤਿਨਿ ਪਰਬਤਿ ਹੈ ਪਾਰਬ੍ਰਹਮੁ ॥
बनि तिनि परबति है पारब्रहमु ॥

वनेषु क्षेत्रेषु पर्वतेषु स परमेश्वरः ।

ਜੈਸੀ ਆਗਿਆ ਤੈਸਾ ਕਰਮੁ ॥
जैसी आगिआ तैसा करमु ॥

यथा आज्ञापयति तथा तस्य प्राणिनः वर्तन्ते।

ਪਉਣ ਪਾਣੀ ਬੈਸੰਤਰ ਮਾਹਿ ॥
पउण पाणी बैसंतर माहि ॥

स वातान् जलान् च व्याप्नोति।