सुखमनी साहिब

(पुटः: 93)


ਉਬਰੈ ਰਾਖਨਹਾਰੁ ਧਿਆਇ ॥
उबरै राखनहारु धिआइ ॥

ध्यात्वा रक्षकं भगवन्तं त्राता भविष्यसि |

ਨਿਰਭਉ ਜਪੈ ਸਗਲ ਭਉ ਮਿਟੈ ॥
निरभउ जपै सगल भउ मिटै ॥

निर्भयं भगवन्तं ध्यायन् सर्वं भयं प्रयाति।

ਪ੍ਰਭ ਕਿਰਪਾ ਤੇ ਪ੍ਰਾਣੀ ਛੁਟੈ ॥
प्रभ किरपा ते प्राणी छुटै ॥

ईश्वरस्य प्रसादेन मर्त्याः मुक्ताः भवन्ति।

ਜਿਸੁ ਪ੍ਰਭੁ ਰਾਖੈ ਤਿਸੁ ਨਾਹੀ ਦੂਖ ॥
जिसु प्रभु राखै तिसु नाही दूख ॥

ईश्वरेण रक्षितः कदापि दुःखं न प्राप्नोति।

ਨਾਮੁ ਜਪਤ ਮਨਿ ਹੋਵਤ ਸੂਖ ॥
नामु जपत मनि होवत सूख ॥

नाम जपन् मनः शान्तं भवति।

ਚਿੰਤਾ ਜਾਇ ਮਿਟੈ ਅਹੰਕਾਰੁ ॥
चिंता जाइ मिटै अहंकारु ॥

चिन्ता प्रयाति, अहङ्कारः च निवर्तते।

ਤਿਸੁ ਜਨ ਕਉ ਕੋਇ ਨ ਪਹੁਚਨਹਾਰੁ ॥
तिसु जन कउ कोइ न पहुचनहारु ॥

तस्य विनयशीलस्य सेवकस्य समं कोऽपि न शक्नोति।

ਸਿਰ ਊਪਰਿ ਠਾਢਾ ਗੁਰੁ ਸੂਰਾ ॥
सिर ऊपरि ठाढा गुरु सूरा ॥

शूरः शक्तिमान् गुरुः तस्य शिरः उपरि तिष्ठति।

ਨਾਨਕ ਤਾ ਕੇ ਕਾਰਜ ਪੂਰਾ ॥੭॥
नानक ता के कारज पूरा ॥७॥

हे नानक तस्य प्रयत्नाः सिद्धाः भवन्ति। ||७||

ਮਤਿ ਪੂਰੀ ਅੰਮ੍ਰਿਤੁ ਜਾ ਕੀ ਦ੍ਰਿਸਟਿ ॥
मति पूरी अंम्रितु जा की द्रिसटि ॥

तस्य प्रज्ञा सिद्धा, तस्य दृष्टिः च अम्ब्रोसियलः अस्ति।

ਦਰਸਨੁ ਪੇਖਤ ਉਧਰਤ ਸ੍ਰਿਸਟਿ ॥
दरसनु पेखत उधरत स्रिसटि ॥

तस्य दर्शनं दृष्ट्वा विश्वं त्रायते।

ਚਰਨ ਕਮਲ ਜਾ ਕੇ ਅਨੂਪ ॥
चरन कमल जा के अनूप ॥

तस्य पादकमलानि अतुलं सुन्दराणि सन्ति।

ਸਫਲ ਦਰਸਨੁ ਸੁੰਦਰ ਹਰਿ ਰੂਪ ॥
सफल दरसनु सुंदर हरि रूप ॥

तस्य दर्शनस्य धन्यदृष्टिः फलप्रदं फलप्रदं च अस्ति; तस्य भगवद्रूपं सुन्दरम् अस्ति।

ਧੰਨੁ ਸੇਵਾ ਸੇਵਕੁ ਪਰਵਾਨੁ ॥
धंनु सेवा सेवकु परवानु ॥

धन्यः तस्य सेवा; तस्य सेवकः प्रसिद्धः अस्ति।

ਅੰਤਰਜਾਮੀ ਪੁਰਖੁ ਪ੍ਰਧਾਨੁ ॥
अंतरजामी पुरखु प्रधानु ॥

अन्तःज्ञः हृदयानां अन्वेषकः परमं परमात्मनः।

ਜਿਸੁ ਮਨਿ ਬਸੈ ਸੁ ਹੋਤ ਨਿਹਾਲੁ ॥
जिसु मनि बसै सु होत निहालु ॥

यस्य मनसि तिष्ठति स आनन्देन सुखी भवति।

ਤਾ ਕੈ ਨਿਕਟਿ ਨ ਆਵਤ ਕਾਲੁ ॥
ता कै निकटि न आवत कालु ॥

मृत्युः तस्य समीपं न गच्छति।

ਅਮਰ ਭਏ ਅਮਰਾ ਪਦੁ ਪਾਇਆ ॥
अमर भए अमरा पदु पाइआ ॥

अमरः भवति, अमरत्वं च प्राप्नोति,

ਸਾਧਸੰਗਿ ਨਾਨਕ ਹਰਿ ਧਿਆਇਆ ॥੮॥੨੨॥
साधसंगि नानक हरि धिआइआ ॥८॥२२॥

ध्यात्वा भगवन्तं नानक पवित्रसङ्गमे | ||८||२२||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.