सुखमनी साहिब

(पुटः: 92)


ਗੁਨ ਗਾਵਹੁ ਪ੍ਰਭ ਪਰਮਾਨੰਦ ॥
गुन गावहु प्रभ परमानंद ॥

परमानन्दमूर्तिं देवस्य महिमा गावतु।

ਰਾਮ ਨਾਮ ਤਤੁ ਕਰਹੁ ਬੀਚਾਰੁ ॥
राम नाम ततु करहु बीचारु ॥

भगवन्नामसारं चिन्तयतु।

ਦ੍ਰੁਲਭ ਦੇਹ ਕਾ ਕਰਹੁ ਉਧਾਰੁ ॥
द्रुलभ देह का करहु उधारु ॥

एतत् मानवशरीरं मोचय, एतावत् दुर्प्राप्तिम्।

ਅੰਮ੍ਰਿਤ ਬਚਨ ਹਰਿ ਕੇ ਗੁਨ ਗਾਉ ॥
अंम्रित बचन हरि के गुन गाउ ॥

भगवतः गौरवपूर्णस्तुतिषु अम्ब्रोसियलवचनानि गायन्तु;

ਪ੍ਰਾਨ ਤਰਨ ਕਾ ਇਹੈ ਸੁਆਉ ॥
प्रान तरन का इहै सुआउ ॥

एषः एव भवतः मर्त्यात्मनः त्राणस्य मार्गः।

ਆਠ ਪਹਰ ਪ੍ਰਭ ਪੇਖਹੁ ਨੇਰਾ ॥
आठ पहर प्रभ पेखहु नेरा ॥

पश्यन्तु ईश्वरः समीपे एव, प्रतिदिनं चतुर्विंशतिघण्टाः।

ਮਿਟੈ ਅਗਿਆਨੁ ਬਿਨਸੈ ਅੰਧੇਰਾ ॥
मिटै अगिआनु बिनसै अंधेरा ॥

अज्ञानं गमिष्यति, तमः च निवर्तते।

ਸੁਨਿ ਉਪਦੇਸੁ ਹਿਰਦੈ ਬਸਾਵਹੁ ॥
सुनि उपदेसु हिरदै बसावहु ॥

शिक्षां शृणुत, हृदये च निक्षिपन्तु।

ਮਨ ਇਛੇ ਨਾਨਕ ਫਲ ਪਾਵਹੁ ॥੫॥
मन इछे नानक फल पावहु ॥५॥

चित्तकामफलं लभसे नानक । ||५||

ਹਲਤੁ ਪਲਤੁ ਦੁਇ ਲੇਹੁ ਸਵਾਰਿ ॥
हलतु पलतु दुइ लेहु सवारि ॥

अस्य जगतः परस्य च अलङ्कारं कुरुत;

ਰਾਮ ਨਾਮੁ ਅੰਤਰਿ ਉਰਿ ਧਾਰਿ ॥
राम नामु अंतरि उरि धारि ॥

भगवतः नाम हृदयस्य अन्तः गभीरं निरूपयतु।

ਪੂਰੇ ਗੁਰ ਕੀ ਪੂਰੀ ਦੀਖਿਆ ॥
पूरे गुर की पूरी दीखिआ ॥

सिद्धाः सिद्धगुरुस्य उपदेशाः सन्ति।

ਜਿਸੁ ਮਨਿ ਬਸੈ ਤਿਸੁ ਸਾਚੁ ਪਰੀਖਿਆ ॥
जिसु मनि बसै तिसु साचु परीखिआ ॥

यस्य मनसि तिष्ठति स सत्यं साक्षात्करोति ।

ਮਨਿ ਤਨਿ ਨਾਮੁ ਜਪਹੁ ਲਿਵ ਲਾਇ ॥
मनि तनि नामु जपहु लिव लाइ ॥

मनसा देहेन च नाम जप; प्रेम्णा तस्य अनुकूलतां कुरुत।

ਦੂਖੁ ਦਰਦੁ ਮਨ ਤੇ ਭਉ ਜਾਇ ॥
दूखु दरदु मन ते भउ जाइ ॥

शोकदुःखं भयं च तव मनसः प्रयास्यति।

ਸਚੁ ਵਾਪਾਰੁ ਕਰਹੁ ਵਾਪਾਰੀ ॥
सचु वापारु करहु वापारी ॥

सच्चे व्यापारे व्यवहारं कुरु व्यापारि ।

ਦਰਗਹ ਨਿਬਹੈ ਖੇਪ ਤੁਮਾਰੀ ॥
दरगह निबहै खेप तुमारी ॥

भवतः मालवस्तु च भगवतः प्राङ्गणे सुरक्षितः भविष्यति।

ਏਕਾ ਟੇਕ ਰਖਹੁ ਮਨ ਮਾਹਿ ॥
एका टेक रखहु मन माहि ॥

एकस्य समर्थनं मनसि स्थापयतु।

ਨਾਨਕ ਬਹੁਰਿ ਨ ਆਵਹਿ ਜਾਹਿ ॥੬॥
नानक बहुरि न आवहि जाहि ॥६॥

नानक पुनर्जन्मनि आगन्तुं गन्तुं च न प्रयोजनम् । ||६||

ਤਿਸ ਤੇ ਦੂਰਿ ਕਹਾ ਕੋ ਜਾਇ ॥
तिस ते दूरि कहा को जाइ ॥

कुत्र गन्तुं शक्नोति, तस्मात् दूरं गन्तुं।