सुखमनी साहिब

(पुटः: 91)


ਸਭ ਊਪਰਿ ਹੋਵਤ ਕਿਰਪਾਲ ॥
सभ ऊपरि होवत किरपाल ॥

तस्य दयालुता सर्वेषां कृते विस्तृता अस्ति।

ਅਪਨੇ ਕਰਤਬ ਜਾਨੈ ਆਪਿ ॥
अपने करतब जानै आपि ॥

स्वयं स्वमार्गान् जानाति।

ਅੰਤਰਜਾਮੀ ਰਹਿਓ ਬਿਆਪਿ ॥
अंतरजामी रहिओ बिआपि ॥

अन्तःज्ञः हृदयानां अन्वेषकः सर्वत्र वर्तते।

ਪ੍ਰਤਿਪਾਲੈ ਜੀਅਨ ਬਹੁ ਭਾਤਿ ॥
प्रतिपालै जीअन बहु भाति ॥

एतावता प्रकारेण स्वजीवान् पोषयति।

ਜੋ ਜੋ ਰਚਿਓ ਸੁ ਤਿਸਹਿ ਧਿਆਤਿ ॥
जो जो रचिओ सु तिसहि धिआति ॥

यत् तेन निर्मितं तत् तं ध्यायति।

ਜਿਸੁ ਭਾਵੈ ਤਿਸੁ ਲਏ ਮਿਲਾਇ ॥
जिसु भावै तिसु लए मिलाइ ॥

यं यं प्रीणयति, सः स्वयमेव सम्मिश्रयति।

ਭਗਤਿ ਕਰਹਿ ਹਰਿ ਕੇ ਗੁਣ ਗਾਇ ॥
भगति करहि हरि के गुण गाइ ॥

तस्य भक्तिं कुर्वन्ति, भगवतः स्तुतिं महिमां गायन्ति च।

ਮਨ ਅੰਤਰਿ ਬਿਸ੍ਵਾਸੁ ਕਰਿ ਮਾਨਿਆ ॥
मन अंतरि बिस्वासु करि मानिआ ॥

हृदयेन श्रद्धया तस्मिन् विश्वासं कुर्वन्ति।

ਕਰਨਹਾਰੁ ਨਾਨਕ ਇਕੁ ਜਾਨਿਆ ॥੩॥
करनहारु नानक इकु जानिआ ॥३॥

हे नानक विजानन्ति एकं प्रजापतिं प्रभुम् | ||३||

ਜਨੁ ਲਾਗਾ ਹਰਿ ਏਕੈ ਨਾਇ ॥
जनु लागा हरि एकै नाइ ॥

भगवतः विनयशीलः सेवकः तस्य नाम्नः प्रतिबद्धः अस्ति।

ਤਿਸ ਕੀ ਆਸ ਨ ਬਿਰਥੀ ਜਾਇ ॥
तिस की आस न बिरथी जाइ ॥

तस्य आशाः वृथा न गच्छन्ति।

ਸੇਵਕ ਕਉ ਸੇਵਾ ਬਨਿ ਆਈ ॥
सेवक कउ सेवा बनि आई ॥

सेवकस्य प्रयोजनं सेवितुं;

ਹੁਕਮੁ ਬੂਝਿ ਪਰਮ ਪਦੁ ਪਾਈ ॥
हुकमु बूझि परम पदु पाई ॥

भगवतः आज्ञां पालयित्वा परमं पदं लभ्यते।

ਇਸ ਤੇ ਊਪਰਿ ਨਹੀ ਬੀਚਾਰੁ ॥
इस ते ऊपरि नही बीचारु ॥

इतः परं तस्य अन्यः विचारः नास्ति।

ਜਾ ਕੈ ਮਨਿ ਬਸਿਆ ਨਿਰੰਕਾਰੁ ॥
जा कै मनि बसिआ निरंकारु ॥

तस्य मनसः अन्तः निराकारः प्रभुः तिष्ठति।

ਬੰਧਨ ਤੋਰਿ ਭਏ ਨਿਰਵੈਰ ॥
बंधन तोरि भए निरवैर ॥

तस्य बन्धनानि छिन्नानि, निर्द्वेषं च भवति।

ਅਨਦਿਨੁ ਪੂਜਹਿ ਗੁਰ ਕੇ ਪੈਰ ॥
अनदिनु पूजहि गुर के पैर ॥

रात्रौ दिवा च गुरुपादान् पूजयति।

ਇਹ ਲੋਕ ਸੁਖੀਏ ਪਰਲੋਕ ਸੁਹੇਲੇ ॥
इह लोक सुखीए परलोक सुहेले ॥

स शान्तिमहं लोके, परे सुखी च |

ਨਾਨਕ ਹਰਿ ਪ੍ਰਭਿ ਆਪਹਿ ਮੇਲੇ ॥੪॥
नानक हरि प्रभि आपहि मेले ॥४॥

हे नानक भगवान् ईश्वरः तं स्वेन सह संयोजयति। ||४||

ਸਾਧਸੰਗਿ ਮਿਲਿ ਕਰਹੁ ਅਨੰਦ ॥
साधसंगि मिलि करहु अनंद ॥

पवित्रस्य कम्पनीयां सम्मिलितं भव, सुखी च भवतु।