सुखमनी साहिब

(पुटः: 90)


ਆਪਹਿ ਏਕੁ ਆਪਿ ਬਿਸਥਾਰੁ ॥
आपहि एकु आपि बिसथारु ॥

स्वयम् एक एव, स एव च अनेकाः।

ਜਾ ਤਿਸੁ ਭਾਵੈ ਤਾ ਸ੍ਰਿਸਟਿ ਉਪਾਏ ॥
जा तिसु भावै ता स्रिसटि उपाए ॥

यदा तस्य प्रीतिः भवति तदा सः जगत् सृजति।

ਆਪਨੈ ਭਾਣੈ ਲਏ ਸਮਾਏ ॥
आपनै भाणै लए समाए ॥

यथा इच्छति तथा पुनः आत्मनः अन्तः अवशोषयति।

ਤੁਮ ਤੇ ਭਿੰਨ ਨਹੀ ਕਿਛੁ ਹੋਇ ॥
तुम ते भिंन नही किछु होइ ॥

त्वया विना किमपि कर्तुं न शक्यते ।

ਆਪਨ ਸੂਤਿ ਸਭੁ ਜਗਤੁ ਪਰੋਇ ॥
आपन सूति सभु जगतु परोइ ॥

तव सूत्रे त्वया सर्वं जगत् तारितम्।

ਜਾ ਕਉ ਪ੍ਰਭ ਜੀਉ ਆਪਿ ਬੁਝਾਏ ॥
जा कउ प्रभ जीउ आपि बुझाए ॥

यस्य अवगन्तुं ईश्वरः स्वयमेव प्रेरयति

ਸਚੁ ਨਾਮੁ ਸੋਈ ਜਨੁ ਪਾਏ ॥
सचु नामु सोई जनु पाए ॥

सः व्यक्तिः सत्यं नाम प्राप्नोति।

ਸੋ ਸਮਦਰਸੀ ਤਤ ਕਾ ਬੇਤਾ ॥
सो समदरसी तत का बेता ॥

सः सर्वान् निष्पक्षतया पश्यति, सः च आवश्यकं वास्तविकतां जानाति।

ਨਾਨਕ ਸਗਲ ਸ੍ਰਿਸਟਿ ਕਾ ਜੇਤਾ ॥੧॥
नानक सगल स्रिसटि का जेता ॥१॥

हे नानक सर्वजगत् । ||१||

ਜੀਅ ਜੰਤ੍ਰ ਸਭ ਤਾ ਕੈ ਹਾਥ ॥
जीअ जंत्र सभ ता कै हाथ ॥

सर्वाणि भूतानि प्राणिश्च तस्य हस्ते सन्ति।

ਦੀਨ ਦਇਆਲ ਅਨਾਥ ਕੋ ਨਾਥੁ ॥
दीन दइआल अनाथ को नाथु ॥

नम्रेषु दयालुः, अनाश्रितानां आश्रयदाता।

ਜਿਸੁ ਰਾਖੈ ਤਿਸੁ ਕੋਇ ਨ ਮਾਰੈ ॥
जिसु राखै तिसु कोइ न मारै ॥

न कश्चित् तेन रक्षितान् हन्तुं शक्नोति।

ਸੋ ਮੂਆ ਜਿਸੁ ਮਨਹੁ ਬਿਸਾਰੈ ॥
सो मूआ जिसु मनहु बिसारै ॥

यः ईश्वरेण विस्मृतः, सः पूर्वमेव मृतः अस्ति।

ਤਿਸੁ ਤਜਿ ਅਵਰ ਕਹਾ ਕੋ ਜਾਇ ॥
तिसु तजि अवर कहा को जाइ ॥

तं त्यक्त्वा कुत्र अन्यः कोऽपि गन्तुं शक्नोति स्म ।

ਸਭ ਸਿਰਿ ਏਕੁ ਨਿਰੰਜਨ ਰਾਇ ॥
सभ सिरि एकु निरंजन राइ ॥

सर्वेषां शिरसा उपरि एकः अमलः राजा अस्ति।

ਜੀਅ ਕੀ ਜੁਗਤਿ ਜਾ ਕੈ ਸਭ ਹਾਥਿ ॥
जीअ की जुगति जा कै सभ हाथि ॥

सर्वेषां भूतानां मार्गाः साधनानि च तस्य हस्ते सन्ति।

ਅੰਤਰਿ ਬਾਹਰਿ ਜਾਨਹੁ ਸਾਥਿ ॥
अंतरि बाहरि जानहु साथि ॥

अन्तः बहिश्च ज्ञातव्यं यत् सः भवता सह अस्ति।

ਗੁਨ ਨਿਧਾਨ ਬੇਅੰਤ ਅਪਾਰ ॥
गुन निधान बेअंत अपार ॥

उत्कर्षोदधिः अनन्तोऽनन्तः |

ਨਾਨਕ ਦਾਸ ਸਦਾ ਬਲਿਹਾਰ ॥੨॥
नानक दास सदा बलिहार ॥२॥

दास नानकं तस्य सदा यज्ञः। ||२||

ਪੂਰਨ ਪੂਰਿ ਰਹੇ ਦਇਆਲ ॥
पूरन पूरि रहे दइआल ॥

सिद्धः दयालुः प्रभुः सर्वत्र व्याप्तः अस्ति।