सुखमनी साहिब

(पुटः: 89)


ਹਉਮੈ ਮੋਹ ਭਰਮ ਭੈ ਭਾਰ ॥
हउमै मोह भरम भै भार ॥

अहङ्कारः आसक्तिः संशयः भयभाराः च;

ਦੂਖ ਸੂਖ ਮਾਨ ਅਪਮਾਨ ॥
दूख सूख मान अपमान ॥

दुःखं सुखं च मानं अपमानं च |

ਅਨਿਕ ਪ੍ਰਕਾਰ ਕੀਓ ਬਖੵਾਨ ॥
अनिक प्रकार कीओ बख्यान ॥

एते नाना प्रकारेण वर्णिताः अभवन् ।

ਆਪਨ ਖੇਲੁ ਆਪਿ ਕਰਿ ਦੇਖੈ ॥
आपन खेलु आपि करि देखै ॥

स्वयं स्वनाटकं सृजति पश्यति च।

ਖੇਲੁ ਸੰਕੋਚੈ ਤਉ ਨਾਨਕ ਏਕੈ ॥੭॥
खेलु संकोचै तउ नानक एकै ॥७॥

स नाटकं वातयति, ततः स एव नानक तिष्ठति। ||७||

ਜਹ ਅਬਿਗਤੁ ਭਗਤੁ ਤਹ ਆਪਿ ॥
जह अबिगतु भगतु तह आपि ॥

शाश्वतस्य भक्तः यत्र यत्र स्वयं तत्रैव वर्तते।

ਜਹ ਪਸਰੈ ਪਾਸਾਰੁ ਸੰਤ ਪਰਤਾਪਿ ॥
जह पसरै पासारु संत परतापि ॥

सः स्वस्य सृष्टेः विस्तारं स्वस्य सन्तस्य महिमायै विवृजति।

ਦੁਹੂ ਪਾਖ ਕਾ ਆਪਹਿ ਧਨੀ ॥
दुहू पाख का आपहि धनी ॥

सः एव उभयलोकस्य स्वामी अस्ति।

ਉਨ ਕੀ ਸੋਭਾ ਉਨਹੂ ਬਨੀ ॥
उन की सोभा उनहू बनी ॥

तस्य स्तुतिः स्वस्य एव अस्ति।

ਆਪਹਿ ਕਉਤਕ ਕਰੈ ਅਨਦ ਚੋਜ ॥
आपहि कउतक करै अनद चोज ॥

स्वयं विनोदं क्रीडां च करोति, क्रीडति च।

ਆਪਹਿ ਰਸ ਭੋਗਨ ਨਿਰਜੋਗ ॥
आपहि रस भोगन निरजोग ॥

स्वयं भुङ्क्ते भोगान् तथापि अप्रभावितः अस्पृष्टः ।

ਜਿਸੁ ਭਾਵੈ ਤਿਸੁ ਆਪਨ ਨਾਇ ਲਾਵੈ ॥
जिसु भावै तिसु आपन नाइ लावै ॥

यं यच्छति तस्य नाम्नि सङ्गच्छति।

ਜਿਸੁ ਭਾਵੈ ਤਿਸੁ ਖੇਲ ਖਿਲਾਵੈ ॥
जिसु भावै तिसु खेल खिलावै ॥

यस्य यं रोचते तस्य क्रीडायां क्रीडां करोति।

ਬੇਸੁਮਾਰ ਅਥਾਹ ਅਗਨਤ ਅਤੋਲੈ ॥
बेसुमार अथाह अगनत अतोलै ॥

परिगणनापरः प्रमेयाऽसंख्यः अग्राह्यश्च सः।

ਜਿਉ ਬੁਲਾਵਹੁ ਤਿਉ ਨਾਨਕ ਦਾਸ ਬੋਲੈ ॥੮॥੨੧॥
जिउ बुलावहु तिउ नानक दास बोलै ॥८॥२१॥

यथा त्वं चोदसि भगवन् तथा दासः नानकः वदति। ||८||२१||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਜੀਅ ਜੰਤ ਕੇ ਠਾਕੁਰਾ ਆਪੇ ਵਰਤਣਹਾਰ ॥
जीअ जंत के ठाकुरा आपे वरतणहार ॥

सर्वभूतप्राणिनां भगवन् स्वयम् सर्वत्र प्रबलः ।

ਨਾਨਕ ਏਕੋ ਪਸਰਿਆ ਦੂਜਾ ਕਹ ਦ੍ਰਿਸਟਾਰ ॥੧॥
नानक एको पसरिआ दूजा कह द्रिसटार ॥१॥

हे नानक, एक एव सर्वव्यापी; अन्यः कुत्र द्रष्टव्यः ? ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਆਪਿ ਕਥੈ ਆਪਿ ਸੁਨਨੈਹਾਰੁ ॥
आपि कथै आपि सुननैहारु ॥

स्वयं वक्ता स एव श्रोता ।