सुखमनी साहिब

(पुटः: 88)


ਤਉ ਸਗਨ ਅਪਸਗਨ ਕਹਾ ਬੀਚਾਰੈ ॥
तउ सगन अपसगन कहा बीचारै ॥

तदा कः शगुनानि शुभाशुभं मन्यते स्म?

ਜਹ ਆਪਨ ਊਚ ਆਪਨ ਆਪਿ ਨੇਰਾ ॥
जह आपन ऊच आपन आपि नेरा ॥

यदा स्वयं उच्छ्रितः, स्वयं च समीपस्थः आसीत्।

ਤਹ ਕਉਨ ਠਾਕੁਰੁ ਕਉਨੁ ਕਹੀਐ ਚੇਰਾ ॥
तह कउन ठाकुरु कउनु कहीऐ चेरा ॥

तदा कः गुरुः उच्यते, कः शिष्यः इति उच्यते?

ਬਿਸਮਨ ਬਿਸਮ ਰਹੇ ਬਿਸਮਾਦ ॥
बिसमन बिसम रहे बिसमाद ॥

वयं भगवतः आश्चर्यं दृष्ट्वा आश्चर्यचकिताः स्मः।

ਨਾਨਕ ਅਪਨੀ ਗਤਿ ਜਾਨਹੁ ਆਪਿ ॥੫॥
नानक अपनी गति जानहु आपि ॥५॥

नानक, स एव स्वदशां जानाति। ||५||

ਜਹ ਅਛਲ ਅਛੇਦ ਅਭੇਦ ਸਮਾਇਆ ॥
जह अछल अछेद अभेद समाइआ ॥

अवञ्चयः अभेद्यः अविवेचनीयः यदा आत्मनः लीनः आसीत् ।

ਊਹਾ ਕਿਸਹਿ ਬਿਆਪਤ ਮਾਇਆ ॥
ऊहा किसहि बिआपत माइआ ॥

तदा कः माया डुलितः?

ਆਪਸ ਕਉ ਆਪਹਿ ਆਦੇਸੁ ॥
आपस कउ आपहि आदेसु ॥

यदा सः आत्मनः श्रद्धांजलिम् अकरोत् ।

ਤਿਹੁ ਗੁਣ ਕਾ ਨਾਹੀ ਪਰਵੇਸੁ ॥
तिहु गुण का नाही परवेसु ॥

तदा त्रयः गुणाः न प्रचलन्ति स्म।

ਜਹ ਏਕਹਿ ਏਕ ਏਕ ਭਗਵੰਤਾ ॥
जह एकहि एक एक भगवंता ॥

यदा केवलमेक एव भगवान् ईश्वरः आसीत् ।

ਤਹ ਕਉਨੁ ਅਚਿੰਤੁ ਕਿਸੁ ਲਾਗੈ ਚਿੰਤਾ ॥
तह कउनु अचिंतु किसु लागै चिंता ॥

तदा कः न चिन्तितः, कः चिन्ताम् अनुभवति स्म?

ਜਹ ਆਪਨ ਆਪੁ ਆਪਿ ਪਤੀਆਰਾ ॥
जह आपन आपु आपि पतीआरा ॥

यदा स्वयं तुष्टोऽभवत् ।

ਤਹ ਕਉਨੁ ਕਥੈ ਕਉਨੁ ਸੁਨਨੈਹਾਰਾ ॥
तह कउनु कथै कउनु सुननैहारा ॥

तदा कः उक्तवान् कः च शृणोति स्म?

ਬਹੁ ਬੇਅੰਤ ਊਚ ਤੇ ਊਚਾ ॥
बहु बेअंत ऊच ते ऊचा ॥

स विशालोऽनन्तो उच्चैः उच्चैः |

ਨਾਨਕ ਆਪਸ ਕਉ ਆਪਹਿ ਪਹੂਚਾ ॥੬॥
नानक आपस कउ आपहि पहूचा ॥६॥

हे नानक, सः एव आत्मानं प्राप्तुं शक्नोति। ||६||

ਜਹ ਆਪਿ ਰਚਿਓ ਪਰਪੰਚੁ ਅਕਾਰੁ ॥
जह आपि रचिओ परपंचु अकारु ॥

यदा स्वयं सृष्टेः दृश्यं जगत् निर्मितवान् ।

ਤਿਹੁ ਗੁਣ ਮਹਿ ਕੀਨੋ ਬਿਸਥਾਰੁ ॥
तिहु गुण महि कीनो बिसथारु ॥

सः जगत् त्रिप्रवृत्तिवशं कृतवान्।

ਪਾਪੁ ਪੁੰਨੁ ਤਹ ਭਈ ਕਹਾਵਤ ॥
पापु पुंनु तह भई कहावत ॥

पापं च गुणं च ततः प्रोक्तुं आरब्धम्।

ਕੋਊ ਨਰਕ ਕੋਊ ਸੁਰਗ ਬੰਛਾਵਤ ॥
कोऊ नरक कोऊ सुरग बंछावत ॥

केचन नरकं गतवन्तः, केचन स्वर्गं स्पृहन्ति।

ਆਲ ਜਾਲ ਮਾਇਆ ਜੰਜਾਲ ॥
आल जाल माइआ जंजाल ॥

लौकिकजालानि उलझनानि च मायायाः, २.