सुखमनी साहिब

(पुटः: 87)


ਤਬ ਚਿਤ੍ਰ ਗੁਪਤ ਕਿਸੁ ਪੂਛਤ ਲੇਖਾ ॥
तब चित्र गुपत किसु पूछत लेखा ॥

तदा चेतनस्य अवचेतनस्य च अभिलेखलेखकैः कः उत्तरदायी आहूतः?

ਜਬ ਨਾਥ ਨਿਰੰਜਨ ਅਗੋਚਰ ਅਗਾਧੇ ॥
जब नाथ निरंजन अगोचर अगाधे ॥

यदा केवलं निर्मलः, अबोधः, अगाहः गुरुः आसीत्, तदा ।

ਤਬ ਕਉਨ ਛੁਟੇ ਕਉਨ ਬੰਧਨ ਬਾਧੇ ॥
तब कउन छुटे कउन बंधन बाधे ॥

तदा कः मुक्तः, कः बन्धने धारितः?

ਆਪਨ ਆਪ ਆਪ ਹੀ ਅਚਰਜਾ ॥
आपन आप आप ही अचरजा ॥

स्वयमात्मनि च स्वयं च अद्भुततमः।

ਨਾਨਕ ਆਪਨ ਰੂਪ ਆਪ ਹੀ ਉਪਰਜਾ ॥੩॥
नानक आपन रूप आप ही उपरजा ॥३॥

स्वस्वरूपं सृष्ट्वा स्वयं नानक । ||३||

ਜਹ ਨਿਰਮਲ ਪੁਰਖੁ ਪੁਰਖ ਪਤਿ ਹੋਤਾ ॥
जह निरमल पुरखु पुरख पति होता ॥

यदा केवलं निर्मलः सत्त्वानां भूतेश्वरः ।

ਤਹ ਬਿਨੁ ਮੈਲੁ ਕਹਹੁ ਕਿਆ ਧੋਤਾ ॥
तह बिनु मैलु कहहु किआ धोता ॥

मलिनता नासीत्, अतः किं शुद्धं प्रक्षालनीयम् आसीत्?

ਜਹ ਨਿਰੰਜਨ ਨਿਰੰਕਾਰ ਨਿਰਬਾਨ ॥
जह निरंजन निरंकार निरबान ॥

निर्वाणे यदा केवलं शुद्धो निराकारः प्रभुः आसीत् ।

ਤਹ ਕਉਨ ਕਉ ਮਾਨ ਕਉਨ ਅਭਿਮਾਨ ॥
तह कउन कउ मान कउन अभिमान ॥

ततः कः सम्मानितः, कः अपमानितः?

ਜਹ ਸਰੂਪ ਕੇਵਲ ਜਗਦੀਸ ॥
जह सरूप केवल जगदीस ॥

यदा केवलं विश्वेश्वरस्वरूपम् आसीत्, तदा ।

ਤਹ ਛਲ ਛਿਦ੍ਰ ਲਗਤ ਕਹੁ ਕੀਸ ॥
तह छल छिद्र लगत कहु कीस ॥

तदा कः छलेन पापेन च लिपितः?

ਜਹ ਜੋਤਿ ਸਰੂਪੀ ਜੋਤਿ ਸੰਗਿ ਸਮਾਵੈ ॥
जह जोति सरूपी जोति संगि समावै ॥

यदा प्रकाशमूर्तिः स्वप्रकाशे निमग्नः अभवत् ।

ਤਹ ਕਿਸਹਿ ਭੂਖ ਕਵਨੁ ਤ੍ਰਿਪਤਾਵੈ ॥
तह किसहि भूख कवनु त्रिपतावै ॥

तदा कः क्षुधार्तः, कः तृप्तः?

ਕਰਨ ਕਰਾਵਨ ਕਰਨੈਹਾਰੁ ॥
करन करावन करनैहारु ॥

स कारणानां कारणं प्रजापतिः प्रभुः।

ਨਾਨਕ ਕਰਤੇ ਕਾ ਨਾਹਿ ਸੁਮਾਰੁ ॥੪॥
नानक करते का नाहि सुमारु ॥४॥

हे नानक प्रजापतिः गणनातः परः अस्ति। ||४||

ਜਬ ਅਪਨੀ ਸੋਭਾ ਆਪਨ ਸੰਗਿ ਬਨਾਈ ॥
जब अपनी सोभा आपन संगि बनाई ॥

यदा तस्य महिमा आत्मनः अन्तः समाहितः आसीत् ।

ਤਬ ਕਵਨ ਮਾਇ ਬਾਪ ਮਿਤ੍ਰ ਸੁਤ ਭਾਈ ॥
तब कवन माइ बाप मित्र सुत भाई ॥

तदा माता पिता, मित्रं, बालकः, भ्राता वा कः आसीत्?

ਜਹ ਸਰਬ ਕਲਾ ਆਪਹਿ ਪਰਬੀਨ ॥
जह सरब कला आपहि परबीन ॥

यदा तस्य अन्तः सर्वशक्तिः प्रज्ञा च गुप्ता आसीत् ।

ਤਹ ਬੇਦ ਕਤੇਬ ਕਹਾ ਕੋਊ ਚੀਨ ॥
तह बेद कतेब कहा कोऊ चीन ॥

ततः कुत्र वेदाः शास्त्राणि च कः पठितुं तत्र आसीत्?

ਜਬ ਆਪਨ ਆਪੁ ਆਪਿ ਉਰਿ ਧਾਰੈ ॥
जब आपन आपु आपि उरि धारै ॥

यदा सः स्वहृदयपर्यन्तं सर्वात्मानं धारयति स्म,