सुखमनी साहिब

(पुटः: 86)


ਤਬ ਹਰਖ ਸੋਗ ਕਹੁ ਕਿਸਹਿ ਬਿਆਪਤ ॥
तब हरख सोग कहु किसहि बिआपत ॥

तदा कः आनन्दं दुःखं च अनुभवति स्म?

ਜਬ ਆਪਨ ਆਪ ਆਪਿ ਪਾਰਬ੍ਰਹਮ ॥
जब आपन आप आपि पारब्रहम ॥

यदा स्वयं परमेश्वरः सर्वः सर्वः ।

ਤਬ ਮੋਹ ਕਹਾ ਕਿਸੁ ਹੋਵਤ ਭਰਮ ॥
तब मोह कहा किसु होवत भरम ॥

तदा भावात्मकः आसक्तिः कुत्र आसीत्, कस्य च संशयः आसीत्?

ਆਪਨ ਖੇਲੁ ਆਪਿ ਵਰਤੀਜਾ ॥
आपन खेलु आपि वरतीजा ॥

सः स्वयमेव स्वस्य नाटकं मञ्चितवान् अस्ति;

ਨਾਨਕ ਕਰਨੈਹਾਰੁ ਨ ਦੂਜਾ ॥੧॥
नानक करनैहारु न दूजा ॥१॥

नानक, अन्यः प्रजापतिः नास्ति। ||१||

ਜਬ ਹੋਵਤ ਪ੍ਰਭ ਕੇਵਲ ਧਨੀ ॥
जब होवत प्रभ केवल धनी ॥

यदा केवलं ईश्वरः स्वामी आसीत्, तदा

ਤਬ ਬੰਧ ਮੁਕਤਿ ਕਹੁ ਕਿਸ ਕਉ ਗਨੀ ॥
तब बंध मुकति कहु किस कउ गनी ॥

तर्हि कः बद्धः मुक्तः वा इति उच्यते स्म?

ਜਬ ਏਕਹਿ ਹਰਿ ਅਗਮ ਅਪਾਰ ॥
जब एकहि हरि अगम अपार ॥

यदा केवलं भगवता अगाह्यः अनन्तश्च आसीत् ।

ਤਬ ਨਰਕ ਸੁਰਗ ਕਹੁ ਕਉਨ ਅਉਤਾਰ ॥
तब नरक सुरग कहु कउन अउतार ॥

ततः के नरकं प्रविष्टवान्, के स्वर्गं प्रविष्टवान्?

ਜਬ ਨਿਰਗੁਨ ਪ੍ਰਭ ਸਹਜ ਸੁਭਾਇ ॥
जब निरगुन प्रभ सहज सुभाइ ॥

यदा ईश्वरः गुणहीनः आसीत्, निरपेक्षविश्वासे,

ਤਬ ਸਿਵ ਸਕਤਿ ਕਹਹੁ ਕਿਤੁ ਠਾਇ ॥
तब सिव सकति कहहु कितु ठाइ ॥

ततः कुत्र मनः क्व च द्रव्यम् - शिवः शक्तिः कुत्र आसीत्?

ਜਬ ਆਪਹਿ ਆਪਿ ਅਪਨੀ ਜੋਤਿ ਧਰੈ ॥
जब आपहि आपि अपनी जोति धरै ॥

यदा सः स्वप्रकाशं स्वयमेव धारयति स्म।

ਤਬ ਕਵਨ ਨਿਡਰੁ ਕਵਨ ਕਤ ਡਰੈ ॥
तब कवन निडरु कवन कत डरै ॥

अथ कः निर्भयः, कः भीतः?

ਆਪਨ ਚਲਿਤ ਆਪਿ ਕਰਨੈਹਾਰ ॥
आपन चलित आपि करनैहार ॥

सः एव स्वनाट्येषु कलाकारः अस्ति;

ਨਾਨਕ ਠਾਕੁਰ ਅਗਮ ਅਪਾਰ ॥੨॥
नानक ठाकुर अगम अपार ॥२॥

अगाधोऽनन्तश्च भगवान् नानक। ||२||

ਅਬਿਨਾਸੀ ਸੁਖ ਆਪਨ ਆਸਨ ॥
अबिनासी सुख आपन आसन ॥

यदा निश्चिन्तमाविष्टः अमरः प्रभुः ।

ਤਹ ਜਨਮ ਮਰਨ ਕਹੁ ਕਹਾ ਬਿਨਾਸਨ ॥
तह जनम मरन कहु कहा बिनासन ॥

तदा जन्ममृत्युविलयः कुत्र आसीत्?

ਜਬ ਪੂਰਨ ਕਰਤਾ ਪ੍ਰਭੁ ਸੋਇ ॥
जब पूरन करता प्रभु सोइ ॥

यदा केवलं ईश्वरः, सिद्धः प्रजापतिः आसीत्, तदा

ਤਬ ਜਮ ਕੀ ਤ੍ਰਾਸ ਕਹਹੁ ਕਿਸੁ ਹੋਇ ॥
तब जम की त्रास कहहु किसु होइ ॥

तदा कः मृत्युभीतः आसीत्?

ਜਬ ਅਬਿਗਤ ਅਗੋਚਰ ਪ੍ਰਭ ਏਕਾ ॥
जब अबिगत अगोचर प्रभ एका ॥

यदा केवलमेकेश्वरः अव्यक्तः अविज्ञेयः च आसीत् ।