सुखमनी साहिब

(पुटः: 85)


ਨਾਨਕ ਤੁਮਰੀ ਸਰਨਿ ਪੁਰਖ ਭਗਵਾਨ ॥੭॥
नानक तुमरी सरनि पुरख भगवान ॥७॥

नानकः प्रविष्टः तव अभयारण्यं परमेश्वर | ||७||

ਸਰਬ ਬੈਕੁੰਠ ਮੁਕਤਿ ਮੋਖ ਪਾਏ ॥
सरब बैकुंठ मुकति मोख पाए ॥

सर्वं लभ्यते- स्वर्गः मोक्षः मोक्षः च ।

ਏਕ ਨਿਮਖ ਹਰਿ ਕੇ ਗੁਨ ਗਾਏ ॥
एक निमख हरि के गुन गाए ॥

यदि भगवतः महिमाः क्षणमपि गायति।

ਅਨਿਕ ਰਾਜ ਭੋਗ ਬਡਿਆਈ ॥
अनिक राज भोग बडिआई ॥

एतावन्तः शक्तिः भोगाः महता महिमाः च क्षेत्राणि,

ਹਰਿ ਕੇ ਨਾਮ ਕੀ ਕਥਾ ਮਨਿ ਭਾਈ ॥
हरि के नाम की कथा मनि भाई ॥

यस्य मनः भगवतः नामप्रवचनेन प्रसन्नं भवति तस्य समीपं आगच्छन्तु।

ਬਹੁ ਭੋਜਨ ਕਾਪਰ ਸੰਗੀਤ ॥
बहु भोजन कापर संगीत ॥

प्रचुरं भोजनं वस्त्रं सङ्गीतं च

ਰਸਨਾ ਜਪਤੀ ਹਰਿ ਹਰਿ ਨੀਤ ॥
रसना जपती हरि हरि नीत ॥

यस्य जिह्वा नित्यं भगवतः नाम हरः हरः इति जपति तस्य समीपम् आगच्छन्तु।

ਭਲੀ ਸੁ ਕਰਨੀ ਸੋਭਾ ਧਨਵੰਤ ॥
भली सु करनी सोभा धनवंत ॥

तस्य कर्म सत्, सः गौरवपूर्णः, धनवान् च;

ਹਿਰਦੈ ਬਸੇ ਪੂਰਨ ਗੁਰ ਮੰਤ ॥
हिरदै बसे पूरन गुर मंत ॥

तस्य हृदयस्य अन्तः सिद्धगुरुमन्त्रः निवसति।

ਸਾਧਸੰਗਿ ਪ੍ਰਭ ਦੇਹੁ ਨਿਵਾਸ ॥
साधसंगि प्रभ देहु निवास ॥

हे देव, पवित्रसङ्घे गृहं प्रयच्छ मे।

ਸਰਬ ਸੂਖ ਨਾਨਕ ਪਰਗਾਸ ॥੮॥੨੦॥
सरब सूख नानक परगास ॥८॥२०॥

सर्वे भोगाः नानक तथा प्रकाशिताः। ||८||२०||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਸਰਗੁਨ ਨਿਰਗੁਨ ਨਿਰੰਕਾਰ ਸੁੰਨ ਸਮਾਧੀ ਆਪਿ ॥
सरगुन निरगुन निरंकार सुंन समाधी आपि ॥

सः सर्वगुणान् धारयति; सः सर्वान् गुणान् अतिक्रमयति; सः निराकारः प्रभुः अस्ति। सः एव प्राइमल समाधिः अस्ति।

ਆਪਨ ਕੀਆ ਨਾਨਕਾ ਆਪੇ ਹੀ ਫਿਰਿ ਜਾਪਿ ॥੧॥
आपन कीआ नानका आपे ही फिरि जापि ॥१॥

सृष्टिद्वारा नानक आत्मानं ध्यायति। ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਜਬ ਅਕਾਰੁ ਇਹੁ ਕਛੁ ਨ ਦ੍ਰਿਸਟੇਤਾ ॥
जब अकारु इहु कछु न द्रिसटेता ॥

यदापि लोकोऽयं केनचित् रूपेण न प्रादुर्भूतः आसीत् ।

ਪਾਪ ਪੁੰਨ ਤਬ ਕਹ ਤੇ ਹੋਤਾ ॥
पाप पुंन तब कह ते होता ॥

यः तदा पापं कृत्वा सुकृतं कृतवान्?

ਜਬ ਧਾਰੀ ਆਪਨ ਸੁੰਨ ਸਮਾਧਿ ॥
जब धारी आपन सुंन समाधि ॥

यदा भगवता स्वयं गहनसमाधिः आसीत् ।

ਤਬ ਬੈਰ ਬਿਰੋਧ ਕਿਸੁ ਸੰਗਿ ਕਮਾਤਿ ॥
तब बैर बिरोध किसु संगि कमाति ॥

तदा कस्य विरुद्धं द्वेषः ईर्ष्या च निर्दिष्टा आसीत्?

ਜਬ ਇਸ ਕਾ ਬਰਨੁ ਚਿਹਨੁ ਨ ਜਾਪਤ ॥
जब इस का बरनु चिहनु न जापत ॥

यदा वर्णः आकारः वा द्रष्टव्यः नासीत् ।