नानकः प्रविष्टः तव अभयारण्यं परमेश्वर | ||७||
सर्वं लभ्यते- स्वर्गः मोक्षः मोक्षः च ।
यदि भगवतः महिमाः क्षणमपि गायति।
एतावन्तः शक्तिः भोगाः महता महिमाः च क्षेत्राणि,
यस्य मनः भगवतः नामप्रवचनेन प्रसन्नं भवति तस्य समीपं आगच्छन्तु।
प्रचुरं भोजनं वस्त्रं सङ्गीतं च
यस्य जिह्वा नित्यं भगवतः नाम हरः हरः इति जपति तस्य समीपम् आगच्छन्तु।
तस्य कर्म सत्, सः गौरवपूर्णः, धनवान् च;
तस्य हृदयस्य अन्तः सिद्धगुरुमन्त्रः निवसति।
हे देव, पवित्रसङ्घे गृहं प्रयच्छ मे।
सर्वे भोगाः नानक तथा प्रकाशिताः। ||८||२०||
सलोक् : १.
सः सर्वगुणान् धारयति; सः सर्वान् गुणान् अतिक्रमयति; सः निराकारः प्रभुः अस्ति। सः एव प्राइमल समाधिः अस्ति।
सृष्टिद्वारा नानक आत्मानं ध्यायति। ||१||
अष्टपदीः १.
यदापि लोकोऽयं केनचित् रूपेण न प्रादुर्भूतः आसीत् ।
यः तदा पापं कृत्वा सुकृतं कृतवान्?
यदा भगवता स्वयं गहनसमाधिः आसीत् ।
तदा कस्य विरुद्धं द्वेषः ईर्ष्या च निर्दिष्टा आसीत्?
यदा वर्णः आकारः वा द्रष्टव्यः नासीत् ।