सुखमनी साहिब

(पुटः: 84)


ਨਾਨਕ ਨਾਮੁ ਜਪਹੁ ਗੁਨਤਾਸੁ ॥੫॥
नानक नामु जपहु गुनतासु ॥५॥

उत्तमनिधिं नाम जपे नानक। ||५||

ਉਪਜੀ ਪ੍ਰੀਤਿ ਪ੍ਰੇਮ ਰਸੁ ਚਾਉ ॥
उपजी प्रीति प्रेम रसु चाउ ॥

प्रेम स्नेहः, आकांक्षायाः रसः च अन्तः प्रवहति;

ਮਨ ਤਨ ਅੰਤਰਿ ਇਹੀ ਸੁਆਉ ॥
मन तन अंतरि इही सुआउ ॥

मम मनसः शरीरस्य च अन्तः एतत् मम प्रयोजनम् अस्ति।

ਨੇਤ੍ਰਹੁ ਪੇਖਿ ਦਰਸੁ ਸੁਖੁ ਹੋਇ ॥
नेत्रहु पेखि दरसु सुखु होइ ॥

तस्य भगवतां दर्शनं चक्षुषा पश्यन् अहं शान्तिं प्राप्नोमि।

ਮਨੁ ਬਿਗਸੈ ਸਾਧ ਚਰਨ ਧੋਇ ॥
मनु बिगसै साध चरन धोइ ॥

पवित्रस्य पादौ प्रक्षाल्य आनन्देन मम मनः प्रफुल्लते।

ਭਗਤ ਜਨਾ ਕੈ ਮਨਿ ਤਨਿ ਰੰਗੁ ॥
भगत जना कै मनि तनि रंगु ॥

तस्य भक्तानां मनः शरीराणि च तस्य प्रेम्णा संसर्जितानि सन्ति।

ਬਿਰਲਾ ਕੋਊ ਪਾਵੈ ਸੰਗੁ ॥
बिरला कोऊ पावै संगु ॥

दुर्लभः स एव तेषां सङ्गतिं प्राप्नोति।

ਏਕ ਬਸਤੁ ਦੀਜੈ ਕਰਿ ਮਇਆ ॥
एक बसतु दीजै करि मइआ ॥

दयां कुरु - कृपया, एतत् एकं याचनां मम कृते प्रयच्छतु :

ਗੁਰਪ੍ਰਸਾਦਿ ਨਾਮੁ ਜਪਿ ਲਇਆ ॥
गुरप्रसादि नामु जपि लइआ ॥

गुरुप्रसादेन अहं नाम जपं करोमि।

ਤਾ ਕੀ ਉਪਮਾ ਕਹੀ ਨ ਜਾਇ ॥
ता की उपमा कही न जाइ ॥

तस्य स्तुतिः वक्तुं न शक्यते;

ਨਾਨਕ ਰਹਿਆ ਸਰਬ ਸਮਾਇ ॥੬॥
नानक रहिआ सरब समाइ ॥६॥

हे नानक सर्वेषु समाहितः । ||६||

ਪ੍ਰਭ ਬਖਸੰਦ ਦੀਨ ਦਇਆਲ ॥
प्रभ बखसंद दीन दइआल ॥

ईश्वरः क्षमाशीलः प्रभुः दरिद्राणां प्रति दयालुः अस्ति।

ਭਗਤਿ ਵਛਲ ਸਦਾ ਕਿਰਪਾਲ ॥
भगति वछल सदा किरपाल ॥

भक्तान् प्रेम्णा सदा दयालुः सदा ।

ਅਨਾਥ ਨਾਥ ਗੋਬਿੰਦ ਗੁਪਾਲ ॥
अनाथ नाथ गोबिंद गुपाल ॥

आश्रयहीनानां संरक्षकः विश्वेश्वरः जगतः पालकः

ਸਰਬ ਘਟਾ ਕਰਤ ਪ੍ਰਤਿਪਾਲ ॥
सरब घटा करत प्रतिपाल ॥

सर्वभूतानां पोषकः।

ਆਦਿ ਪੁਰਖ ਕਾਰਣ ਕਰਤਾਰ ॥
आदि पुरख कारण करतार ॥

आदिभूतः सृष्टेः प्रजापतिः।

ਭਗਤ ਜਨਾ ਕੇ ਪ੍ਰਾਨ ਅਧਾਰ ॥
भगत जना के प्रान अधार ॥

तस्य भक्तानां प्राणश्वासस्य समर्थनम्।

ਜੋ ਜੋ ਜਪੈ ਸੁ ਹੋਇ ਪੁਨੀਤ ॥
जो जो जपै सु होइ पुनीत ॥

तं ध्यायति यः स पवित्रः भवति,

ਭਗਤਿ ਭਾਇ ਲਾਵੈ ਮਨ ਹੀਤ ॥
भगति भाइ लावै मन हीत ॥

भक्तिपूजा प्रेम्णा मनः केन्द्रीकृत्य।

ਹਮ ਨਿਰਗੁਨੀਆਰ ਨੀਚ ਅਜਾਨ ॥
हम निरगुनीआर नीच अजान ॥

अहं अयोग्यः, नीचः, अज्ञानी च अस्मि।