सुखमनी साहिब

(पुटः: 15)


ਐਸੇ ਦੋਖ ਮੂੜ ਅੰਧ ਬਿਆਪੇ ॥
ऐसे दोख मूड़ अंध बिआपे ॥

एतादृशाः पापदोषाः अन्धमूर्खेषु लसन्ति;

ਨਾਨਕ ਕਾਢਿ ਲੇਹੁ ਪ੍ਰਭ ਆਪੇ ॥੨॥
नानक काढि लेहु प्रभ आपे ॥२॥

नानक: उत्थापय त्राहि देव! ||२||

ਆਦਿ ਅੰਤਿ ਜੋ ਰਾਖਨਹਾਰੁ ॥
आदि अंति जो राखनहारु ॥

आदौ अन्ते यावत् सः अस्माकं रक्षकः अस्ति,

ਤਿਸ ਸਿਉ ਪ੍ਰੀਤਿ ਨ ਕਰੈ ਗਵਾਰੁ ॥
तिस सिउ प्रीति न करै गवारु ॥

तथापि अज्ञानिनः तस्मै स्वप्रेम न ददति।

ਜਾ ਕੀ ਸੇਵਾ ਨਵ ਨਿਧਿ ਪਾਵੈ ॥
जा की सेवा नव निधि पावै ॥

तं सेवन् नव निधिः लभ्यते, .

ਤਾ ਸਿਉ ਮੂੜਾ ਮਨੁ ਨਹੀ ਲਾਵੈ ॥
ता सिउ मूड़ा मनु नही लावै ॥

तथापि मूर्खाः तस्य सह मनः न सम्बध्दयन्ति।

ਜੋ ਠਾਕੁਰੁ ਸਦ ਸਦਾ ਹਜੂਰੇ ॥
जो ठाकुरु सद सदा हजूरे ॥

अस्माकं प्रभुः गुरुः नित्यं नित्यं नित्यं च

ਤਾ ਕਉ ਅੰਧਾ ਜਾਨਤ ਦੂਰੇ ॥
ता कउ अंधा जानत दूरे ॥

तथापि आध्यात्मिकरूपेण अन्धाः मन्यन्ते यत् सः दूरम् अस्ति।

ਜਾ ਕੀ ਟਹਲ ਪਾਵੈ ਦਰਗਹ ਮਾਨੁ ॥
जा की टहल पावै दरगह मानु ॥

तस्य सेवायां भगवतः प्राङ्गणे गौरवं प्राप्नोति,

ਤਿਸਹਿ ਬਿਸਾਰੈ ਮੁਗਧੁ ਅਜਾਨੁ ॥
तिसहि बिसारै मुगधु अजानु ॥

तथापि, अज्ञानी मूर्खः तं विस्मरति।

ਸਦਾ ਸਦਾ ਇਹੁ ਭੂਲਨਹਾਰੁ ॥
सदा सदा इहु भूलनहारु ॥

नित्यं नित्यं अयं व्यक्तिः त्रुटिं करोति;

ਨਾਨਕ ਰਾਖਨਹਾਰੁ ਅਪਾਰੁ ॥੩॥
नानक राखनहारु अपारु ॥३॥

हे नानक अनन्त भगवान् अस्माकं त्राणकृपा। ||३||

ਰਤਨੁ ਤਿਆਗਿ ਕਉਡੀ ਸੰਗਿ ਰਚੈ ॥
रतनु तिआगि कउडी संगि रचै ॥

मणिं त्यक्त्वा शंखेन निमग्नाः भवन्ति।

ਸਾਚੁ ਛੋਡਿ ਝੂਠ ਸੰਗਿ ਮਚੈ ॥
साचु छोडि झूठ संगि मचै ॥

सत्यं परित्यागं कुर्वन्ति, अनृतं च आलिंगयन्ति।

ਜੋ ਛਡਨਾ ਸੁ ਅਸਥਿਰੁ ਕਰਿ ਮਾਨੈ ॥
जो छडना सु असथिरु करि मानै ॥

यत् गच्छति तत् स्थायित्वं मन्यन्ते।

ਜੋ ਹੋਵਨੁ ਸੋ ਦੂਰਿ ਪਰਾਨੈ ॥
जो होवनु सो दूरि परानै ॥

यत् अन्तर्निहितं तत् दूरं मन्यन्ते।

ਛੋਡਿ ਜਾਇ ਤਿਸ ਕਾ ਸ੍ਰਮੁ ਕਰੈ ॥
छोडि जाइ तिस का स्रमु करै ॥

अन्ते किं त्यक्तव्यं तदर्थं ते संघर्षं कुर्वन्ति।

ਸੰਗਿ ਸਹਾਈ ਤਿਸੁ ਪਰਹਰੈ ॥
संगि सहाई तिसु परहरै ॥

ते भगवन्तं निवर्तयन्ति, तेषां साहाय्यं समर्थनं च, यः तेषां सह सर्वदा अस्ति।

ਚੰਦਨ ਲੇਪੁ ਉਤਾਰੈ ਧੋਇ ॥
चंदन लेपु उतारै धोइ ॥

चन्दनपिष्टं प्रक्षालन्ति;

ਗਰਧਬ ਪ੍ਰੀਤਿ ਭਸਮ ਸੰਗਿ ਹੋਇ ॥
गरधब प्रीति भसम संगि होइ ॥

खर इव पङ्कप्रेमिणः भवन्ति।