सुखमनी साहिब

(पुटः: 16)


ਅੰਧ ਕੂਪ ਮਹਿ ਪਤਿਤ ਬਿਕਰਾਲ ॥
अंध कूप महि पतित बिकराल ॥

ते गभीरे कृष्णगर्ते पतिताः।

ਨਾਨਕ ਕਾਢਿ ਲੇਹੁ ਪ੍ਰਭ ਦਇਆਲ ॥੪॥
नानक काढि लेहु प्रभ दइआल ॥४॥

नानक: तान् उत्थापय त्राहि दयालु भगवन्! ||४||

ਕਰਤੂਤਿ ਪਸੂ ਕੀ ਮਾਨਸ ਜਾਤਿ ॥
करतूति पसू की मानस जाति ॥

ते मानवजातेः सन्ति, परन्तु ते पशुवत् वर्तन्ते ।

ਲੋਕ ਪਚਾਰਾ ਕਰੈ ਦਿਨੁ ਰਾਤਿ ॥
लोक पचारा करै दिनु राति ॥

अहर्निशं परान् शापयन्ति।

ਬਾਹਰਿ ਭੇਖ ਅੰਤਰਿ ਮਲੁ ਮਾਇਆ ॥
बाहरि भेख अंतरि मलु माइआ ॥

बहिः धर्मवस्त्रं धारयन्ति, अन्तः तु माया मलिनता ।

ਛਪਸਿ ਨਾਹਿ ਕਛੁ ਕਰੈ ਛਪਾਇਆ ॥
छपसि नाहि कछु करै छपाइआ ॥

ते कियत् अपि प्रयतन्ते चेदपि एतत् गोपयितुं न शक्नुवन्ति।

ਬਾਹਰਿ ਗਿਆਨ ਧਿਆਨ ਇਸਨਾਨ ॥
बाहरि गिआन धिआन इसनान ॥

बाह्यतः ज्ञानं ध्यानं शुद्धिं च प्रदर्शयन्ति,

ਅੰਤਰਿ ਬਿਆਪੈ ਲੋਭੁ ਸੁਆਨੁ ॥
अंतरि बिआपै लोभु सुआनु ॥

अन्तः तु लोभस्य श्वः लसति।

ਅੰਤਰਿ ਅਗਨਿ ਬਾਹਰਿ ਤਨੁ ਸੁਆਹ ॥
अंतरि अगनि बाहरि तनु सुआह ॥

अन्तः कामनाग्निः प्रचण्डा भवति; बहिः ते स्वशरीरेषु भस्मं प्रयोजयन्ति।

ਗਲਿ ਪਾਥਰ ਕੈਸੇ ਤਰੈ ਅਥਾਹ ॥
गलि पाथर कैसे तरै अथाह ॥

तेषां कण्ठे शिला अस्ति - कथं ते अगाहं समुद्रं लङ्घयन्ति ?

ਜਾ ਕੈ ਅੰਤਰਿ ਬਸੈ ਪ੍ਰਭੁ ਆਪਿ ॥
जा कै अंतरि बसै प्रभु आपि ॥

येषां अन्तः ईश्वरः एव तिष्ठति

ਨਾਨਕ ਤੇ ਜਨ ਸਹਜਿ ਸਮਾਤਿ ॥੫॥
नानक ते जन सहजि समाति ॥५॥

- हे नानक, ते विनयशीलाः सत्त्वा: भगवन्त: अन्तर्गततया लीना:। ||५||

ਸੁਨਿ ਅੰਧਾ ਕੈਸੇ ਮਾਰਗੁ ਪਾਵੈ ॥
सुनि अंधा कैसे मारगु पावै ॥

श्रवणेन कथं अन्धाः मार्गं लभेत्।

ਕਰੁ ਗਹਿ ਲੇਹੁ ਓੜਿ ਨਿਬਹਾਵੈ ॥
करु गहि लेहु ओड़ि निबहावै ॥

तस्य हस्तं गृहाण, ततः सः गन्तव्यं प्राप्तुं शक्नोति ।

ਕਹਾ ਬੁਝਾਰਤਿ ਬੂਝੈ ਡੋਰਾ ॥
कहा बुझारति बूझै डोरा ॥

कथं प्रहेलिका बधिरैः ज्ञायते ?

ਨਿਸਿ ਕਹੀਐ ਤਉ ਸਮਝੈ ਭੋਰਾ ॥
निसि कहीऐ तउ समझै भोरा ॥

'रात्रि' इति वदतु, सः मन्यते यत् भवन्तः 'दिनम्' इति उक्तवन्तः।

ਕਹਾ ਬਿਸਨਪਦ ਗਾਵੈ ਗੁੰਗ ॥
कहा बिसनपद गावै गुंग ॥

कथं मूकाः भगवतः गीतानि गायन्ति?

ਜਤਨ ਕਰੈ ਤਉ ਭੀ ਸੁਰ ਭੰਗ ॥
जतन करै तउ भी सुर भंग ॥

सः प्रयासं कर्तुं शक्नोति, परन्तु तस्य स्वरः तं विफलं करिष्यति।

ਕਹ ਪਿੰਗੁਲ ਪਰਬਤ ਪਰ ਭਵਨ ॥
कह पिंगुल परबत पर भवन ॥

कथं अपाङ्गः पर्वतस्य उपरि आरोहति ?

ਨਹੀ ਹੋਤ ਊਹਾ ਉਸੁ ਗਵਨ ॥
नही होत ऊहा उसु गवन ॥

सः केवलं तत्र गन्तुं न शक्नोति।