सुखमनी साहिब

(पुटः: 17)


ਕਰਤਾਰ ਕਰੁਣਾ ਮੈ ਦੀਨੁ ਬੇਨਤੀ ਕਰੈ ॥
करतार करुणा मै दीनु बेनती करै ॥

हे प्रजापति, दयापते - तव विनयशीलः सेवकः प्रार्थयति;

ਨਾਨਕ ਤੁਮਰੀ ਕਿਰਪਾ ਤਰੈ ॥੬॥
नानक तुमरी किरपा तरै ॥६॥

नानकः - तव प्रसादेन मां त्राहि । ||६||

ਸੰਗਿ ਸਹਾਈ ਸੁ ਆਵੈ ਨ ਚੀਤਿ ॥
संगि सहाई सु आवै न चीति ॥

प्रभुः अस्माकं साहाय्यं समर्थनं च सर्वदा अस्माभिः सह अस्ति, परन्तु मर्त्यः तं न स्मरति।

ਜੋ ਬੈਰਾਈ ਤਾ ਸਿਉ ਪ੍ਰੀਤਿ ॥
जो बैराई ता सिउ प्रीति ॥

सः शत्रुषु प्रेम दर्शयति।

ਬਲੂਆ ਕੇ ਗ੍ਰਿਹ ਭੀਤਰਿ ਬਸੈ ॥
बलूआ के ग्रिह भीतरि बसै ॥

सः वालुकादुर्गे निवसति।

ਅਨਦ ਕੇਲ ਮਾਇਆ ਰੰਗਿ ਰਸੈ ॥
अनद केल माइआ रंगि रसै ॥

रमते भोगक्रीडां मायास्वादं च ।

ਦ੍ਰਿੜੁ ਕਰਿ ਮਾਨੈ ਮਨਹਿ ਪ੍ਰਤੀਤਿ ॥
द्रिड़ु करि मानै मनहि प्रतीति ॥

सः तान् स्थायित्वं मन्यते - एषः एव तस्य मनसः प्रत्ययः।

ਕਾਲੁ ਨ ਆਵੈ ਮੂੜੇ ਚੀਤਿ ॥
कालु न आवै मूड़े चीति ॥

मूर्खस्य मनसि मृत्युः अपि न आगच्छति।

ਬੈਰ ਬਿਰੋਧ ਕਾਮ ਕ੍ਰੋਧ ਮੋਹ ॥
बैर बिरोध काम क्रोध मोह ॥

द्वेषः, विग्रहः, मैथुनकामः, क्रोधः, भावनात्मकः आसक्तिः,

ਝੂਠ ਬਿਕਾਰ ਮਹਾ ਲੋਭ ਧ੍ਰੋਹ ॥
झूठ बिकार महा लोभ ध्रोह ॥

असत्यं भ्रष्टं च अपारं लोभं वञ्चनं च।

ਇਆਹੂ ਜੁਗਤਿ ਬਿਹਾਨੇ ਕਈ ਜਨਮ ॥
इआहू जुगति बिहाने कई जनम ॥

एतावन्तः आयुः एतेषु प्रकारेषु अपव्ययः भवति।

ਨਾਨਕ ਰਾਖਿ ਲੇਹੁ ਆਪਨ ਕਰਿ ਕਰਮ ॥੭॥
नानक राखि लेहु आपन करि करम ॥७॥

नानक: तान् उत्थापय, मोचय च भगवन् - दयां कुरु! ||७||

ਤੂ ਠਾਕੁਰੁ ਤੁਮ ਪਹਿ ਅਰਦਾਸਿ ॥
तू ठाकुरु तुम पहि अरदासि ॥

त्वं अस्माकं प्रभुः स्वामी च असि; भवतः कृते एतां प्रार्थनां समर्पयामि।

ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਤੇਰੀ ਰਾਸਿ ॥
जीउ पिंडु सभु तेरी रासि ॥

शरीरात्मा च सर्वं तव सम्पत्तिः ।

ਤੁਮ ਮਾਤ ਪਿਤਾ ਹਮ ਬਾਰਿਕ ਤੇਰੇ ॥
तुम मात पिता हम बारिक तेरे ॥

त्वं अस्माकं माता पिता च असि; वयं तव बालकाः स्मः।

ਤੁਮਰੀ ਕ੍ਰਿਪਾ ਮਹਿ ਸੂਖ ਘਨੇਰੇ ॥
तुमरी क्रिपा महि सूख घनेरे ॥

भवतः अनुग्रहे एतावन्तः आनन्दाः सन्ति!

ਕੋਇ ਨ ਜਾਨੈ ਤੁਮਰਾ ਅੰਤੁ ॥
कोइ न जानै तुमरा अंतु ॥

भवतः सीमां कोऽपि न जानाति।

ਊਚੇ ਤੇ ਊਚਾ ਭਗਵੰਤ ॥
ऊचे ते ऊचा भगवंत ॥

हे परमात्मनः परम उदार ईश्वर।

ਸਗਲ ਸਮਗ੍ਰੀ ਤੁਮਰੈ ਸੂਤ੍ਰਿ ਧਾਰੀ ॥
सगल समग्री तुमरै सूत्रि धारी ॥

तव सूत्रे सर्वा सृष्टिः तारिता अस्ति।

ਤੁਮ ਤੇ ਹੋਇ ਸੁ ਆਗਿਆਕਾਰੀ ॥
तुम ते होइ सु आगिआकारी ॥

त्वत्तो यद् आगतं तत् तव आज्ञाधीनम्।