सुखमनी साहिब

(पुटः: 18)


ਤੁਮਰੀ ਗਤਿ ਮਿਤਿ ਤੁਮ ਹੀ ਜਾਨੀ ॥
तुमरी गति मिति तुम ही जानी ॥

त्वमेव तव स्थितिं विस्तारं च जानासि।

ਨਾਨਕ ਦਾਸ ਸਦਾ ਕੁਰਬਾਨੀ ॥੮॥੪॥
नानक दास सदा कुरबानी ॥८॥४॥

नानक तव दासः सदा यज्ञः। ||८||४||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਦੇਨਹਾਰੁ ਪ੍ਰਭ ਛੋਡਿ ਕੈ ਲਾਗਹਿ ਆਨ ਸੁਆਇ ॥
देनहारु प्रभ छोडि कै लागहि आन सुआइ ॥

यः ईश्वरं दातां परित्यागं करोति, अन्येषु कार्येषु च सक्तः भवति

ਨਾਨਕ ਕਹੂ ਨ ਸੀਝਈ ਬਿਨੁ ਨਾਵੈ ਪਤਿ ਜਾਇ ॥੧॥
नानक कहू न सीझई बिनु नावै पति जाइ ॥१॥

- हे नानक, सः कदापि सफलः न भविष्यति। नाम विना सः मानं नष्टं करिष्यति। ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਦਸ ਬਸਤੂ ਲੇ ਪਾਛੈ ਪਾਵੈ ॥
दस बसतू ले पाछै पावै ॥

दश वस्तूनि प्राप्य पृष्ठतः स्थापयति;

ਏਕ ਬਸਤੁ ਕਾਰਨਿ ਬਿਖੋਟਿ ਗਵਾਵੈ ॥
एक बसतु कारनि बिखोटि गवावै ॥

एकस्य निरोधस्य कृते सः स्वस्य विश्वासं त्यजति।

ਏਕ ਭੀ ਨ ਦੇਇ ਦਸ ਭੀ ਹਿਰਿ ਲੇਇ ॥
एक भी न देइ दस भी हिरि लेइ ॥

किं तु यदि तत् एकं वस्तु न दत्तं, दश च हृताः?

ਤਉ ਮੂੜਾ ਕਹੁ ਕਹਾ ਕਰੇਇ ॥
तउ मूड़ा कहु कहा करेइ ॥

अथ, मूर्खः किं वक्तुं वा किं कर्तुं वा शक्नोति स्म ?

ਜਿਸੁ ਠਾਕੁਰ ਸਿਉ ਨਾਹੀ ਚਾਰਾ ॥
जिसु ठाकुर सिउ नाही चारा ॥

अस्माकं प्रभुः स्वामी च बलेन चालयितुं न शक्नोति।

ਤਾ ਕਉ ਕੀਜੈ ਸਦ ਨਮਸਕਾਰਾ ॥
ता कउ कीजै सद नमसकारा ॥

तस्मै आराधने सदा प्रणमस्व।

ਜਾ ਕੈ ਮਨਿ ਲਾਗਾ ਪ੍ਰਭੁ ਮੀਠਾ ॥
जा कै मनि लागा प्रभु मीठा ॥

स यस्य मनसि ईश्वरः मधुरः इव भासते

ਸਰਬ ਸੂਖ ਤਾਹੂ ਮਨਿ ਵੂਠਾ ॥
सरब सूख ताहू मनि वूठा ॥

सर्वे भोगाः तस्य मनसि स्थातुं आगच्छन्ति।

ਜਿਸੁ ਜਨ ਅਪਨਾ ਹੁਕਮੁ ਮਨਾਇਆ ॥
जिसु जन अपना हुकमु मनाइआ ॥

भगवतः इच्छानुसारं यः तिष्ठति, २.

ਸਰਬ ਥੋਕ ਨਾਨਕ ਤਿਨਿ ਪਾਇਆ ॥੧॥
सरब थोक नानक तिनि पाइआ ॥१॥

सर्ववस्तूनि लभते नानक। ||१||

ਅਗਨਤ ਸਾਹੁ ਅਪਨੀ ਦੇ ਰਾਸਿ ॥
अगनत साहु अपनी दे रासि ॥

ईश्वरः बैंकरः मर्त्यस्य अनन्तं पूंजीम् अयच्छति,

ਖਾਤ ਪੀਤ ਬਰਤੈ ਅਨਦ ਉਲਾਸਿ ॥
खात पीत बरतै अनद उलासि ॥

यः खादति, पिबति, सुखेन आनन्देन च व्यययति।

ਅਪੁਨੀ ਅਮਾਨ ਕਛੁ ਬਹੁਰਿ ਸਾਹੁ ਲੇਇ ॥
अपुनी अमान कछु बहुरि साहु लेइ ॥

यदि पश्चात् एतस्याः राजधानीयाः किञ्चित् भागं बैंकरेण पुनः गृहीतं भवति तर्हि

ਅਗਿਆਨੀ ਮਨਿ ਰੋਸੁ ਕਰੇਇ ॥
अगिआनी मनि रोसु करेइ ॥

अज्ञानी स्वस्य क्रोधं दर्शयति।