सुखमनी साहिब

(पुटः: 19)


ਅਪਨੀ ਪਰਤੀਤਿ ਆਪ ਹੀ ਖੋਵੈ ॥
अपनी परतीति आप ही खोवै ॥

सः स्वयमेव स्वस्य विश्वसनीयतां नाशयति,

ਬਹੁਰਿ ਉਸ ਕਾ ਬਿਸ੍ਵਾਸੁ ਨ ਹੋਵੈ ॥
बहुरि उस का बिस्वासु न होवै ॥

न च पुनः विश्वसिष्यते।

ਜਿਸ ਕੀ ਬਸਤੁ ਤਿਸੁ ਆਗੈ ਰਾਖੈ ॥
जिस की बसतु तिसु आगै राखै ॥

यदा भगवते अर्पयति, यत् भगवतः तत् ।

ਪ੍ਰਭ ਕੀ ਆਗਿਆ ਮਾਨੈ ਮਾਥੈ ॥
प्रभ की आगिआ मानै माथै ॥

स्वेच्छया च ईश्वरस्य व्यवस्थायाः इच्छां पालयति,

ਉਸ ਤੇ ਚਉਗੁਨ ਕਰੈ ਨਿਹਾਲੁ ॥
उस ते चउगुन करै निहालु ॥

भगवान् तं चतुर्गुणं सुखं करिष्यति।

ਨਾਨਕ ਸਾਹਿਬੁ ਸਦਾ ਦਇਆਲੁ ॥੨॥
नानक साहिबु सदा दइआलु ॥२॥

नानक नः प्रभुः गुरुः सदा दयालुः | ||२||

ਅਨਿਕ ਭਾਤਿ ਮਾਇਆ ਕੇ ਹੇਤ ॥
अनिक भाति माइआ के हेत ॥

मायासङ्गस्य बहूनां रूपं गमिष्यन्ति नूनम्

ਸਰਪਰ ਹੋਵਤ ਜਾਨੁ ਅਨੇਤ ॥
सरपर होवत जानु अनेत ॥

- ते क्षणिकाः इति ज्ञातव्यम्।

ਬਿਰਖ ਕੀ ਛਾਇਆ ਸਿਉ ਰੰਗੁ ਲਾਵੈ ॥
बिरख की छाइआ सिउ रंगु लावै ॥

वृक्षस्य छायायां जनाः प्रेम्णा पतन्ति,

ਓਹ ਬਿਨਸੈ ਉਹੁ ਮਨਿ ਪਛੁਤਾਵੈ ॥
ओह बिनसै उहु मनि पछुतावै ॥

यदा च तत् गच्छति तदा तेषां मनसि खेदः भवति।

ਜੋ ਦੀਸੈ ਸੋ ਚਾਲਨਹਾਰੁ ॥
जो दीसै सो चालनहारु ॥

यत् दृश्यते, तत् गमिष्यति;

ਲਪਟਿ ਰਹਿਓ ਤਹ ਅੰਧ ਅੰਧਾਰੁ ॥
लपटि रहिओ तह अंध अंधारु ॥

तथापि अन्धानाम् अन्धतमः तस्मिन् लसति।

ਬਟਾਊ ਸਿਉ ਜੋ ਲਾਵੈ ਨੇਹ ॥
बटाऊ सिउ जो लावै नेह ॥

गच्छन्तं यात्रिकं प्रेम ददाति यः

ਤਾ ਕਉ ਹਾਥਿ ਨ ਆਵੈ ਕੇਹ ॥
ता कउ हाथि न आवै केह ॥

न किमपि तस्याः हस्ते एवं न आगमिष्यति।

ਮਨ ਹਰਿ ਕੇ ਨਾਮ ਕੀ ਪ੍ਰੀਤਿ ਸੁਖਦਾਈ ॥
मन हरि के नाम की प्रीति सुखदाई ॥

हे मनसि भगवन्नामप्रेम शान्तिप्रदम्।

ਕਰਿ ਕਿਰਪਾ ਨਾਨਕ ਆਪਿ ਲਏ ਲਾਈ ॥੩॥
करि किरपा नानक आपि लए लाई ॥३॥

नानक भगवता दयया अस्मान् स्वेन सह संयोजयति। ||३||

ਮਿਥਿਆ ਤਨੁ ਧਨੁ ਕੁਟੰਬੁ ਸਬਾਇਆ ॥
मिथिआ तनु धनु कुटंबु सबाइआ ॥

मिथ्या शरीरं धनं च सर्वसम्बन्धाः।

ਮਿਥਿਆ ਹਉਮੈ ਮਮਤਾ ਮਾਇਆ ॥
मिथिआ हउमै ममता माइआ ॥

अहङ्कारः स्वामित्वं च माया च मिथ्या।

ਮਿਥਿਆ ਰਾਜ ਜੋਬਨ ਧਨ ਮਾਲ ॥
मिथिआ राज जोबन धन माल ॥

मिथ्या शक्तिः यौवनं धनं सम्पत्तिश्च।

ਮਿਥਿਆ ਕਾਮ ਕ੍ਰੋਧ ਬਿਕਰਾਲ ॥
मिथिआ काम क्रोध बिकराल ॥

मिथ्या मैथुनकामं वन्यक्रोधं च।