सुखमनी साहिब

(पुटः: 20)


ਮਿਥਿਆ ਰਥ ਹਸਤੀ ਅਸ੍ਵ ਬਸਤ੍ਰਾ ॥
मिथिआ रथ हसती अस्व बसत्रा ॥

मिथ्या रथगजाश्वाश्च महता वस्त्राणि च |

ਮਿਥਿਆ ਰੰਗ ਸੰਗਿ ਮਾਇਆ ਪੇਖਿ ਹਸਤਾ ॥
मिथिआ रंग संगि माइआ पेखि हसता ॥

मिथ्या धनसङ्ग्रहप्रेम, तस्य दर्शने आनन्दः च।

ਮਿਥਿਆ ਧ੍ਰੋਹ ਮੋਹ ਅਭਿਮਾਨੁ ॥
मिथिआ ध्रोह मोह अभिमानु ॥

असत्यं वञ्चनं, भावनात्मकः आसक्तिः, अहङ्कारः अभिमानः च।

ਮਿਥਿਆ ਆਪਸ ਊਪਰਿ ਕਰਤ ਗੁਮਾਨੁ ॥
मिथिआ आपस ऊपरि करत गुमानु ॥

मिथ्या दर्पः आत्मदम्भः च।

ਅਸਥਿਰੁ ਭਗਤਿ ਸਾਧ ਕੀ ਸਰਨ ॥
असथिरु भगति साध की सरन ॥

केवलं भक्तिपूजा स्थायित्वं, पवित्रस्य च अभयारण्यम्।

ਨਾਨਕ ਜਪਿ ਜਪਿ ਜੀਵੈ ਹਰਿ ਕੇ ਚਰਨ ॥੪॥
नानक जपि जपि जीवै हरि के चरन ॥४॥

नानकः ध्यात्वा जीवति, भगवतः चरणकमलं ध्यायन्। ||४||

ਮਿਥਿਆ ਸ੍ਰਵਨ ਪਰ ਨਿੰਦਾ ਸੁਨਹਿ ॥
मिथिआ स्रवन पर निंदा सुनहि ॥

मिथ्या कर्णाः ये परनिन्दां शृण्वन्ति।

ਮਿਥਿਆ ਹਸਤ ਪਰ ਦਰਬ ਕਉ ਹਿਰਹਿ ॥
मिथिआ हसत पर दरब कउ हिरहि ॥

मिथ्या हस्ताः परधनं हरन्ति ये।

ਮਿਥਿਆ ਨੇਤ੍ਰ ਪੇਖਤ ਪਰ ਤ੍ਰਿਅ ਰੂਪਾਦ ॥
मिथिआ नेत्र पेखत पर त्रिअ रूपाद ॥

अनृतानि नेत्राणि परपत्न्याः सौन्दर्यं प्रेक्षन्ते।

ਮਿਥਿਆ ਰਸਨਾ ਭੋਜਨ ਅਨ ਸ੍ਵਾਦ ॥
मिथिआ रसना भोजन अन स्वाद ॥

मिथ्या जिह्वा या स्वादिष्टान् बाह्यरसान् भोक्ता।

ਮਿਥਿਆ ਚਰਨ ਪਰ ਬਿਕਾਰ ਕਉ ਧਾਵਹਿ ॥
मिथिआ चरन पर बिकार कउ धावहि ॥

मिथ्या पादाः पराशुभं कर्तुं धावन्ति।

ਮਿਥਿਆ ਮਨ ਪਰ ਲੋਭ ਲੁਭਾਵਹਿ ॥
मिथिआ मन पर लोभ लुभावहि ॥

अनृतं मनः परधनं लोभयति।

ਮਿਥਿਆ ਤਨ ਨਹੀ ਪਰਉਪਕਾਰਾ ॥
मिथिआ तन नही परउपकारा ॥

असत्यं शरीरं यत् परोपकारं न करोति।

ਮਿਥਿਆ ਬਾਸੁ ਲੇਤ ਬਿਕਾਰਾ ॥
मिथिआ बासु लेत बिकारा ॥

मिथ्या नासिका या भ्रष्टाचारं निःश्वसति।

ਬਿਨੁ ਬੂਝੇ ਮਿਥਿਆ ਸਭ ਭਏ ॥
बिनु बूझे मिथिआ सभ भए ॥

अवगमनं विना सर्वं मिथ्या एव।

ਸਫਲ ਦੇਹ ਨਾਨਕ ਹਰਿ ਹਰਿ ਨਾਮ ਲਏ ॥੫॥
सफल देह नानक हरि हरि नाम लए ॥५॥

फलवद् शरीरं नानक भगवन्नामं गृह्णाति। ||५||

ਬਿਰਥੀ ਸਾਕਤ ਕੀ ਆਰਜਾ ॥
बिरथी साकत की आरजा ॥

अविश्वासस्य निन्दकस्य जीवनं सर्वथा व्यर्थम् अस्ति।

ਸਾਚ ਬਿਨਾ ਕਹ ਹੋਵਤ ਸੂਚਾ ॥
साच बिना कह होवत सूचा ॥

सत्यं विना कथं कोऽपि शुद्धः भवेत् ।

ਬਿਰਥਾ ਨਾਮ ਬਿਨਾ ਤਨੁ ਅੰਧ ॥
बिरथा नाम बिना तनु अंध ॥

निष्प्रयोजनं शरीरं आध्यात्मिकान्धस्य, भगवतः नाम विना।

ਮੁਖਿ ਆਵਤ ਤਾ ਕੈ ਦੁਰਗੰਧ ॥
मुखि आवत ता कै दुरगंध ॥

तस्य मुखात् दुर्गन्धः निर्गच्छति ।