मिथ्या रथगजाश्वाश्च महता वस्त्राणि च |
मिथ्या धनसङ्ग्रहप्रेम, तस्य दर्शने आनन्दः च।
असत्यं वञ्चनं, भावनात्मकः आसक्तिः, अहङ्कारः अभिमानः च।
मिथ्या दर्पः आत्मदम्भः च।
केवलं भक्तिपूजा स्थायित्वं, पवित्रस्य च अभयारण्यम्।
नानकः ध्यात्वा जीवति, भगवतः चरणकमलं ध्यायन्। ||४||
मिथ्या कर्णाः ये परनिन्दां शृण्वन्ति।
मिथ्या हस्ताः परधनं हरन्ति ये।
अनृतानि नेत्राणि परपत्न्याः सौन्दर्यं प्रेक्षन्ते।
मिथ्या जिह्वा या स्वादिष्टान् बाह्यरसान् भोक्ता।
मिथ्या पादाः पराशुभं कर्तुं धावन्ति।
अनृतं मनः परधनं लोभयति।
असत्यं शरीरं यत् परोपकारं न करोति।
मिथ्या नासिका या भ्रष्टाचारं निःश्वसति।
अवगमनं विना सर्वं मिथ्या एव।
फलवद् शरीरं नानक भगवन्नामं गृह्णाति। ||५||
अविश्वासस्य निन्दकस्य जीवनं सर्वथा व्यर्थम् अस्ति।
सत्यं विना कथं कोऽपि शुद्धः भवेत् ।
निष्प्रयोजनं शरीरं आध्यात्मिकान्धस्य, भगवतः नाम विना।
तस्य मुखात् दुर्गन्धः निर्गच्छति ।