सुखमनी साहिब

(पुटः: 21)


ਬਿਨੁ ਸਿਮਰਨ ਦਿਨੁ ਰੈਨਿ ਬ੍ਰਿਥਾ ਬਿਹਾਇ ॥
बिनु सिमरन दिनु रैनि ब्रिथा बिहाइ ॥

भगवतः स्मरणं विना अहोरात्रं व्यर्थं गच्छति।

ਮੇਘ ਬਿਨਾ ਜਿਉ ਖੇਤੀ ਜਾਇ ॥
मेघ बिना जिउ खेती जाइ ॥

यथा सस्यं वृष्टिं विना शुष्यति।

ਗੋਬਿਦ ਭਜਨ ਬਿਨੁ ਬ੍ਰਿਥੇ ਸਭ ਕਾਮ ॥
गोबिद भजन बिनु ब्रिथे सभ काम ॥

जगदीश्वरध्यानं विना सर्वाणि कार्याणि वृथा,

ਜਿਉ ਕਿਰਪਨ ਕੇ ਨਿਰਾਰਥ ਦਾਮ ॥
जिउ किरपन के निरारथ दाम ॥

यथा कृपणस्य धनं निष्प्रयोजनं शेते।

ਧੰਨਿ ਧੰਨਿ ਤੇ ਜਨ ਜਿਹ ਘਟਿ ਬਸਿਓ ਹਰਿ ਨਾਉ ॥
धंनि धंनि ते जन जिह घटि बसिओ हरि नाउ ॥

धन्याः धन्याः ते, येषां हृदयं भगवतः नाम्ना पूर्णम् अस्ति।

ਨਾਨਕ ਤਾ ਕੈ ਬਲਿ ਬਲਿ ਜਾਉ ॥੬॥
नानक ता कै बलि बलि जाउ ॥६॥

नानकः यज्ञः, तेषां यज्ञः। ||६||

ਰਹਤ ਅਵਰ ਕਛੁ ਅਵਰ ਕਮਾਵਤ ॥
रहत अवर कछु अवर कमावत ॥

एकं वदति, अन्यत् किमपि करोति।

ਮਨਿ ਨਹੀ ਪ੍ਰੀਤਿ ਮੁਖਹੁ ਗੰਢ ਲਾਵਤ ॥
मनि नही प्रीति मुखहु गंढ लावत ॥

हृदये प्रेम नास्ति तथापि मुखेन उच्छ्रितं वदति।

ਜਾਨਨਹਾਰ ਪ੍ਰਭੂ ਪਰਬੀਨ ॥
जाननहार प्रभू परबीन ॥

सर्वज्ञः भगवान् ईश्वरः सर्वज्ञः।

ਬਾਹਰਿ ਭੇਖ ਨ ਕਾਹੂ ਭੀਨ ॥
बाहरि भेख न काहू भीन ॥

सः बाह्यप्रदर्शनेन प्रभावितः न भवति।

ਅਵਰ ਉਪਦੇਸੈ ਆਪਿ ਨ ਕਰੈ ॥
अवर उपदेसै आपि न करै ॥

परेभ्यः उपदिशति यस्तु न आचरति ।

ਆਵਤ ਜਾਵਤ ਜਨਮੈ ਮਰੈ ॥
आवत जावत जनमै मरै ॥

पुनर्जन्मने आगमिष्यति गमिष्यति च, जन्ममरणद्वारा।

ਜਿਸ ਕੈ ਅੰਤਰਿ ਬਸੈ ਨਿਰੰਕਾਰੁ ॥
जिस कै अंतरि बसै निरंकारु ॥

निराकारेणाभ्यन्तरभावः यस्य सः

ਤਿਸ ਕੀ ਸੀਖ ਤਰੈ ਸੰਸਾਰੁ ॥
तिस की सीख तरै संसारु ॥

तस्य उपदेशैः जगत् उद्धार्यते।

ਜੋ ਤੁਮ ਭਾਨੇ ਤਿਨ ਪ੍ਰਭੁ ਜਾਤਾ ॥
जो तुम भाने तिन प्रभु जाता ॥

ये त्वां प्रीयन्ते देव, ते त्वां विदुः।

ਨਾਨਕ ਉਨ ਜਨ ਚਰਨ ਪਰਾਤਾ ॥੭॥
नानक उन जन चरन पराता ॥७॥

नानकः तेषां पादयोः पतति। ||७||

ਕਰਉ ਬੇਨਤੀ ਪਾਰਬ੍ਰਹਮੁ ਸਭੁ ਜਾਨੈ ॥
करउ बेनती पारब्रहमु सभु जानै ॥

सर्वज्ञे परमेश्वराय प्रार्थनां समर्पयतु।

ਅਪਨਾ ਕੀਆ ਆਪਹਿ ਮਾਨੈ ॥
अपना कीआ आपहि मानै ॥

सः स्वयमेव स्वस्य प्राणिनां मूल्यं ददाति।

ਆਪਹਿ ਆਪ ਆਪਿ ਕਰਤ ਨਿਬੇਰਾ ॥
आपहि आप आपि करत निबेरा ॥

स्वयं स्वयमेव निर्णयान् करोति।

ਕਿਸੈ ਦੂਰਿ ਜਨਾਵਤ ਕਿਸੈ ਬੁਝਾਵਤ ਨੇਰਾ ॥
किसै दूरि जनावत किसै बुझावत नेरा ॥

केभ्यः दूरं दृश्यते, केभ्यः तु समीपस्थं प्रतीयते ।