सुखमनी साहिब

(पुटः: 22)


ਉਪਾਵ ਸਿਆਨਪ ਸਗਲ ਤੇ ਰਹਤ ॥
उपाव सिआनप सगल ते रहत ॥

सः सर्वप्रयत्नानां चतुरयुक्तीनां च परः अस्ति।

ਸਭੁ ਕਛੁ ਜਾਨੈ ਆਤਮ ਕੀ ਰਹਤ ॥
सभु कछु जानै आतम की रहत ॥

आत्मानः सर्वान् मार्गान् साधनान् च जानाति।

ਜਿਸੁ ਭਾਵੈ ਤਿਸੁ ਲਏ ਲੜਿ ਲਾਇ ॥
जिसु भावै तिसु लए लड़ि लाइ ॥

यस्य प्रीतिस्तैस्तस्य वस्त्रस्य पार्श्वभागे सक्ताः ।

ਥਾਨ ਥਨੰਤਰਿ ਰਹਿਆ ਸਮਾਇ ॥
थान थनंतरि रहिआ समाइ ॥

सः सर्वस्थानान्तराकाशान् व्याप्तः अस्ति।

ਸੋ ਸੇਵਕੁ ਜਿਸੁ ਕਿਰਪਾ ਕਰੀ ॥
सो सेवकु जिसु किरपा करी ॥

यस्यानुग्रहं प्रयच्छति ते भृत्या भवन्ति।

ਨਿਮਖ ਨਿਮਖ ਜਪਿ ਨਾਨਕ ਹਰੀ ॥੮॥੫॥
निमख निमख जपि नानक हरी ॥८॥५॥

एकैकं मुहूर्तं नानक ध्यात्वा भगवन्तम् | ||८||५||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਕਾਮ ਕ੍ਰੋਧ ਅਰੁ ਲੋਭ ਮੋਹ ਬਿਨਸਿ ਜਾਇ ਅਹੰਮੇਵ ॥
काम क्रोध अरु लोभ मोह बिनसि जाइ अहंमेव ॥

यौनकामना, क्रोधः, लोभः, भावनात्मकः आसक्तिः च - एते गता: अहङ्कारः अपि।

ਨਾਨਕ ਪ੍ਰਭ ਸਰਣਾਗਤੀ ਕਰਿ ਪ੍ਰਸਾਦੁ ਗੁਰਦੇਵ ॥੧॥
नानक प्रभ सरणागती करि प्रसादु गुरदेव ॥१॥

नानकः ईश्वरस्य अभयारण्यम् अन्वेषयति; कृपां कुरु मे दिव्य गुरु | ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਜਿਹ ਪ੍ਰਸਾਦਿ ਛਤੀਹ ਅੰਮ੍ਰਿਤ ਖਾਹਿ ॥
जिह प्रसादि छतीह अंम्रित खाहि ॥

तस्य प्रसादात् त्वं षट्त्रिंशत् स्वादिष्टानि भोजसि;

ਤਿਸੁ ਠਾਕੁਰ ਕਉ ਰਖੁ ਮਨ ਮਾਹਿ ॥
तिसु ठाकुर कउ रखु मन माहि ॥

तं भगवन्तं गुरुं च मनसि निक्षिपतु।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਸੁਗੰਧਤ ਤਨਿ ਲਾਵਹਿ ॥
जिह प्रसादि सुगंधत तनि लावहि ॥

तस्य प्रसादेन त्वं गन्धतैलानि स्वशरीरे प्रयोजसि;

ਤਿਸ ਕਉ ਸਿਮਰਤ ਪਰਮ ਗਤਿ ਪਾਵਹਿ ॥
तिस कउ सिमरत परम गति पावहि ॥

तं स्मरन् परमं पदं लभ्यते।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਬਸਹਿ ਸੁਖ ਮੰਦਰਿ ॥
जिह प्रसादि बसहि सुख मंदरि ॥

तस्य प्रसादात् त्वं शान्तिप्रासादे निवससि;

ਤਿਸਹਿ ਧਿਆਇ ਸਦਾ ਮਨ ਅੰਦਰਿ ॥
तिसहि धिआइ सदा मन अंदरि ॥

मनसा अन्तः तं ध्याय सदा।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਗ੍ਰਿਹ ਸੰਗਿ ਸੁਖ ਬਸਨਾ ॥
जिह प्रसादि ग्रिह संगि सुख बसना ॥

तस्य प्रसादेन त्वं स्वपरिवारेण सह शान्तिपूर्वकं तिष्ठसि;

ਆਠ ਪਹਰ ਸਿਮਰਹੁ ਤਿਸੁ ਰਸਨਾ ॥
आठ पहर सिमरहु तिसु रसना ॥

तस्य स्मरणं जिह्वायां स्थापयतु, प्रतिदिनं चतुर्विंशतिघण्टाः।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਰੰਗ ਰਸ ਭੋਗ ॥
जिह प्रसादि रंग रस भोग ॥

तस्य प्रसादात् त्वं रसान् भोगान् च भोजसे;

ਨਾਨਕ ਸਦਾ ਧਿਆਈਐ ਧਿਆਵਨ ਜੋਗ ॥੧॥
नानक सदा धिआईऐ धिआवन जोग ॥१॥

ध्यानार्हं तं नानक ध्यात्वा सदा । ||१||