सः सर्वप्रयत्नानां चतुरयुक्तीनां च परः अस्ति।
आत्मानः सर्वान् मार्गान् साधनान् च जानाति।
यस्य प्रीतिस्तैस्तस्य वस्त्रस्य पार्श्वभागे सक्ताः ।
सः सर्वस्थानान्तराकाशान् व्याप्तः अस्ति।
यस्यानुग्रहं प्रयच्छति ते भृत्या भवन्ति।
एकैकं मुहूर्तं नानक ध्यात्वा भगवन्तम् | ||८||५||
सलोक् : १.
यौनकामना, क्रोधः, लोभः, भावनात्मकः आसक्तिः च - एते गता: अहङ्कारः अपि।
नानकः ईश्वरस्य अभयारण्यम् अन्वेषयति; कृपां कुरु मे दिव्य गुरु | ||१||
अष्टपदीः १.
तस्य प्रसादात् त्वं षट्त्रिंशत् स्वादिष्टानि भोजसि;
तं भगवन्तं गुरुं च मनसि निक्षिपतु।
तस्य प्रसादेन त्वं गन्धतैलानि स्वशरीरे प्रयोजसि;
तं स्मरन् परमं पदं लभ्यते।
तस्य प्रसादात् त्वं शान्तिप्रासादे निवससि;
मनसा अन्तः तं ध्याय सदा।
तस्य प्रसादेन त्वं स्वपरिवारेण सह शान्तिपूर्वकं तिष्ठसि;
तस्य स्मरणं जिह्वायां स्थापयतु, प्रतिदिनं चतुर्विंशतिघण्टाः।
तस्य प्रसादात् त्वं रसान् भोगान् च भोजसे;
ध्यानार्हं तं नानक ध्यात्वा सदा । ||१||