तस्य प्रसादात् त्वं क्षौमं साटिनं च धारयसि;
किमर्थं तं परित्यज्य, अन्यस्मिन् आसक्तिं कर्तुं?
तस्य प्रसादात् त्वं आरामदायके शयने निद्रासि;
चतुर्विंशतिघण्टां तस्य स्तुतिं गायतु मनः |
तस्य प्रसादेन त्वं सर्वैः सम्मानितः असि;
मुखेन जिह्वाया च तस्य स्तुतिं जपस्व |
तस्य प्रसादात् त्वं धर्मे तिष्ठसि;
मनसा परमेश्वरं सततं ध्याय।
ईश्वरस्य ध्यानं कृत्वा तस्य प्राङ्गणे भवन्तः सम्मानिताः भविष्यन्ति;
नानक त्वं सत्कारेण सत्गृहं प्रति आगमिष्यसि । ||२||
तस्य प्रसादेन भवतः स्वस्थं, सुवर्णशरीरं भवति;
तस्य प्रेम्णः भगवतः अनुकूलतां कुरुत।
तस्य प्रसादेन भवतः मानः रक्षितः भवति;
हर हर स्तुतिं जपे मनसि शान्तिं प्राप्नुहि |
तस्य प्रसादेन भवतः सर्वे घाताः आच्छादिताः सन्ति;
हे मनः ईश्वरस्य अभयारण्यम् अस्माकं प्रभुं गुरुं च अन्वेष्यताम्।
तस्य प्रसादात् भवतः प्रतिस्पर्धां कोऽपि न कर्तुं शक्नोति;
हे मनः एकैकं निःश्वासेन परमेश् वरं स्मर।
तस्य प्रसादात् त्वया एतत् बहुमूल्यं मानवशरीरं प्राप्तम्;
तं नानक भक्त्या भजस्व। ||३||