सुखमनी साहिब

(पुटः: 23)


ਜਿਹ ਪ੍ਰਸਾਦਿ ਪਾਟ ਪਟੰਬਰ ਹਢਾਵਹਿ ॥
जिह प्रसादि पाट पटंबर हढावहि ॥

तस्य प्रसादात् त्वं क्षौमं साटिनं च धारयसि;

ਤਿਸਹਿ ਤਿਆਗਿ ਕਤ ਅਵਰ ਲੁਭਾਵਹਿ ॥
तिसहि तिआगि कत अवर लुभावहि ॥

किमर्थं तं परित्यज्य, अन्यस्मिन् आसक्तिं कर्तुं?

ਜਿਹ ਪ੍ਰਸਾਦਿ ਸੁਖਿ ਸੇਜ ਸੋਈਜੈ ॥
जिह प्रसादि सुखि सेज सोईजै ॥

तस्य प्रसादात् त्वं आरामदायके शयने निद्रासि;

ਮਨ ਆਠ ਪਹਰ ਤਾ ਕਾ ਜਸੁ ਗਾਵੀਜੈ ॥
मन आठ पहर ता का जसु गावीजै ॥

चतुर्विंशतिघण्टां तस्य स्तुतिं गायतु मनः |

ਜਿਹ ਪ੍ਰਸਾਦਿ ਤੁਝੁ ਸਭੁ ਕੋਊ ਮਾਨੈ ॥
जिह प्रसादि तुझु सभु कोऊ मानै ॥

तस्य प्रसादेन त्वं सर्वैः सम्मानितः असि;

ਮੁਖਿ ਤਾ ਕੋ ਜਸੁ ਰਸਨ ਬਖਾਨੈ ॥
मुखि ता को जसु रसन बखानै ॥

मुखेन जिह्वाया च तस्य स्तुतिं जपस्व |

ਜਿਹ ਪ੍ਰਸਾਦਿ ਤੇਰੋ ਰਹਤਾ ਧਰਮੁ ॥
जिह प्रसादि तेरो रहता धरमु ॥

तस्य प्रसादात् त्वं धर्मे तिष्ठसि;

ਮਨ ਸਦਾ ਧਿਆਇ ਕੇਵਲ ਪਾਰਬ੍ਰਹਮੁ ॥
मन सदा धिआइ केवल पारब्रहमु ॥

मनसा परमेश्वरं सततं ध्याय।

ਪ੍ਰਭ ਜੀ ਜਪਤ ਦਰਗਹ ਮਾਨੁ ਪਾਵਹਿ ॥
प्रभ जी जपत दरगह मानु पावहि ॥

ईश्वरस्य ध्यानं कृत्वा तस्य प्राङ्गणे भवन्तः सम्मानिताः भविष्यन्ति;

ਨਾਨਕ ਪਤਿ ਸੇਤੀ ਘਰਿ ਜਾਵਹਿ ॥੨॥
नानक पति सेती घरि जावहि ॥२॥

नानक त्वं सत्कारेण सत्गृहं प्रति आगमिष्यसि । ||२||

ਜਿਹ ਪ੍ਰਸਾਦਿ ਆਰੋਗ ਕੰਚਨ ਦੇਹੀ ॥
जिह प्रसादि आरोग कंचन देही ॥

तस्य प्रसादेन भवतः स्वस्थं, सुवर्णशरीरं भवति;

ਲਿਵ ਲਾਵਹੁ ਤਿਸੁ ਰਾਮ ਸਨੇਹੀ ॥
लिव लावहु तिसु राम सनेही ॥

तस्य प्रेम्णः भगवतः अनुकूलतां कुरुत।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਤੇਰਾ ਓਲਾ ਰਹਤ ॥
जिह प्रसादि तेरा ओला रहत ॥

तस्य प्रसादेन भवतः मानः रक्षितः भवति;

ਮਨ ਸੁਖੁ ਪਾਵਹਿ ਹਰਿ ਹਰਿ ਜਸੁ ਕਹਤ ॥
मन सुखु पावहि हरि हरि जसु कहत ॥

हर हर स्तुतिं जपे मनसि शान्तिं प्राप्नुहि |

ਜਿਹ ਪ੍ਰਸਾਦਿ ਤੇਰੇ ਸਗਲ ਛਿਦ੍ਰ ਢਾਕੇ ॥
जिह प्रसादि तेरे सगल छिद्र ढाके ॥

तस्य प्रसादेन भवतः सर्वे घाताः आच्छादिताः सन्ति;

ਮਨ ਸਰਨੀ ਪਰੁ ਠਾਕੁਰ ਪ੍ਰਭ ਤਾ ਕੈ ॥
मन सरनी परु ठाकुर प्रभ ता कै ॥

हे मनः ईश्वरस्य अभयारण्यम् अस्माकं प्रभुं गुरुं च अन्वेष्यताम्।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਤੁਝੁ ਕੋ ਨ ਪਹੂਚੈ ॥
जिह प्रसादि तुझु को न पहूचै ॥

तस्य प्रसादात् भवतः प्रतिस्पर्धां कोऽपि न कर्तुं शक्नोति;

ਮਨ ਸਾਸਿ ਸਾਸਿ ਸਿਮਰਹੁ ਪ੍ਰਭ ਊਚੇ ॥
मन सासि सासि सिमरहु प्रभ ऊचे ॥

हे मनः एकैकं निःश्वासेन परमेश् वरं स्मर।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਪਾਈ ਦ੍ਰੁਲਭ ਦੇਹ ॥
जिह प्रसादि पाई द्रुलभ देह ॥

तस्य प्रसादात् त्वया एतत् बहुमूल्यं मानवशरीरं प्राप्तम्;

ਨਾਨਕ ਤਾ ਕੀ ਭਗਤਿ ਕਰੇਹ ॥੩॥
नानक ता की भगति करेह ॥३॥

तं नानक भक्त्या भजस्व। ||३||