तस्य प्रसादात् त्वं अलङ्कारं धारयसि;
हे मनसि किमर्थम् आलस्यं भवसि ? किमर्थं ध्याने तं न स्मरसि ?
तस्य प्रसादात् भवतः अश्वाः गजाः च आरुह्य सन्ति;
हे मनसि तं देवं कदापि न विस्मरतु।
तस्य प्रसादात् भवतः भूमिः, उद्यानानि, धनं च अस्ति;
ईश्वरं हृदये निहितं स्थापयतु।
हे मनसि यः तव रूपं निर्मितवान्
उत्थाय उपविश्य तं ध्याय सदा।
तं ध्याय - एकः अदृश्यः प्रभुः;
इह परं च नानक त्रायते त्वाम् | ||४||
तस्य प्रसादेन भवन्तः दानसंस्थानां कृते प्रचुरं दानं ददति;
चतुर्विंशतिं घण्टां तं ध्याय मनसि।
तस्य प्रसादात् त्वं धर्मान् लौकिककार्यं च करोषि;
प्रत्येकं निःश्वासेन ईश्वरं चिन्तयन्तु।
तस्य प्रसादात् तव रूपं तावत् सुन्दरम् अस्ति;
अतुलं सुन्दरं देवं नित्यं स्मरन्तु।
तस्य प्रसादेन भवतः एतादृशः उच्चः सामाजिकः स्थितिः अस्ति;
ईश्वरं नित्यं स्मर्यताम्, दिवारात्रौ।
तस्य प्रसादेन भवतः मानः रक्षितः भवति;
गुरुप्रसादेन नानक तस्य स्तुतिं जप | ||५||