सुखमनी साहिब

(पुटः: 24)


ਜਿਹ ਪ੍ਰਸਾਦਿ ਆਭੂਖਨ ਪਹਿਰੀਜੈ ॥
जिह प्रसादि आभूखन पहिरीजै ॥

तस्य प्रसादात् त्वं अलङ्कारं धारयसि;

ਮਨ ਤਿਸੁ ਸਿਮਰਤ ਕਿਉ ਆਲਸੁ ਕੀਜੈ ॥
मन तिसु सिमरत किउ आलसु कीजै ॥

हे मनसि किमर्थम् आलस्यं भवसि ? किमर्थं ध्याने तं न स्मरसि ?

ਜਿਹ ਪ੍ਰਸਾਦਿ ਅਸ੍ਵ ਹਸਤਿ ਅਸਵਾਰੀ ॥
जिह प्रसादि अस्व हसति असवारी ॥

तस्य प्रसादात् भवतः अश्वाः गजाः च आरुह्य सन्ति;

ਮਨ ਤਿਸੁ ਪ੍ਰਭ ਕਉ ਕਬਹੂ ਨ ਬਿਸਾਰੀ ॥
मन तिसु प्रभ कउ कबहू न बिसारी ॥

हे मनसि तं देवं कदापि न विस्मरतु।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਬਾਗ ਮਿਲਖ ਧਨਾ ॥
जिह प्रसादि बाग मिलख धना ॥

तस्य प्रसादात् भवतः भूमिः, उद्यानानि, धनं च अस्ति;

ਰਾਖੁ ਪਰੋਇ ਪ੍ਰਭੁ ਅਪੁਨੇ ਮਨਾ ॥
राखु परोइ प्रभु अपुने मना ॥

ईश्वरं हृदये निहितं स्थापयतु।

ਜਿਨਿ ਤੇਰੀ ਮਨ ਬਨਤ ਬਨਾਈ ॥
जिनि तेरी मन बनत बनाई ॥

हे मनसि यः तव रूपं निर्मितवान्

ਊਠਤ ਬੈਠਤ ਸਦ ਤਿਸਹਿ ਧਿਆਈ ॥
ऊठत बैठत सद तिसहि धिआई ॥

उत्थाय उपविश्य तं ध्याय सदा।

ਤਿਸਹਿ ਧਿਆਇ ਜੋ ਏਕ ਅਲਖੈ ॥
तिसहि धिआइ जो एक अलखै ॥

तं ध्याय - एकः अदृश्यः प्रभुः;

ਈਹਾ ਊਹਾ ਨਾਨਕ ਤੇਰੀ ਰਖੈ ॥੪॥
ईहा ऊहा नानक तेरी रखै ॥४॥

इह परं च नानक त्रायते त्वाम् | ||४||

ਜਿਹ ਪ੍ਰਸਾਦਿ ਕਰਹਿ ਪੁੰਨ ਬਹੁ ਦਾਨ ॥
जिह प्रसादि करहि पुंन बहु दान ॥

तस्य प्रसादेन भवन्तः दानसंस्थानां कृते प्रचुरं दानं ददति;

ਮਨ ਆਠ ਪਹਰ ਕਰਿ ਤਿਸ ਕਾ ਧਿਆਨ ॥
मन आठ पहर करि तिस का धिआन ॥

चतुर्विंशतिं घण्टां तं ध्याय मनसि।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਤੂ ਆਚਾਰ ਬਿਉਹਾਰੀ ॥
जिह प्रसादि तू आचार बिउहारी ॥

तस्य प्रसादात् त्वं धर्मान् लौकिककार्यं च करोषि;

ਤਿਸੁ ਪ੍ਰਭ ਕਉ ਸਾਸਿ ਸਾਸਿ ਚਿਤਾਰੀ ॥
तिसु प्रभ कउ सासि सासि चितारी ॥

प्रत्येकं निःश्वासेन ईश्वरं चिन्तयन्तु।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਤੇਰਾ ਸੁੰਦਰ ਰੂਪੁ ॥
जिह प्रसादि तेरा सुंदर रूपु ॥

तस्य प्रसादात् तव रूपं तावत् सुन्दरम् अस्ति;

ਸੋ ਪ੍ਰਭੁ ਸਿਮਰਹੁ ਸਦਾ ਅਨੂਪੁ ॥
सो प्रभु सिमरहु सदा अनूपु ॥

अतुलं सुन्दरं देवं नित्यं स्मरन्तु।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਤੇਰੀ ਨੀਕੀ ਜਾਤਿ ॥
जिह प्रसादि तेरी नीकी जाति ॥

तस्य प्रसादेन भवतः एतादृशः उच्चः सामाजिकः स्थितिः अस्ति;

ਸੋ ਪ੍ਰਭੁ ਸਿਮਰਿ ਸਦਾ ਦਿਨ ਰਾਤਿ ॥
सो प्रभु सिमरि सदा दिन राति ॥

ईश्वरं नित्यं स्मर्यताम्, दिवारात्रौ।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਤੇਰੀ ਪਤਿ ਰਹੈ ॥
जिह प्रसादि तेरी पति रहै ॥

तस्य प्रसादेन भवतः मानः रक्षितः भवति;

ਗੁਰਪ੍ਰਸਾਦਿ ਨਾਨਕ ਜਸੁ ਕਹੈ ॥੫॥
गुरप्रसादि नानक जसु कहै ॥५॥

गुरुप्रसादेन नानक तस्य स्तुतिं जप | ||५||