तस्य प्रसादेन त्वं नादस्य ध्वनिप्रवाहं शृणोषि ।
तस्य प्रसादेन त्वं आश्चर्यं पश्यसि।
तस्य प्रसादात् त्वं जिह्वायाम् अम्ब्रोसियलं वचनं वदसि।
तस्य प्रसादात् त्वं शान्तिं सहजतया च तिष्ठसि।
तस्य प्रसादात् तव हस्ताः चलन्ति कार्यं च कुर्वन्ति।
तस्य प्रसादात् त्वं सम्पूर्णतया पूर्णः असि।
तस्य प्रसादात् परमं पदं प्राप्नुथ ।
तस्य प्रसादात् त्वं आकाशशान्तिमग्नः असि ।
किमर्थं ईश्वरं त्यक्त्वा, अन्यस्मिन् आसक्तः?
गुरुप्रसादेन हे नानक, मनः जागृत! ||६||
तस्य प्रसादात् त्वं सर्वत्र प्रसिद्धः असि;
मनसा ईश्वरं कदापि न विस्मरन्तु।
तस्य प्रसादेन भवतः प्रतिष्ठा अस्ति;
हे मूर्खचित्त तं ध्याय !
तस्य प्रसादेन भवतः कार्याणि सम्पन्नानि;
हे मनसि तं विद्धि समीपस्थम्।
तस्य प्रसादेन त्वं सत्यं प्राप्नोषि;
हे मम मनसि तस्मिन् प्रलीयते ।
तस्य प्रसादेन सर्वे उद्धारिताः भवन्ति;
नानक ध्यात्वा तस्य छन्दं जपस्व। ||७||