सुखमनी साहिब

(पुटः: 25)


ਜਿਹ ਪ੍ਰਸਾਦਿ ਸੁਨਹਿ ਕਰਨ ਨਾਦ ॥
जिह प्रसादि सुनहि करन नाद ॥

तस्य प्रसादेन त्वं नादस्य ध्वनिप्रवाहं शृणोषि ।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਪੇਖਹਿ ਬਿਸਮਾਦ ॥
जिह प्रसादि पेखहि बिसमाद ॥

तस्य प्रसादेन त्वं आश्चर्यं पश्यसि।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਬੋਲਹਿ ਅੰਮ੍ਰਿਤ ਰਸਨਾ ॥
जिह प्रसादि बोलहि अंम्रित रसना ॥

तस्य प्रसादात् त्वं जिह्वायाम् अम्ब्रोसियलं वचनं वदसि।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਸੁਖਿ ਸਹਜੇ ਬਸਨਾ ॥
जिह प्रसादि सुखि सहजे बसना ॥

तस्य प्रसादात् त्वं शान्तिं सहजतया च तिष्ठसि।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਹਸਤ ਕਰ ਚਲਹਿ ॥
जिह प्रसादि हसत कर चलहि ॥

तस्य प्रसादात् तव हस्ताः चलन्ति कार्यं च कुर्वन्ति।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਸੰਪੂਰਨ ਫਲਹਿ ॥
जिह प्रसादि संपूरन फलहि ॥

तस्य प्रसादात् त्वं सम्पूर्णतया पूर्णः असि।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਪਰਮ ਗਤਿ ਪਾਵਹਿ ॥
जिह प्रसादि परम गति पावहि ॥

तस्य प्रसादात् परमं पदं प्राप्नुथ ।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਸੁਖਿ ਸਹਜਿ ਸਮਾਵਹਿ ॥
जिह प्रसादि सुखि सहजि समावहि ॥

तस्य प्रसादात् त्वं आकाशशान्तिमग्नः असि ।

ਐਸਾ ਪ੍ਰਭੁ ਤਿਆਗਿ ਅਵਰ ਕਤ ਲਾਗਹੁ ॥
ऐसा प्रभु तिआगि अवर कत लागहु ॥

किमर्थं ईश्वरं त्यक्त्वा, अन्यस्मिन् आसक्तः?

ਗੁਰਪ੍ਰਸਾਦਿ ਨਾਨਕ ਮਨਿ ਜਾਗਹੁ ॥੬॥
गुरप्रसादि नानक मनि जागहु ॥६॥

गुरुप्रसादेन हे नानक, मनः जागृत! ||६||

ਜਿਹ ਪ੍ਰਸਾਦਿ ਤੂੰ ਪ੍ਰਗਟੁ ਸੰਸਾਰਿ ॥
जिह प्रसादि तूं प्रगटु संसारि ॥

तस्य प्रसादात् त्वं सर्वत्र प्रसिद्धः असि;

ਤਿਸੁ ਪ੍ਰਭ ਕਉ ਮੂਲਿ ਨ ਮਨਹੁ ਬਿਸਾਰਿ ॥
तिसु प्रभ कउ मूलि न मनहु बिसारि ॥

मनसा ईश्वरं कदापि न विस्मरन्तु।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਤੇਰਾ ਪਰਤਾਪੁ ॥
जिह प्रसादि तेरा परतापु ॥

तस्य प्रसादेन भवतः प्रतिष्ठा अस्ति;

ਰੇ ਮਨ ਮੂੜ ਤੂ ਤਾ ਕਉ ਜਾਪੁ ॥
रे मन मूड़ तू ता कउ जापु ॥

हे मूर्खचित्त तं ध्याय !

ਜਿਹ ਪ੍ਰਸਾਦਿ ਤੇਰੇ ਕਾਰਜ ਪੂਰੇ ॥
जिह प्रसादि तेरे कारज पूरे ॥

तस्य प्रसादेन भवतः कार्याणि सम्पन्नानि;

ਤਿਸਹਿ ਜਾਨੁ ਮਨ ਸਦਾ ਹਜੂਰੇ ॥
तिसहि जानु मन सदा हजूरे ॥

हे मनसि तं विद्धि समीपस्थम्।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਤੂੰ ਪਾਵਹਿ ਸਾਚੁ ॥
जिह प्रसादि तूं पावहि साचु ॥

तस्य प्रसादेन त्वं सत्यं प्राप्नोषि;

ਰੇ ਮਨ ਮੇਰੇ ਤੂੰ ਤਾ ਸਿਉ ਰਾਚੁ ॥
रे मन मेरे तूं ता सिउ राचु ॥

हे मम मनसि तस्मिन् प्रलीयते ।

ਜਿਹ ਪ੍ਰਸਾਦਿ ਸਭ ਕੀ ਗਤਿ ਹੋਇ ॥
जिह प्रसादि सभ की गति होइ ॥

तस्य प्रसादेन सर्वे उद्धारिताः भवन्ति;

ਨਾਨਕ ਜਾਪੁ ਜਪੈ ਜਪੁ ਸੋਇ ॥੭॥
नानक जापु जपै जपु सोइ ॥७॥

नानक ध्यात्वा तस्य छन्दं जपस्व। ||७||