येषां जपं प्रेरयति ते तस्य नाम जपन्ति।
ये गायितुं प्रेरयति ते भगवतः महिमा स्तुतिं गायन्ति।
ईश्वरस्य प्रसादेन बोधः आगच्छति।
ईश्वरकृपया हृदयकमलं प्रफुल्लितं भवति।
यदा ईश्वरः सर्वथा प्रसन्नः भवति तदा सः मनसि निवासं कर्तुं आगच्छति।
ईश्वरकृपया बुद्धिः उन्नता भवति।
सर्वे निधयः भगवन् त्वत्कृपया आगच्छन्ति।
न कश्चित् स्वयमेव किमपि लभते।
यथा त्वया प्रत्यायोजितं तथा वयं प्रभो गुरु ।
हे नानक, अस्माकं हस्ते किमपि नास्ति। ||८||६||
सलोक् : १.
अगम्यः अगाह्यश्च परमेश्वरः परमेश्वरः;
यस्तस्य वदति स मुक्तो भवेत्।
शृणुत हे मित्रो नानकः प्रार्थयति,
पवित्रस्य अद्भुतकथां प्रति। ||१||
अष्टपदीः १.
पवित्रसङ्घे मुखं दीप्तं भवति ।
पवित्रस्य सङ्गमे सर्वा मलिनता निष्कासिता भवति।
पवित्रसङ्घे अहङ्कारः निराकृतः भवति।
पवित्रस्य सङ्गमे आध्यात्मिकप्रज्ञा प्रकाशिता भवति।