सुखमनी साहिब

(पुटः: 26)


ਆਪਿ ਜਪਾਏ ਜਪੈ ਸੋ ਨਾਉ ॥
आपि जपाए जपै सो नाउ ॥

येषां जपं प्रेरयति ते तस्य नाम जपन्ति।

ਆਪਿ ਗਾਵਾਏ ਸੁ ਹਰਿ ਗੁਨ ਗਾਉ ॥
आपि गावाए सु हरि गुन गाउ ॥

ये गायितुं प्रेरयति ते भगवतः महिमा स्तुतिं गायन्ति।

ਪ੍ਰਭ ਕਿਰਪਾ ਤੇ ਹੋਇ ਪ੍ਰਗਾਸੁ ॥
प्रभ किरपा ते होइ प्रगासु ॥

ईश्वरस्य प्रसादेन बोधः आगच्छति।

ਪ੍ਰਭੂ ਦਇਆ ਤੇ ਕਮਲ ਬਿਗਾਸੁ ॥
प्रभू दइआ ते कमल बिगासु ॥

ईश्वरकृपया हृदयकमलं प्रफुल्लितं भवति।

ਪ੍ਰਭ ਸੁਪ੍ਰਸੰਨ ਬਸੈ ਮਨਿ ਸੋਇ ॥
प्रभ सुप्रसंन बसै मनि सोइ ॥

यदा ईश्वरः सर्वथा प्रसन्नः भवति तदा सः मनसि निवासं कर्तुं आगच्छति।

ਪ੍ਰਭ ਦਇਆ ਤੇ ਮਤਿ ਊਤਮ ਹੋਇ ॥
प्रभ दइआ ते मति ऊतम होइ ॥

ईश्वरकृपया बुद्धिः उन्नता भवति।

ਸਰਬ ਨਿਧਾਨ ਪ੍ਰਭ ਤੇਰੀ ਮਇਆ ॥
सरब निधान प्रभ तेरी मइआ ॥

सर्वे निधयः भगवन् त्वत्कृपया आगच्छन्ति।

ਆਪਹੁ ਕਛੂ ਨ ਕਿਨਹੂ ਲਇਆ ॥
आपहु कछू न किनहू लइआ ॥

न कश्चित् स्वयमेव किमपि लभते।

ਜਿਤੁ ਜਿਤੁ ਲਾਵਹੁ ਤਿਤੁ ਲਗਹਿ ਹਰਿ ਨਾਥ ॥
जितु जितु लावहु तितु लगहि हरि नाथ ॥

यथा त्वया प्रत्यायोजितं तथा वयं प्रभो गुरु ।

ਨਾਨਕ ਇਨ ਕੈ ਕਛੂ ਨ ਹਾਥ ॥੮॥੬॥
नानक इन कै कछू न हाथ ॥८॥६॥

हे नानक, अस्माकं हस्ते किमपि नास्ति। ||८||६||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਅਗਮ ਅਗਾਧਿ ਪਾਰਬ੍ਰਹਮੁ ਸੋਇ ॥
अगम अगाधि पारब्रहमु सोइ ॥

अगम्यः अगाह्यश्च परमेश्वरः परमेश्वरः;

ਜੋ ਜੋ ਕਹੈ ਸੁ ਮੁਕਤਾ ਹੋਇ ॥
जो जो कहै सु मुकता होइ ॥

यस्तस्य वदति स मुक्तो भवेत्।

ਸੁਨਿ ਮੀਤਾ ਨਾਨਕੁ ਬਿਨਵੰਤਾ ॥
सुनि मीता नानकु बिनवंता ॥

शृणुत हे मित्रो नानकः प्रार्थयति,

ਸਾਧ ਜਨਾ ਕੀ ਅਚਰਜ ਕਥਾ ॥੧॥
साध जना की अचरज कथा ॥१॥

पवित्रस्य अद्भुतकथां प्रति। ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਸਾਧ ਕੈ ਸੰਗਿ ਮੁਖ ਊਜਲ ਹੋਤ ॥
साध कै संगि मुख ऊजल होत ॥

पवित्रसङ्घे मुखं दीप्तं भवति ।

ਸਾਧਸੰਗਿ ਮਲੁ ਸਗਲੀ ਖੋਤ ॥
साधसंगि मलु सगली खोत ॥

पवित्रस्य सङ्गमे सर्वा मलिनता निष्कासिता भवति।

ਸਾਧ ਕੈ ਸੰਗਿ ਮਿਟੈ ਅਭਿਮਾਨੁ ॥
साध कै संगि मिटै अभिमानु ॥

पवित्रसङ्घे अहङ्कारः निराकृतः भवति।

ਸਾਧ ਕੈ ਸੰਗਿ ਪ੍ਰਗਟੈ ਸੁਗਿਆਨੁ ॥
साध कै संगि प्रगटै सुगिआनु ॥

पवित्रस्य सङ्गमे आध्यात्मिकप्रज्ञा प्रकाशिता भवति।